Prajnaloka 2016

Page 52

स ुिजतपरामािनकः

् त ह् े यमनु े मया यिद उपशमोऽभवत।् ततः परं वेदासो यमनु ामिु ँय अवदत य इदान पय ं िकमिप भित ात ्तिह ं शीयं िवभा भव अहम ्तव अपरं तीरं गािम। तदा झिटित यमनु ा िवभा जाता तदा वेदासः गोपका च तेन ् 4 अऽ ूो समदु िे त यत व् दे ास ु ् गन”। िवभे न मागन ना अपरतीरम अ धदािदकम ् अखादत ् तिह कथं स अवदत ् यत ् मया िकमिप न भितम।् ु िनरासभावेन सवमकरोत ् उते यत ् त दोषः, कारणं िह स त ु आबा ु ु  भोृ बा न त ु कतृ आसिबा वा, अतो न दोषः। लौिकका लोकसंमहेणोेँयाय यिप स िकमिप करोित िक ु ततः िकमिप स न करोित ु भवित। तदेव भगवान व् ि गीतायाम–् तानभवो ् रोमीित य ु ो मते तिवत।् न ैव िकितत क पँयनवृनियनपसन॥् [गीता ५/८] ु ु आबा िकमिप िबयते चेत ् लेशमाऽदोषः पयपापं वा  भोृ कारकािद न संभवित। अत उते सवदोषो िनराकरणाय कतृ अनासभावेन सरिहतोऽस सन ् कम कतम।् तेन बमेन ु ु  भोृ िबयाकारकािदभावोऽपगित पषः कतृ पयपापाा िलो न भवित। आसिः ानये भवित कमिण त फले च। आसिभावेन कम िबयते चेत ् कमयोगो न िसित। पात ् तु ो िवजातीयजडपदाथ ु । आसे ः कारणं न ायते चेत ्आसिशूो भिवत ं ु आकष णमासि इते ु ु नाहित। अहं मन, इदं मम शरीरम, ् अहं बिमान , ् अहं ूल इादय आानानोः पररेतरेतरोऽनथ मूलको योऽासः तेन कारणेन आनः ् नािन पषािभमान ु ते तदेव आसि इित। अथात अ ु सम आसिः। तदेव िववेकचूडामणौ परमपिरोाजकाचायण ौीमरेण उते यत–् योऽयं िवानमयः ूाणेष ु िद िरयंोितः। ु कू टः साा कता भोा भवपािधः॥ [िववेकचूडामिणः १९१] ु अनािन अनाभाव एव िनरासभावः, तेन पष अनासभावः ु ान ् बनु ् ूित या उते। अजनु  जनान ् भातॄन, ् िपतॄन, ् मातल ूीितः ममभावो आसीत ् तदेव त ःखशोककारणमासीत।् तात ् त ु े अनीहासीत।् अतः भगवान ् तमपु देशित “िनराशीिन मम भूा य ु  य 4

ौीमकिथतं ौीौीरामकृ कथामृतम–् पृम २् १७। 42


Issuu converts static files into: digital portfolios, online yearbooks, online catalogs, digital photo albums and more. Sign up and create your flipbook.