Vivekabhāskarah - July 2018

Page 1

वविविव क भभास्करर सस स्ककतवविभभागगीयभभतत्तिपभत्रिकभा

ररामककष्णममशनन-मविविवेकरानन्द-शशैक्षमणक-शशोधससस्थरानमन, विवेललुड़मठ उदराटककः - स्विराममी मविमद्विकषरानन्द मनदरशककः - डकः. शमीविवेङ्कटरमणभटकः, पराध्यरापककः ससस्ककतमविभरागमीयकः सम्परादककः - ककष्णपद-रुइदरासकः, आचरायर मद्वितमीयविषर्षीयकः आलङ्कराररककः - शलुभदमीप-परालकः, आचरायर मद्वितमीयविषर्षीयकः विषर मन - ०५ मविषयकः - ररामरानलुजराचरायर कः पकराशनमदनराङ्ककः -१२/७/१८, विरासरकः - गलुरुविरासरकः

1/11


ससूचमीपत्रम सम्परादककीयमन..............................................................................................................3 ॥ररामरानलुज चररतमन॥ - स्नरातकमद्वितमीयविषर्षीयकः विरासलुदवे वि -गरराइ। ..................................................4 ॥ ररामरानलुज राचरायर कः ॥ - स्नरातकमद्वितमीयविषर्षीयकः दवे वि ज्यशोमत -कलु ण्डलु कः।............................................6 ॥ ररामरानलुज राचरायर कः ॥ - स्नरातकमद्वितमीयविषर्षीयकः पभरात -कलु मरार -मण्डलकः। .....................................8 ॥ मविमशषराद्विशैत मतवे भगविरानन नराररायणकः ॥ - आचरायर म द्वितमीयविषर्षीयकः मनमय -मरानरा। ........................10

2/11


सम्पभादककीयमम विवेदरान्तदशर नमराशशत्य बहह मभकः मविद्विमदकः द्विशैतराद्विशैतमविमशषराद्विशैतभवेदवेन मभनस मभनस भराष्यस मविरमचतमन। तत्र मविमशषराद्विशैतमतस

सलुदृढस

पमतषरामपतविरानन

मविद्विरानन

ररामरानलुजराचरायर कः।

अस्य

जमीविनकरालस्तरावितन

सप्तदशशोत्तरसहस्रतमवेशविमीयराब्दरातन (१०१७) सप्तमत्रसशदत्त लु रशैकरादशशततमवेशविमीयराब्दकः (११३७) स्विमीमक्रियतवे। तस्य मरातरा आसमीतन करानन्तमतमी, मपतरा च कवेशविराचरायर दमीमक्षतकः। आबराल्यरातन सकः हररभककः सविरारनन हररभकरानन सज्जनरानन अमन्यत। यरादविपकराशगलुरशोकः अयस विशैमदकमशक्षरामध्यगच्छतन। विवेदरान्तमधमीतविरानन यरामलुनराचरायर गलुरशोकः सकराशरातन। तस्यशैवि आदवेशवेन सकः ब्रह्मससूत्रशोपरर शमीभराष्यनरामकस भराष्यस व्यरचयतन। न कवेविलममदममप च मविष्णलुसहस्रनराममदव्यपबन्धरानरास टमीकराकतकररूपवेणरामप तत्पशसमद्धिविर तरत एवि। भगविद्गमीतराभराष्यममप तवेन शलशखितमन। ररामरानलुजमतवे मलुमकनरारम नराररायणसरायलुज्यपरामप्तकः। तनराम विशैकलुण्ठलशोकगमनमन। तत्र नराररायणकः शरमीरमी, जमीविपककत्यरामद तच्छरमीरमन। भक्त्यरा जरानपसूविरकवेण कमर णरा एवि मलुमककः पराप्यत इमत। तथरा च नराररायणशोपमनषमद - “नराररायणसरायलुज्यमविराप्नशोमत नराररायणसरायलुज्यमविराप्नशोमत” इमत। एविञ्च यथराममत मविमहतममदस सरामरान्यस सविरषरास मनशस आहरादस जनयवेमदत्यराशरास्महवे।धन्यविरादकः।



3/11


॥रभामभाननज चररतमम॥ - स्नरातकमद्वितमीयविषर्षीयकः विरासलुदवे वि -गरराइ। विमीरपसमविनमी इमत नराम्नरा मविमदतपररा इयस भरारतभसूममकः न कवेविलस विमीररानन पससूतवितमी मकन्तलु मविविवेकरानन्दशङ्करसदृशरानन असङ्ख्यरानन दराशर मनकरानन सन्न्यराशसनश्चरामप, यवे ब्रह्मराण्डवेनस्मनन गलुरुपदविमीमन अलङ्कलुविर न्तकः मविश्विस्य सभरायरास भरारतमीयदशर नस्य पमतषरास चक्रिलुकः। एतवेषलु अन्यतमकः आसमीतन आचरायर कः ररामरानलुजकः। अयस कदरा भरारतमरातलुकः अञ्चलमलङ्ककतविरामनमत मनश्चयवेन विकसलु न शक्यतवे। तथरामप एकचत्विराररसशदशधकनविशततमवे शकराब्दवे तराममलनराडलु पदवेशस्य शमीपवेरम्वे बलुदरलु नरामकवे गरामवे अयस जमनस लवेभवे इमत बहह नरास मतमन। अस्य मपतरा कवेशविराचरायर दमीमक्षतकः सविर क्रितलुनराम्नरा ख्यरातकः। मरातरा च करानन्तमतमी आसमीतन। कवेशविकरानन्तमत्यशोकः मविविराहरादन बहह करालस कशोमप पलुत्रकः नराजरायत। तस्मरातन पलुत्रमवे षयरागवेन पलुत्रकः लभ्य इमत मननश्चत्य एकदरा तमीथर स्नरानराथर कशैरमविणमीसरागरसङ्गममन आगत्य तत्रशैवि कनस्मसनश्चतन शमीपराथर सरारशथमनन्दरवे यरागरायशोजनस कराररतविरानन कवेशविदमीमक्षतकः। ततश्च सराक्षरातन नराररायणकः एवि तत्पलुत्ररूपवेण आगममष्यतमीमत स्विप्नरामदषकः सनन शमीपवेरम्वे बलुदरलु स पत्यरागतकः। अस्य मपतकपदत्तस नराम आसमीतन लक्ष्मणकः। आबरालमन आसमीतन सकः पमतभराविरानन धमर मनषकः मविनयमी सज्जनरानलुरकश्च। लक्ष्मणकः आबराल्यरातन हररभककः। अमप च पत्यवेकस हररभकस सकः सज्जनस मन्यतवे स्म। सकः शसूदशो विरा ब्रराह्मणशो विरा भवितलु। एकदरा पशथ मविचरनन लक्ष्मणकः कराञ्चमीपसूणरनरामरानस शसूदकलुलसम्भविस कञ्चन परमविशैष्णविस पवेक्ष्य पसनचवेतराकः स्विपररचयस पदराय तस भशोजनगहणराय आहह तविरानन। ततश्च भशोजनरानन्तवे मविशरानन्तसमयवे परादमदर नममप यथरायथमन आरब्धविरानन। कराञ्चमीपसूणरस्तलु आत्मरानस शसूदस मन्यमरानकः वमीडरापनकः सनन लक्ष्मणस पदमदर नरातन यदरा मनमविविरारमयषलुकः तदरा 'हररभमकपररायणकः एवि पककतब्रराह्मणकः' इमत सद्विराक्यस लक्ष्मणमलुखिरातन शसूत्विरा मनविरारमयतलुस नरापरारयतन। एविमवेवि

एकदरा

गलुरशोकः

यरादविराचरायर स्य

शलुशसूषराकरालवे

छरान्दशोग्यस्य

"तस्य

यथरा

कप्यरासस

पलुण्डरमीकमवेविरामक्षणमी" इत्यस्य मन्त्रस्य ससूयरमण्डलस्थपलुरुषस्य चक्षलुसषमी विरानरस्य पश्चरादरागकः इवि रकविणर्णौ इमत व्यराख्यरानस शसूत्विरा भमकमरानन लक्ष्मणकः परमकरारुमणकस्य षडशैश्वियर सम्पनस्य भगवितकः चक्षलुद्विरयस विरानरस्य पश्चरादराग इवि रकविणर इमत तस्य हमीनशोपमत्विमन आशङ्क्य दकःलु शखितशो व्यशथतशोमप गलुरशोकः विचनमविरशोधराचरणस नराचचरार मकन्तलु तस्य अस्तस गतकः अकरकः इवि मलुखिस पवेक्ष्य गलुरुणरा पकषवे सनमकः सकः स्विरामतशयमन अविणर यतन। ततश्च कप्यरासशब्दस्य कस मपबतमीमत कमपकः ससूयरकः इमत आसशब्दस्य मविकशसतकः इमत एविस समलुदरायस्य पद्ममन इमत अथर सम्परादनवेन सम्पसूणरस्य 4/11


मन्त्रस्य ससूयरमण्डलस्थपलुरुषस्य चक्षलुसषमी पद्मममवि रकविणर्णौ इमत अथर सम्परामदतविरानन। एतत्सविर पररलक्ष्य अयस ररामरानलुजराचरायर कः आबरालस भमकमरानन पमतभराविरानन सज्जनरानलुरककः मविनयमी चरासमीदमीमत स्पषमवेवि। अनवेन पचराररतदशर नस मविमशषराद्विशैतदशर ननराम्नरा जगमत ख्यरामतस गतमन। अनवेन रमचतस ब्रह्मससूत्रशोपरर शमीभराष्यमवेवि सविर पशसद्धिस सविर मतखिणडनपलुरकःसरस मविमशषराद्विशैतमतस पमतषरापयमत। मकस बहह नरा, गङ्गरास्नरानराथर यथरा तटकः आविश्यककः तद्वितन सनरातनधमर स्य तथरा अशखिलधमर स्य मसूलभसूतशलुमतस्मकमतरूपरायरास पविहन्त्यरास गङ्गरायराममप स्नरानराथर तटकः आविश्यककः। अनवेन तस्यरास मविमशषराद्विशैतरूपकः तटकः एककः मनममर तकः। एविस यथरा गङ्गरायरास स्नरातकः पमवित्रकः शसूद्धिश्च भविमत तथरा अत्र स्नरात्विरामप बहविशो मलुकराकः बभसूविलुकः बहविश्च भमवितरारकः इमत मशविमन।



5/11


॥ रभामभाननज भाचभायरर ॥ - स्नरातकमद्वितमीयविषर्षीयकः दवे वि ज्यशोमत -कलुण्डलु कः। सरामरान्यपररचयकः जगतन पमतक्षणस पररवितर नशमीलमन। तस्य च जगतकः आधरारभसूतस यथराथर तत्त्विस ब्रह्म। ब्रह्म अखिण्डमन एकरसमन अद्विशैतस च। इदस मलुख्यमन उपमनषत्पमतपरादस शसद्धिरान्तमन आधरारमीककत्य एवि महमषर मभकः बहह मभकः मविमविधपकरारशैकः समरालशोमचतमन। अत एवि विवेदरान्तस्य पञ्च सम्पदरायराकः परादरलु भसूविनन। तवेषलु च पञ्चसलु विवेदरान्तसम्पदरायवेषलु ररामरानलुजराचरायर स्य मविमशषराद्विशैतविरादशोऽन्यतमकः। अस्य मविमशषराद्विशैतविरादस्य पवितर ककः आसमीतन विशैष्णविसम्पदरायशोदत सू कः ररामरानलुजराचरायर कः। ररामरानलुजराचरायर स्य मविमशषराद्विशैत-विरादस्य पवितर कत्विवेन पररचयस मविनरा अमप विशैष्णविसम्पदरायस्य भमकपरम्पररायरास महत्पभराविकत्विवेन पररचयकः पराप्यतवे। जमीविनमन: सप्तदशशोत्तरशततमवे ईशविमीयराब्दवे (१०१७) दमक्षणभरारतस्य तममलनराडलु रराज्यस्य पवेरम्बदरु सू क्षवेत्रस्य मतरुकलुदरु सू गरामवे अस्य जन्म अभवितन। बराल्यकरालवे अस्य नराम आसमीतन इलवेय -पवेरुमलन इमत। लक्ष्मणकः इत्यमप आसमीतन एकरा अमभधरा। बराल्यकरालवे एवि स कराञ्चमीपदवेशवे यरादविपकराशराख्यगलुरशोकः विशैमदकमशक्षरास पराप्तविरानन। इतकः परस स यमलुनराचरायर स्य पधरानमशष्यत्विवेन ख्यरातकः जरातकः। विवेदरान्तमी अयस तदरा गलुरशोकः सकराशरातन विवेदरान्तराध्ययनवे आसमीतन तत्परकः। परस गलुरशोकः एवि इच्छरानलुसरारस ब्रह्मससूत्रस्य, मविष्णलुसहस्रनराम्नकः मदव्यपबन्धनस्य च टमीकराकतकररूपवेण

मविख्यरातकः

जरातकः।

अनन्तरस

गकहस्थराशमस्य

समराप्तवेकः

परस

शमीरङ्गस्य

यमतरराजसन्न्यराशससकराशरातन दमीक्षरागहणमन अकरशोतन। मशैससूरुपरान्तस्य शमीरङ्गपदवेशतकः गमनसमयवे एकदरा तवेन शरालगरामकः पराप्तकः। तदरा तवेन तनस्मनन गरामवे नस्थत्विरा द्विरादशविषरारमण यरावितन विशैष्णविमतस्य पचरारकः कक तकः। पश्चरातन च अनस्मनन समगवे एवि पदवेशवे विशैष्णविधमर पचरारस्य ककतवे तवेन भ्रमणस ककतमन। न कवेविलमन इदमन, अमप तलु तत्र पचराररानन्तरस सम्पसूणर भरारतविषर अमप तवेन भ्रमणस ककतमन आसमीतन विशैष्णविधमर स्य एवि पराचरारराथर मन। ततकः सप्तमत्रसशदत्त लु रशैकरादशततमवे ईशविमीयराब्दवे (११३७) मविसशत्यलुत्तरशतविषरारमण आयलुकः सम्पराप्य तममलनराडलु रराज्यस्य शमीरङ्गराख्यवे पदवेशवे ब्रह्ममण लमीनकः अभवितन अयस महरापलुरुषकः। मविमशषराद्विशैत दशर न मन विवेदरान्तदशर नस्य भवेदवेषलु ररामरानलुजराचरायरण पविमतर तस मविमशषराद्विशैतदशर नमन अन्यतममन। अस्य शसद्धिरान्तस्य समथर नवे सनन्त त्रयकः मलुख्यराकः आचरायरारकः। तवे भविनन्त क्रिमशकः नराथमलुमनकः यरामलुनमलुमनकः ररामरानलुजराचरायर कः च।

6/11


नराथमलुनवेकः करालकः नविमवेशविमीयशतकस्य उत्तरराधर मन इमत मरान्यतवे। यरामलुनमलुमनकः पञ्चराशदत्त लु रदशमवे ईशविमीयराब्दवे

(१०५०) आसमीतन । अयस नराथमलुनवेकः पपौत्रकः आसमीतन। अस्य शसद्धिरान्तस्य मनमदर षस्विरूपमन एषकः एवि दत्तविरानन। अस्य समनन्तरस ररामरानलुजराचरायर कः अस्य मतस्य पचरारस सलुस्थरापनञ्च ककतविरानन। अनवेन ररामरानलुजराचरायरण रमचतराकः गन्थराकः शमीभराष्यमन , विवेदरान्तसरारकः, विवेदरान्तदमीपमन, विवेदराथर सङ्गहकः, भगविद्गमीतराभराष्यरादयकः। एतशैकः गन्थशैकः स्विशोपदवेशवेन च एनस शसद्धिरान्तस समशथर तविरानन अनस्त ररामरानलुजराचरायर कः। अनवेन यशशोऽमप पराप्तकः। अतकः अस्यशैवि शसद्धिरान्तस्य नराम ’ररामरानलुजदशर नमन’ इत्यमप ख्यरामतकः अनस्त। अस्य मतरानलुसरारवेण चवेतनराचवेतनरात्मकस जगतन परमरात्मनकः शरमीरस भविमत, परमरात्मनकः मचदमचदकः च शरमीररात्मभराविकः सम्बन्धकः भविमत। ''जगतन सविर शरमीरस तवे'' इमत शरास्त्रकथनवेन सविर स्यरामप परमरात्मरा शरमीरमनस्त इमत यलुज्यतवे। ररामरानलुजराचरायर स्य समनन्तरस नशैकवे दराशर मनकराकः गन्थरानन रमचतविन्तकः। तथरामप कवेचन मविमशषराकः गन्थराकः उपलभ्यन्तवे। मविमशषराद्विशैतदशर नस्य मतरानलुसरारवेण ब्रह्म नराम ईश्विरकः, मचतन नराम आत्मरा अमप च अमचतन नराम पककमतकः। मकन्तलु दशर नस्य अस्य तत्त्विरानलुसरारवेण अथरारकः अविलशोक्यन्तवे चवेतन मचनरामकस्य पदराथर स्य आत्मतत्त्विमन इमत अथर कः भविमत अमप च अमचनरामकस्य पदराथर स्य पककमततत्त्विमन इमत अथर कः भविमत। मकन्तलु ब्रह्मणकः अथरारतन ईश्विरस्य पलुनकः भवेदराकः न भविनन्त। विस्तलुतस्तलु मविमशषरूपवेण ब्रह्मणकः रूपरामण एवि ईश्विरवेण आधराररतरामन इमत ररामरानलुजराचरायर स्य मविमशषराद्विशैतदशर नस्य मसूलस तत्त्विमन अथरारतन शसद्धिरान्तकः। यथरा शरमीरस्य आत्मनकः च मध्यवे कशोऽमप भवेदकः न सम्भविमत, तथशैवि शरमीरमन आत्मनकः उदवेश्यस पसूरमयतलुस करायर करशोमत इमत। एविमन एवि ब्रह्मणकः पकथक्पकरारवेण मचदवेदवेन अमचदवेदवेन विरा मकममप अनस्तत्विस न सम्भविमत। अनस्मनन दशर नवे पसूजरा , भगवित्ककीतर नस नरानस्त। भमकयशोगमरागर कः – एविस मविमशषराद्विशैतदशर नस मविहराय अमप ररामरानलुजराचरायरण भमककः ससस्ककतरा। तस्य नयवे भमककः नराम आसमीतन ईश्विरस्य ध्यरानमन अथरारतन पराथर नरा। सरामराशजकरानरास जनरानरास ककतवे तवेषरास जरामतभवेदरानन अगणय्य अमप भमकयशोगस्य मरागर दमशर तविरानन अमप च सविरषरामन एवि जनरानरास भमककः सराध्यरा इमत तस्य मतमन आसमीतन। उपसस ह रारकः – अयस

ररामरानलुजराचरायर कः

एविस

पकरारवेण

मविमशषराद्विशैतदशर नस

मविमशषराद्विशैतदशर नसम्बन्धरामन पलुस्तकरामन च रचयनन, भमकयशोगवेन

7/11

पवितर यनन,

तस्य

पचरारस

कलुविर नन,


सरामराशजकरानन जनरानन मरागर च दशर यनन मविसशत्यलुत्तरशतस विषरारमण यरावितन मविमशषराद्विशैतदशर नस्य भमकयशोगस्य च ध्विजवे स्विमीककत्य सलुखिरामन दकःलु खिरामन च स्विस्य आशमीविरारदरूपवेण भरावियनन पलुण्यभसूमवेकः भरारतविषर स्य गपौरविस यथराचवेषमन अविधर यतन इमत शमन।



॥ रभामभाननज भाचभायरर ॥ - स्नरातकमद्वितमीयविषर्षीयकः पभरात -कलुमरार -मण्डलकः। चरणरानलुग हवे णशै वि ब्रह्मदशै त् यशो मवितरामडतकः। रराजपलुत्र मीशरमीरराद्विशै यवे न तस्मशै नमशो नमकः॥ दमशर त शो भमकमरागर श् च ररामरानलुज राय यवे न च। आचरायरारय नमस्तस्मशै करुणराभमकमसूतर यवे ॥ मशोक्षसराधनसरामग्र्यरास भमकरवेवि गरमीयसमी इमत विचनस्विरारस्यवेन परमपलुरुषराथर लराभसराधनविररा भमकरवेवि। करालवे करालवे सरा मरानविमनकःसरशोविरवे दशशतकरधरपस्फलुमटतपद्मवितन यशैकः पकरामशतरा तवेषरास धलुरर वितर मरानकः ररामरानलुजराचरायर कः। पवेरम्विलुदरलु मनविराशसनकः सविर क्रिनत्वित्यपररामभधवेयस्य मविपविरस्य कवेशविदमीमक्षतस्य करानन्तमत्यराकः चरात्मज आचरायर ररामरानलुजकः। मपतलुरधमीत्य विवेदरानन मविदषलु कः यरादविपकराशराच्चरायस विवेदरान्तरादमीनरामध्ययनराय तमलुपजगराम। परन्तलु मतमविरशोधरादराचरायर मतरानरादररातन च यरादविकः तनस्मनन मत्सर आसमीतन। कदरामचतन स तमीथर गमनव्यराजवेन तस हन्तलुममप पविकत्त आसमीतन। परन्तलु भकराधमीनवेन भगवितरा तवेषराममभलराषरा न पसूररतरा। कदरामचतन

भगविदमकलराभराय

भकशोनच्छषमरात्ररादनवे

भमकलराभकः

इत्यराकण्यर

ररामरानलुजकः

परमविशैष्णविभकस्य शसूदस्य कराञ्चमीपसूणरस्यरामप उनच्छषभशोजनवेमप पविकत्तकः। परन्तलु नराररायणपरादपद्मसवेविककः स तस्य मनशोमभलराषरास मवविजराय तदनलुपनस्थतपौ गकहमरागत्य आञ्जसरा भलुक्त्विरा भशोजनपरात्रस स्थरानस च पररष्ककत्य तस्य आगमनरात्पसूविरमवेवि गतकः। परस यशो भमकमरागर दमशर तरा भमवितरा तस्यशैतरादृशमी व्यराकलुलतरा न मविलक्षणरा।

8/11


विशैष्णविधमरारचरायर कः त्यरामगविरकः यरामलुनराचरायर कः कदरामचतन शमीविरदरराज-दशर नरामभलराषमी कराञ्चमीपलुरमरागत्य सयरादविमवेनमविलशोक्यशैवि अयस विशैष्णविमत-ध्विजधरारकशो भमवितरा इमत अविजगराम। मकञ्च स भगविमत मविश्विरासस ससस्थराप्य तदरागमनपतमीक्षरास चकरार। परन्तलु सहसरा एवि अस्विरास्थ्यकरारणरातन मशष्यस महरापसूणर ररामरानलुजमरानवेतलुस पवेषयरामरास। परन्तलु तस्यरागमनरात्पसूविरमवेवि तवे पराशथर विशरमीरस मविहराय विशैकलुण्ठस गतराकः। अनन्तमकमरारथर तत्पसूतदवेहस कराविवेरमीतटमरानमीतममत्यविलशोक्य दकःलु खिशशोकरातलुरकः ररामरानलुजकः शमीरङ्गनराथमनविलशोक्य एवि तत्क्षणस कराञ्चञ्चीं पमत पनस्थतकः। करुणरामसूतरकः

करुणरामनदशर नस

यथरा

शमीरङ्गमसममीपवे

गशोषलु पलुररामभधवेयवे

गरामवे

यरामलुनराचरायर मशष्यकः

नराररायणमन्त्रशसद्धिकः गशोमषपसूणरकः मनविसमत स्म। मन्त्रशमकबलरातन गलुरुमलुखिरातन शविणमरात्रमवेविरानलुभविशो भविमत स्म। ररामरानलुजकः तत्पराप्त्यमभलराषयरा तमलुपवेत्य पराथर यरामरास। स परमरागच्छ इत्यलुक्त्विरा तवेन पवेमषतकः। एविमषरादशविरारस पत्यराख्यरातराय तस्मशै तलुषकः स मन्त्रस पददपौ। मन्त्रशविणमरात्रवेणवि शै रामनविर चनमीयरानन्दवेन तद्हृदयस व्यराप्तमन। मकयदरसू स गत्विशैवि स अनशधकराररणवे न दवेयशोनशधकराररणवे दत्तवेनस्मनन तवे नरकविरासशो भमवितरा इमत गलुरुमनषवेधमलुल्लङ्घ्य मसूढरानन सससराररणकः पश्यनन सविरभ्य एवि मन्त्रस पददपौ इमत जरातवेन क्रिलुद्धिवेन गलुरुणरा पकष एतवे बहह कषमनलुभविनन्त। एतवेषरास ककतवे यमद ममशैकस्य नरकविरासकः तवेन न हरामनररत्यलुविराच। मकस बहह नरा भगवितरा शमीररामरानलुजराचरायरण बहह मन अमसूल्यरामन गन्थरत्नरामन अस्मभ्यमलुपहृतरामन। गन्थरत्नराकरवे तनस्मनन तवेषरास शमीभराष्यस विवेदरान्तसरारसङ्गहश्च पद्मररागरायवेतवे। मसूलस यथरा विकक्षराधरारशो भविमत तथरा एतवेमप शमीसम्पदरायरूपविकक्षस्य मसूलरूपराधरारराकः सनन्त।



9/11


॥ ववितशिष्टभादद तमतव भगविभानम नभारभायणर ॥ - आचरायर मद्वितमीयविषर्षीयकः मनमय -मरानरा। विवेदरान्तसम्पदरायवेषलु शमीसम्पदरायकः एककः अन्यतमकः सम्पदरायकः। सम्पदरायस्यरास्य पधरानकः आचरायर कः शमीररामरानलुजराचरायर कः।

अषमशतकवे

विवेदरान्तराकराशवे

उमदतस्य

शमीमच्छङ्करभगवित्परादरूपरारुणस्य

अद्विशैतजरानरालशोकवेन अजरानरान्धकरारनराशसमयवे अन्यवे सम्पदरायराकः चन्दतरारकरामदवितन क्षमीणपभराकः बभसूविलुकः। तन्मध्यवे शमीसम्पदरायशोऽमप आसमीतन। अस्य विशैष्णविसम्पदरायस्य रक्षणराय स्विगलुरशोकः यरामलुनराचरायर स्य आदवेशबलरातन पस्थरानत्रयमराशशत्य भराष्यस शललवेखि ररामरानलुजराचरायर कः। तदवेविरास्य सम्पदरायस्य मभशत्तस्विरूपमन। अस्य मतवे मचदमचमद्विमशषकः शमीमनराररायणकः अद्विशैततत्त्विरूपकः। एतरादृशस स्विगतभवेदमविमशषमद्विशैततत्त्विस सम्पदराय-पमतषरापनरातन

सम्पदरायशोऽयस

मविमशषराद्विशैतसम्पदरायनराम्नरा

लशोकवे

पधरानमीककत्य सलुपशसद्धिकः।

शमीमनराररायणयसरायलुज्यपरामप्तरवेवि अनस्मनन मतवे परमपरामप्तकः। अथरारतन विशैकलुण्ठलशोकस गत्विरा भशोगसराम्यपरामप्तरवेवि मलुमककः। तच्च भकशैकः जरानपसूविरण कमर णरा पराप्यतवे। उकञ्च ररामरानलुजराचरायरण ब्रह्मससूत्रभराष्यवे मद्वितमीयराध्यरायवे “यथराशधकरारस भकशैकः जरानपसूविरण कमर णरा अभ्यमचर तस सम्यकन पराप्यतवे।” इमत। परन्तलु तत्र मलुमकपदरायकस्यरास्य नराररायणस्य स्विरूपस मकमममत पश्नशो भविमत। न रमीयतवे न क्षमीयतवे इमत नरकः परमरात्मरा। तस्यवेदस नरारस जमीविजगदरामद। तदन एमत जरानरातमीमत नराररायणकः। स्मकमतषलु स्मयर मराणशो नराररायणशो यथरा आपशो नराररा इमत पशोकरा आपशो विशै नरससून विकः। अयनस तस्य तराकः पसूविर तवे न नराररायणकः स्मकत कः॥ इमत। मविमशषराद्विशैतमतवे नराररायणकः सगलुणकः, तथरा मह शमीभराष्यवे ररामरानलुजराचरायरण “सगलुणत्विरातन स्विरूपस्य स्विरूपवेण गलुणश्शै चरानन्त्यमन” इमत। अयमवेवि व्यरापनशमीलकः मविष्णलुकः, षण्णरास सम्पदरामशधकरारमी भगविरानन। उच्यतवे च

ऐश्वियर स्य समगस्य विमीयर स्य यशसकः शशयकः। जरानविशै र राग्ययशोश्चशै वि षण्णरास विगर्गो भगशो मतकः॥ मकञ्च उत्पशत्तञ्च मविनराशञ्च भसूत रानरामगमतस गमतमन। विवे श त्त मविदराममविदराञ्च स विराच्यशो भगविरामनमत॥ इमत। 10/11


पलुरराणवेषलु क्विमचतन नराररायणस्य सविर जतरादयकः षडन गलुणराकः उकराकः। अयस परमरात्मरा स्विवेच्छयरा मत्रमविधरूपवेण स्विस व्यनमक। तरामन च रूपरामण ससूक्ष्मव्यसूहमविभविभवेदमभनरामन। तथरा च ररामरानलुजराचरायर कः उकविरानन “परस ब्रह्म सम्पसूणरषराड्गलुण्यविपलुकः ससूक्ष्मव्यसूहमविभविभवेदमभनमन” इमत। तत्र मविभविशो नराम शमीभराष्यकरारवेणशोच्यतवे “ररामककष्णरामदपरादभ लु रारविगणकः” इमत। अथरारतन जगमत अवितमीणरारकः सविर अवितरारराकः मविभविपदवेनशोच्यन्तवे। व्यसूहशो नराम “ससकषर णपदलुम्नरामनरुद्धिरूपकः” इमत ररामरानलुजराचयरणशैवि उकमन। सङ्कषर णशो नराम जमीविकः, पदलुम्नशो नराम मनकः, अमनरुद्धिशोऽहङ्करारकः इमत च। ससूक्ष्मकः नराम षराड्गलुण्यमविगहकः विरासलुदवेविकः। एषकः अनस्मनन सम्पदरायवे परब्रह्मनराम्नरा उच्यतवे।अयमवेवि मनत्यनश्चदमचमद्विमशषमनयरामककः एककः शरमीरमी। मचदन जमीविकः अमचदन पककत्यरामद सविर मस्य शरमीरमन। परन्तलु शरमीररूपस्य जमीविस्य पककत्यरादवेविरार गलुणदशोषशैकः एषकः परमरात्मरा क्विमचदमप स्पकषशो न भविमत। यथरा बराल्ययपौविनरामदशरमीरगलुणशैकः जमीविकः कदरामचदमप पभरामवितशो न भविमत तथरा। अन्यवेषलु शरास्त्रवेषलु यकः सदरामशविकः, शमककः, परब्रह्म इत्यरामदनराम्नरा उच्यतवे मविमशषराद्विशैतमतवे स एवि शमीरङ्गपमतकः भकनरायककः मतरुपमतकः नराररायणराख्यशो मविष्णलुकः। तथरा च नराररायणशोपमनषमद “नराररायण एविवेदगनस सविर मन। न मद्वितमीयशोऽनस्त कनश्चतन।” इमत। तस्य सविर शमकमत्तरा उकरा ररामरानलुजराचरायरण ब्रह्मससूत्रवे जन्मरादशधकरणवे “सकलजगज्जन्मरामदकरारणस मनरविदस सविर जस सत्यसङ्कल्पस सविर शमककः ब्रह्म” इमत।



11/11


Issuu converts static files into: digital portfolios, online yearbooks, online catalogs, digital photo albums and more. Sign up and create your flipbook.