Vivekabhāskarah - Jan 2019

Page 1

वविविव क भभास्करर सस स्ककतवविभभागगीयभभततपभत्रिकभा

ररामककष्णममशनन-मविविवेकरानन्द-शशैक्षमणक-शशोधससस्थरानमन, विवेललुड़मठ उदराटककः - नरागरराज परातलुरर मनदरशककः - शश्रीविवेङ्कटरमणभटकः, पराध्यरापककः, ससस्ककतमविभरागश्रीयकः सम्परादककः - शश्रीककष्णपदरुइदरासकः, आचरायर मद्वितश्रीयविरर्षीयकः आलङ्कराररककः - शश्रीशभ लु दश्रीपपरालकः, आचरायर मद्वितश्रीयविरर्षीयकः विरर मन - ०५, मविरयकः - चराणक्यकः। पकराशनमदनराङ्ककः - २२/०१/२०१९, विरासरकः - मङ्गलविरासरकः

1/12


ससूचश्रीपत्रमन सम्परादककीयमन...............................................................................................................3 ॥जश्रीविनदशर नरामन॥..........................................................................................................4 ॥ चराणक्यजश्रीविनचररतमन ॥...............................................................................................5 ॥ ककौमटलश्रीयमन अथर शरास्त्रमन ॥............................................................................................7 ॥ रराजनश्रीमतजकः चराणक्यकः ॥............................................................................................11

2/12


सम्परादककीयमन वियञरानश्रीमशो यदराज्यस्य सविरारधधकरारश्री भविमत रराजरा। तद्विचनरानलुसरारवेणशैवि रराज्यस पचलमत। रराधज सत्यमप रराज्यवे यद्यत्पचलमत तत्सविर सम्यग्जरात्विरा रराजवे उमचतरानलुमचतरामन विकसलु कशशचदविशयमवेवि भविमत। स खललु मन्त्रश्री एवि यकः रराज्यस्यशोत्थरानपतनकरालवे रराजरानस ककत्यराककत्यस बशोधयमत। एविमवेवि मशन्त्ररलु अन्यतम आसश्रीतन चराणक्यकः। नन्दविसशस्य मविनराशवेन मकौयर सरामराज्यस्य यशशोविररनवेन यथरा महरारराजनश्रीमतजशोऽसकौ अमरकः सञरातकः। तथशैवि अथर शरास्त्रनराम्नरा अदत लु मपररहरायर म-सरामरान्यस च ग्रन्थस मविरच्य अयस ससस्ककतसरामहत्यवे स्विशरास्त्रवे सविर्वोत्ककषस स्थरान-मलङ्कलुविर न्दृशयतवे। मविष्णलुपलुरराणवे, मलुदरारराक्षसनराटकवे च तस्य ससम्मरानस नरामग्रहणमवेवि विचनमलुकस पमरापयमत। अमप च यराजविल्क्यविरात्स्यरायनकराधलदरासमविष्णलुशमरारमदग्रन्थ-ककमदकः रमचतरामन शरास्त्ररामण कराव्यरामन च अथर शरास्त्रवेण पभरामवितरामन सन्तश्रीमत दृशयतवे। आचरायर करामन्दकवेन नश्रीमतसरारवे एरकः मपतकपदत्तमविष्णलुगलुप्तनराम्नरा स्मकतकः।

तक्षमशलरायरामवे-कशस्मन्नमभजरातबराह्मणपररविरारवे

सशोऽजरायत।

तस्य

मपतरा

चणककः

कशचन

ऋमरररासश्रीमदत्यशस्त जनशलुमतकः। चन्दगलुप्तमकौयर समसराममयकस्यरास्य समयकः परायकः खश्रीषपसूविरचतलुथरशतराब्दकः स्विश्रीकतलुर शक्यतवे। अथर शरास्त्ररूपस नश्रीमतकराव्यस लवेधखतलुस समथर्वो विवेदरामदसकलशरास्त्रवेरलु परारसगत आसश्रीतन इमत स्विश्रीकरायर मवेवि। तमद्विरमचतमन अथर शरास्त्रस नयशरास्त्रस विरा रराजनशैमतकमविजरानस्य मविशविकशोशकः इत्यलुच्यतवे। ककौमटल्यपणश्रीत-नश्रीत्यध्ययनवेन तत्पररपरालनवेन च जश्रीविनमस्मराकस मकस सलुखकरस भविमत विरा इमत धजजरासरायरामविशयमवेवि तन्नश्रीतयकः सककद्दषव्यराकः भविशन्त। ससस्ककतजगमत अमरत्विस पराप्तस मविष्णलुगलुप्तस मविष्णलुकः कदरा अस्मराज्जलुगशोप इमत मविरयकः अद्यराविधध अजरायमरानकः अशस्त। एविञ्च अशस्मन्नविसरवे महरारराजनश्रीमतजचराणक्यमविरयवे अस्मरामभकः कशशचन्नमकः सत्पयरासशो मविमहतकः। यद्यवेतदवितरास सलुधधयरास मनधस मकधञ्चदमप आनन्दस जनयवेतन तमहर पमत्रकरामनमरारतकरलु अस्मरासलु असश्रीमशोत्सराहसञ्चरारशो भविवेमदमत आशरास्यतवे। धन्यविभादर।

3/12


॥ जश्रीविनदशर न रामन ॥ - मविप्लविमविशविरासकः , स्नरातकतकत श्रीयविरर्षीयकः। “दराररद्र्य नराशनस दरानस शश्रीलस द गलु र मतनराशनमन। अजराननरामशनश्री पजरा भराविनरा भयनरामशनश्री॥” मनलुष्यजश्रीविनवे दकःलु खकरारणश्रीभसूतरा नशैकवे हवेतविशो मविद्यन्तवे।सविरऽमप तरानन पराप्तलुन्नवेच्छरामकः। पराप्तवे सत्यमप तरान्नराशमयतलुस पयत्नकः मक्रियतवे। तवेरलु पथमस तराविदराररद्र्यमन। दराररद्र्यममच्छलुनर कशोऽमप जगमत दृशयतवे। अधलुनरा लब्धवे दराररदवे तत उन्नत्यथर दरानकमर एवि मलुख्यस भविमत इमत चराणक्यराचरायर कः। दरानवे क्षयवे खललु पलुनकः परामप्तकः। दगलु र मतररत्यन्यतमस दकःलु खकरारणमन। तच्च उत्तमस्विभराविवेन नशयतवे। अजरानमप्यन्यत्पधरानस करारणमन। तन्नराशनवे पररस्ककतरापररशश्रीलनक्षमरा धश्रीरवि वे समथरार। चतलुथर तराविदयमन। “भयरामदन्दशच विरायलुशच भयरात्तपमत ससूयरकः” तत्ररास्मराकस करा कथरा।अतशोऽस्य भयस्य नराशराय ईशविरवे भमकरवेविरास्मराकस शरणमन।

“सलुख राथर्षी चवे त्त् यजवे म द्विद्यरास मविद्यराथर्षी चवे त्त् यजवे त् सलुख मन। सलुख राधथर न कः कलु तशो मविद्यरा कलु तशो मविद्यराधथर नकः सलुख मन॥ ” जगमत मनयमशोऽयमस्मरामभकः पररलमक्षत एवि यशत्कममप पराप्तलुममष्यतवे चवेदविशयस तत्समरानस मकममप त्यकव्यस भविमत। अध्ययनकरालवे तलु एतत्सम्यगनलुभसूयतवे। यतशो मह मविद्यराजर नस न मह सरामरान्यस मकममप करायर मन। उत्तमस तपकः मविद्यशोपसरानमवेवि। अतकः मविद्यरामभलरारश्री चवेत्सलुखवेन मविद्यरा मवे भमविष्यतश्रीमत मचन्तमयतरारकः मविद्यराजर नवे मरा पवितर न्तरामन इमत आमदशमत चराणक्यकः। अमप च सलुखराधथर नकः मविद्यरास त्यजवेतन। मविद्यराधथर नरास सलुखपराप्तश्रीच्छरा सलुखराधथर नरास मविद्यरापराप्तश्रीच्छरा च न कतर व्यवेत्यथर कः।



4/12


॥ चराणक्यजश्रीविनचररतमन ॥ - मविशविरूपविवे ज कः , आचरायर मद्वितश्रीयविरर्षीयकः। ककौमटल्यमविरयवे यरावितन मविविरणमलुपलभ्यतवे ततकः जरायतवे यतन मकौयर सरामराज्यस्य पमतषरापकस्य चन्दगलुप्तस्य मशन्त्ररूपवेण नन्दविसशध्विससकरारररूपवेण च तस्य पधसमरररासश्रीतन। सकः तक्षशश्रीलरायराकः एककः मविद्यशोत्सरामहबराह्मणपररविरारवे जरातकः। स्विस्य तश्रीक्ष्णबलुमरपभराविवेण विवेदरामदसकलशरास्त्रराणरास जरानराहरणस ककत्विरा नश्रीमतशरास्त्रवेमप परारदमशर तरास सम्परामदतविरानन। तस्य मपतरा चणकऋमरकः अरासश्रीतन। चणकस्यरापत्यस पलुमरानन चराणक्यकः इमत तन्नराम इमत कवेचन। चणकनरामकग्ररामवे तस्य जन्मकः अभवितन इमत करारणरातन चणकगशोत्रशोत्पन्नत्विराद्विरा तस्य नराम चराणक्यकः इमत जरातममत्यवेविममप कवेचन। एतमद्विहराय मविष्णलुगलुप्तकः इमत नराम्नराऽमप तस्य पधसमरररासश्रीतन। करामन्दककीयनश्रीमतसरारवे दशणण्डिनकः दशकलुमरारचररतवे मविशराखदत्तस्य मलुदरारराक्षसनराटकवे अन्यग्रन्थवेरलु च अथर शरास्त्रस्य रचमयतकरूपवेण मविष्णलुदत्तस्य नराम पराप्यतवे। बहह नरास मतवे मविष्णलुदत्तकः न चराणक्यकः अमपतलु मभन्नकः कशचन कमविररासश्रीतन। तवेररास नयवे मविष्णलुदत्तकः रषशतककीयकः मकञ्च चराणक्यकः सप्तमशतककीयकः आसश्रीतन। तथरामप पमराणराभराविरातन बलपसूविरकस मकममप विकलुमशक्यत्विरातन पचधलतमतरानलुसरारवेण मविष्णलुगलुप्तकः चराणक्यस्यशैवि अपरस नराम। तस्य मपतरापदत्तस नराम अरासश्रीतन चराणक्यकः इत्यवेवि यलुमकयलुककः। सकः चराणक्यकः एककः रूदतवेजबराह्मणकः अरासश्रीतन। सकः कसूटबलुद्ध्यरा नन्दविसशस्य ध्विससमकरशोतन अमप च मगधधससहरासनवे चन्दगलुप्तस पमतषरापमयतलुस सराहराय्यस ककतविरानन। "नश्रीमतसरारवे" अस्य मविरयस्य उलवेखस ककत्विरा करामन्दककः चराणक्यस्य कसूटनशैमतकजरानस्य मविचक्षणतरायराकः च उपस्थरापनस ककत्विरा तस पमत नमस्करारमकरशोतन।

"एकराककी मन्त्रशक्त्यरा यकः शक्त्यरा शमकधरशोपमकः। आजहरार नकच न्दराय चन्दगलुप्त राय मवे म दनश्रीमन ॥ " मविष्णलुदत्तस्य चतलुथर नराम भविमत ककौमटल्यकः। एतन्नराम्नरामप तस्य ख्यरामतररासश्रीतन। अथर शरास्त्रवे सकः ककौमटल्यकः इत्यस्य व्यविहरारमकरशोतन। यथरा "इमत ककौमटल्यकः" "नवेमत ककौमटल्यकः" इत्यरामद। पककतदृष्टरा तलु चराणक्यस्य इयमराख्यरा तस्य चराररमत्रकविशैमशष्टमवेवि पमतफलयमत। अथरारतन एककः एवि जनकः नरामत्रयवेरलु पधसरकः अरासश्रीतन। मविष्णलुदत्तकः ककौमटल्यशच इमत नरामद्वियमन अथर शरास्त्रवे उपलभ्यतवे। यथरा ग्रन्थस्य परारम्भवे उकमशस्त यतन "ककौमटल्यवेन ककतस शरास्त्रस मविमलुकग्रन्थमविस्तरमन" इमत। यद्यमप तस्य पररचयमविरयवे सन्दवेहकः वितर तवे

तथरामप

पधसरमतरानलुसरारवेण

चराणक्यकः

चन्दगलुप्तमकौयर स्य

समसराममयककः

आसश्रीतन।

तस्मरातन

अथर शरास्त्ररचमयतलुकः चराणक्यस्य करालकः खश्रीषपसूविरचतलुथरशतराब्दकः। आयर गरु लु कलुलपरम्पररायरास तस्य महतश्री शररा आसश्रीतन। नन्दविसशध्विससकरारररूपवेण मकौयर विश स स्य पमतषरायरास 5/12


चराणक्यस्य

रराजनशैमतक

बलुमरमत्तरायराकः

पररचयशो

मलुदरारक्षसवे

समण्डिशणण्डिमलुदशोमरतस

वितर तवे।

एविस

मनरश्रीहतरा,मनकःस्विराथर मयतरा लशोकससग्रहस्य महराभराविनरा यशस्मनन पसूणररूपवेण पराप्यतवे सकः चराणक्यकः इमत कथ्यतवे। अथर शरास्त्रस मविरच्य चराणक्यकः अस्मभ्यमसूल्यममरस च एकस ग्रन्थस परादरातन। यवेन तत्करालरातन वितर मरानकरालवेऽमप तत्रशोकरा उपदवेशराकः मनकःससकशोचमन अस्मरामभरनलुसयर तवे। महरानश्रीमतजशोऽयस स्विस्यराशन्तमजश्रीविनस सन्न्यरासस स्विश्रीककत्य व्यतश्रीतविरानन। लशोकरारक्षणराय तस्य उदरारमचन्तरा एवि तस मदविमपरापयतन इमत जरानश्रीमकः इमत शमन।



6/12


॥ ककौमटलश्रीयमन अथर शरास्त्रमन ॥ - शराशन्तघशोरकः , आचरायर पथमविरर्षीयकः। “न्यरायवित्मर पदरातरारस चराणक्यस चणकरात्मजमन। लशोकधमर पणवे त रारस भसूय शो भसूय शो नमराम्यहमन॥ ” शरासनरातन शससनरातन शरास्त्रमन इमत शरास्त्रशब्दस्य मनविर चनमन। तत्र शरासनस मह मविधधपमतरवेधगलुणदशोररादश्रीनरास पमतपरादनमन , शससनस च पमतपरामदतस्य मविरयस्य ससशयसमराधरानरामदनरा मविविरणमन। उकलक्षणससगमरादन अथर शरास्त्रस शरास्त्रतरास भजतवे। अथर शरास्त्रमन अराथविर णविवेदस्य उपविवेद इमत पधसरमन। अनरामदकरालरादन रराजधमर्वोपदवेशकमन इदस शरास्त्रमन। रराज्यस्य भसूपदवेशकः पककतयशच अथरारकः इत्यलुच्यन्तवे। एतस्य अथर स्य यशोगस क्षवेमस च उपदवेशयच्छरास्त्रमन अथर शरास्त्रमन। पजरानरास यशोगक्षवेमपमतपरादकस शरास्त्रममदस ककौमटल्यवेन चराणक्यरापरनरामधवेयवेन पणश्रीतमन। अथर शरास्त्रस्य इयस पररभराररा ककौमटल्यवेन स्विशरास्त्रवे पदत्तरा- "मनलुष्यराणरास विकधत्तरथर कः। मनलुष्यवितश्री भसूममररत्यथर कः। तस्यराकः लराभशोपरायस शरास्त्रमन अथर शरास्त्रमन" इमत। चराणक्यकः चन्दगलुप्तस्य पधरानरामरात्यपदमन अलञ्चकरार। महरारराजराय चन्दगलुप्तराय अनवेन मविष्णलुगलुप्तवेन यरा रराजनशैमतकससमहतरा मनममर तरा सशैवि 'अथर शरास्त्रमन' इमत नराम्नरा अमभधश्रीयतवे। अथर शरास्त्रममदस रराजनशैमतकमविजरानस्य

'मविशविकशोश' इत्यलुच्यतवे। ग्रन्थवेऽशस्मनन

धमर शरास्त्रमन, नश्रीमतशरास्त्रमन, मशक्षराशरास्त्रमन, समराजशरास्त्रमन,

ककमरमविजरानमन, मचमकत्सराशरास्त्रमन, तन्त्रशरास्त्रमन इमत नशैकवे मविरयराकः विमणर तराकः। अराशन्विमक्षककी, त्रयश्री, विरातरार दणण्डिनश्रीमतशचवेमत ककौमटल्यमतवे चतसकः मविद्यराकः। तवेरलु दणण्डिनश्रीमतररमत अथर शरास्त्रस्य पयरारयपदमन। करा नराम दणण्डिनश्रीमतररमत मनरूपयमत मविष्णलुगलुप्तकः- "अरान्विश्रीमक्षककी-त्रयश्री-विरातरारनरास यशोगक्षवेमसराधनशो दणण्डिकः। तस्य नश्रीमतकः दणण्डिनश्रीमतरर"मत। दणण्डिनश्रीत्यरामवेवि सविर मविद्यरारम्भराकः पमतबरराकः भविशन्त। दणण्डिनश्रीमतमविरयवे ककौमटल्यस्य मतमशस्त यतन तश्रीक्षदणण्डिशो मह भसूतरानरामन उद्विवेजनश्रीयकः , मकददलु णण्डिकः पररभसूयतवे च। अतकः यथराथर दणण्डिकः भविवेमदमत। सलुमविजरातकः पणश्रीतशो मह दणण्डिकः पजराकः धमरारथरकरामशैकः यशोजयमत। अत्र अरान्विश्रीमक्षककी नराम तकरमविद्यरा। ययरा मविद्ययरा उमचतरानलुमचतस तकरपलुरकःसरस जरायतवे सरा मविद्यरा अरान्विश्रीमक्षककीमत कथ्यतवे। अथर शरास्त्रकरारकः ककौमटल्यकः धलखमत स्वियमवेतमद्विरयवे- 'बलराबलवे चशैतरासरास हवेतलुमभकः अन्विश्रीक्षमराणरा अरान्विश्रीमक्षककी लशोकस्य उपकरशोमत। व्यसनवे अभ्यलुदयवे च बलुमरमन अविस्थरापयमत' इमत। अरान्विश्रीमक्षककीं स्तकौमत स्विग्रन्थवे-

'पदश्रीपकः सविर मविद्यरानरामन उपरायकः सविर कमर णरामन। अराशयकः सविर ध मरारण रास शशविदरान्विश्रीमक्षककी मतरा '॥ इमत। त्रयश्रीमत नराम ऋग्यजलुकःसराम्नरास त्रयराणरास विवेदरानरामन। एरकः त्रयश्रीधमर कः चतलुणरार विणरारनरामन अराशमराणरास च 7/12


स्विधमर स्थरापनरादन अकौपकराररककः। पत्यवेकमन अराशमराणरास स्विधमर कः अन्यस्मरादन मभन्नकः। अमहससरा, सत्यस, शकौचमन, अनससूयरा, अनकशसस्यस, क्षमरा च सविरररास विणरारनरामन अराशमराणरास च सरामरान्यकः धमर कः अशस्त। इत्थस स्विधमर कः सविर थरा सविर दरा च स्विगरारय अरानन्त्यराय च कल्पतवे। अथर शरास्त्रपरम्पररा : पकधथव्यराकः लराभवे परालनवे च यराविशन्त अथर शरास्त्ररामण पसूविरारचरायरकः पस्थरामपतरामन परायशस्तरामन ससहृत्यशैकममदमन अथर शरास्त्रस ककतमन। महराभरारतस्य शराशन्तपविर मण पराचश्रीनरानरामन अथर शरास्त्रकरारराणरास नरामशोलवेखकः दृशयतवे। तदनलुसरारवेण मनलु- बकहस्पमत-शलुक्रि-परराशरव्यरासपमलुखराकः नशैकवे अथर शरास्त्रकरारराकः इमत ककौमटल्यकः स्विककीयवे अथर शरास्त्रवे उकविरानन। पसूविरारचरायरारणरास सविरारनन ग्रन्थरानन अविवेक्ष्य तवेररामन अमभपरायरानन एकत्र ससगकह एतच्छरास्त्रस ककतमममत एरकः स्विग्रन्थरारम्भवे पमतजरानश्रीतवे- "ओस नमकः शलुक्रिबकहस्पमतभ्यरामन" इमत अथर शरास्त्रस्य मसूलपलुरुरकौ शलुक्रिराचरायर बकहस्पत्यराचरायर च ग्रन्थरारम्भवे स्मरमत। पकरणमविभरागकः अथर शरास्त्रवे अशस्मनन १८० पकरणरामन, १५० अध्यरायराकः, १५ अधधकरणरामन सशन्त। एतरामन तन्त्रमन, अराविरापकः, शवेर इमत मत्ररलु भरागवेरलु मविभकरामन। अधधकरणरामन भविशन्त मविनयराधधकराररकमन , अध्यक्षपचरारकः, धमर स्थश्रीयमन, कणटकशशोधनमन, यशोगविकत्तस, मणण्डिलयशोमनकः, रराड्गलुणयमन, व्यसनराधधकराररकमन, अमभयरास्यत्कमर , सरासग्रराममकमन, विकत्तससघकः, अराबलश्रीयसमन, दगलु र लम्भशोपरायकः, औपमनरमदकमन, तन्त्रयलुमकशचवेमत पञ्चदश। अरादकौ पञ्चसलु अधधकरणवेरलु स्विदवेशमहतमचन्तनस पमतपराद्यतवे। रराज इशन्दयजय एवि पधरानजय इमत अमभधराय करामक्रिशोधद्यरररड्विगर विशरानन पसूविरभसूपरानन मविनषरानन उदराहृत्य धजतवेशन्दयरानन यशशस्विनकः रराजकः पराशससतन। ग्रन्थकतकरपशशस्तकः महराकमविकः भरासकः स्विस्य नराटकवेरलु तथरा कराधलदरासकः, मराघकः, भरारमविकः च स्विवेररास कराव्यवेरलु अथर शरास्त्रस्य तत्त्विरामन चराणक्यकः यथरा आचचक्षवे तशैरवि वे शब्दशैकः छन्दशोबरशैकः पत्यपरादयनन। अमप च , एतवेररास कराव्यरानरास व्यराख्यरानकत्तरार ममलनराथकः सञश्रीविनश्री, घणटरापथकः इत्यराख्यव्यराख्यरासलु च मध्यवे मध्यवे "यदराह ककौमटल्यकः" इत्यलुक्त्विरा अथर शरास्त्रस्य करामनचन विराक्यरामन उदराहरमत। अराचरायर स्य मविष्णलुगलुप्तस्य मशष्यकः करामन्दककः करामन्दकनश्रीमतसरारराख्यवे स्विग्रन्थवे ककौमटल्यस पराशससतन-

'नश्रीम तशरास्त्ररामकतस धश्रीम रानन अथर श रास्त्रमहशोदधवे कः। समलुद द्धवे नमस्तस्मशै मविष्णलु ग प्त लु राय विवे ध सवे ॥ इमत। ग्रन्थकतरार ककौमटल्यकः स्विस्य अथर शरास्त्रस्य स्वियमवेवि व्यराख्यरास चकरार। तत्र करारणमन एविस बविश्रीमत-

8/12


'दृष्टरा मविपमतपधत्तस बहह धरा ग्रन्थवे र लु ससूत्र करारराणरामन। स्वियमवे वि मविष्णलु ग प्त लु शचकरार ससूत्र स च भराष्यस च '॥ इमत। पककतग्रन्थकतलुरकः गविर्वोमकररयस स्विमविरयवे-

'यवे न शरास्त्रस च शस्त्रस च नन्दरराजगतरा च भसूकः। अमरर ण उर त क रान्यराशलु तवे न शरास्त्रममदस कक तमन'॥ इमत। अथर शरास्त्रस्य पभरावि: ससस्ककतसरामहत्यवे कमतपयग्रन्थकरारराणरास ककमतरलु अथर शरास्त्रस्य महरानन पभराविकः पररलक्ष्यतवे। तद्यथरा कराधलदरासस्य शराकलुन्तलमन, रघलुविश स मन, कलुमरारससभविमन चवेमत ककतयकः अथर शरास्त्रवेण भकशस पभरामवितराकः। यराजविल्क्यस्मकमतकः, विरात्सरायनककतस, करामससूत्रस चवेत्यवेतवेररामन अराधरारभसूतकः अयस ग्रन्थकः। पञ्चतन्त्रग्रन्थवे अथर शरास्त्रस

'नयशरास्त्रमन' इमत नराम्नरा अमभमहतमन। मविशराखरादत्तसमकरालश्रीनकः कमविदर णण्डिश्री ककौमटलश्रीयदणण्डिनश्रीतवेकः अध्ययनशोपरर स्विमतस पस्तलुतविरानन- "अधश्रीष्वि तराविदन दणण्डिनश्रीमतमन। तमददमन इदरानश्रीमन अराचरायर मविष्णलुगलुप्तवेन मकौयरारथर रशड्भकः शलशोकसहसशैकः ससमक्षप्तरा। सशैविवेयमधश्रीत्य सम्यगनलुषश्रीयमरानयथशोककरायर क्षमतवे"मत। कलुत्रमचतन ग्रन्थवे मनन्दरामप ककतरा शरास्त्रस्य अस्य। यथरा करादम्बरश्रीकरारकः बराणभटकः अथर शरास्त्रमविरयवे मनककषदृमषस पकटयमत- "मकस विरा तवेररास सराम्पतस यवेररामन अमतनकशससपरायशोपदवेशवे ककौमटल्यशरास्त्रस पमराणमम"मत। ग्रन्थमविरयवे मविविराद: अथर शरास्त्रस्य पणवेतरा चराणक्य इमत मविरयवे कवेचन विशैदवेमशकमविद्विराससकः मविमचमकत्सशन्त। परन्तलु अथर शरास्त्रस्य 'यवेन शरास्त्रस च शस्त्रस च' इत्यरामदकमतपयशलशोकसमलुररणवेन तमद्विरयकससशयकः मनविरायर तवे। अथर शरास्त्रस्य पणवेतकमविरयवे यराविरानन मविविरादकः ततशोऽधधककः तस्य शस्थमतकरालमविरयवे। अथर शरास्त्रस्य उररारकत्विवेन यवेररास नरामरामन पथमतकः समरायराशन्त तवेरलु पमलुखकः पशणण्डितशरामशरास्त्रश्रीमहशोदयकः। अनवेन मशैससूरपरान्तरातन समलुर त क कः अयस ग्रन्थकः,तत्र च कस्यचन असशस्य पकराशनममप मविमहतमन। परस च तवेन सम्पसूणर्वोऽमप ग्रन्थकः पकरामशतकः। तत्पकरामशतग्रन्थस्य उपशोदरातवे तवेन स्पषमन इमवे मविरयरा उकराकः- "ककौमटल्यकः चन्दगलुप्तस्य अमरात्यपदवे मनयलुक अरासश्रीतन। अथर शरास्त्रस ककौमटल्यस्य ककमतरशस्त। अथर शरास्त्रस्य अयस परामरामणककः मसूलपराठकः अशस्त" इमत। अथर शरास्त्रस्य सराविर भकौममकतरा: यद्यमप रराजनश्रीमतकः यलुगवे यलुगवे पररवितर मरानस, दवेशवे दवेशवे मविमभन्नस सतन विशैमविध्यस भजतवे। यलुगधमरारनलुसरारस रराजधमर कः अमप पररवितर नशश्रीलकः दृशयतवे। दवेशवे मविदवेशवेष्विमप अराधलुमनकरराज्यशरास्त्रराणरास भरारराकः मभद्यन्तवे , नतलुसराविर जनश्रीनराकः नश्रीतयकः। यतकः जनराकः अथरारतन पजराकः रराजकः सकराशरातन रक्षणमन इच्छशन्त। रराजरा तलु सविरारकः

9/12


पजराकः पलुत्रवितन रक्षवेतन न तलु पश्रीण्डियवेतन। तरादृशकः रराजरा पत्यक्षदवेवितरा इमत पशससरापरात्रस भविमत। नश्रीमतससूत्ररामण करामनचन:

"सलुखस्य मसूलस धमर कः। धमर स्य मसूलमन अथर कः। अथर स्य मसूलस रराज्यमन। रराज्यस्य मसूलमन इशन्दयजयकः। इशन्दयजयस्य मसूलस मविनयकः। मविनयस्य मसूलस विकरशोपसवेविरा" इत्यवेतरामन पमलुखससूत्ररामण शरास्त्रस्य अस्य। चराणक्यससूत्रवेरलु उपदवेशरा:

"अरापत्सलु स्नवेहससयक लु स ममत्रमन। ममत्रससग्रहणवे बलस सम्पद्यतवे। शमकहश्रीनकः बलविन्तमन अराशयवेतन। दबलु र लराशयशो दकःलु खमन अराविहमत। न दवेविचररतस चरवेतन। रराजकः पमतकसूलस नराचरवेतन। पसूविर मनशशचत्य पशचरातन करायर मन अरारभवेत। करालमवितन करायर सराधयवेतन। जरानवितराममप दशैविमरानलुरदशोररातन करायरारमण दष्लु यशन्त। नरास्त्यपराप्यस सत्यवितरामन। सतरास मतस नरामतक्रिमवेतन। स्विजनवेरलु अमतक्रिमशो न कत्तरव्यकः। मरातरा अमप दषलु रा त्यराज्यरा। नराशस्त सत्यरातन परस तपकः। सत्यस स्विगर स्य सराधनमन। अपरराधरानलुरूपशो दणण्डिकः। अमरविदन अथर जरातमन अजर यवेतन। यकः परराथर मन उपसपर मत सकः सत्पलुरुरकः। पलुरुरस्य मशैथलुनस जररा। शत्रशोरमप सलुगलुणकः ग्रराहकः। धमरण धरायर तवे लशोक" इत्यवेतवे सराविर कराधलकरा उपदवेशराकः चराणक्यवेन सविर थरामप पजरानरास महतरायशोपमदषराकः सशन्त। तस्मरातन पजरामहतशोपदवेशकस शरास्त्रममदस विरश्रीविमतर इमत मशविमन।



10/12


॥ रराजनश्रीमतजकः चराणक्यकः ॥ - चन्दनमलुख राजर्षी , आचरायर पथमविरर्षीयकः। विश्रीरभराशोग्यरा खशल्वियस विसलुन्धररा। विसलुन्धररायरामस्यरास करालवे करालवे जगत्परालनराथर लशोकससग्रहराथर विरा मविद्यरावितरास पलुरुरराणरामन आमविभरारविकः दृशयतवे। अत्यन्तक्रिसूरवेभ्यकः नन्दविसशश्रीयवेभ्यकः मरातलुकः रक्षणराय मकौयर विसशस्य पमतषरा यस्य ककीमतर कः, आयर गलुरुकलुलपरम्पररायरास मविद्यतवे महतश्री शररा यस्य , महत्विराकरासक्षश्री महराक्रिशोधश्री महरानश्रीमतजशच सन्नमप यकः आसश्रीतन मनरश्रीहकः, विश्रीतररागकः लशोकशोत्तरकः रराजनश्रीमतजशच। एविस मनरश्रीहतरा, मनकःस्विराथर मयतरा लशोकससग्रहस्य महराभराविनरा यशस्मनन पसूणररूपवेण पराप्यतवे सकः चराणक्यकः इमत कथ्यतवे। मविष्णलुगलुप्तकः

ककौमटल्यशच

तस्य

पकथकन

नरामधवेयमरासश्रीतन।

कलुटलगशोत्रजकः

चणकतनयकः

क्रिकीस्तपसूविरचतलुथरशतकवेलक्ष्यशश्रीलरानरामकवे पदवेशवे एकशस्मनन बराह्मणगकहवे समलुत्पन्नकः। स्विककीयवे अथर शरास्त्रवे मविशराखरादत्तपणश्रीतवे मलुदरारराक्षसवे च चराणक्यस्य महतन चररतस पराप्यतवे। मकौयर सरामराज्यस्य पमतषरातरा महरामन्त्रश्री च भसूत्विरामप स्वियस विशैशवेमरकसलुखरातन सविर दरा मविरतकः आसश्रीतन। चराणक्यस्य रराजनश्रीमतक्षवेत्रवे मतसकः मदशकः उपलक्ष्यन्तवे रराषर्जश्रीविनस्य दराशर मनकतत्विस, रराजनशैमतकरादशर विरादकः मनलुष्यत्विवे महरामविशविरासशच। क) रराषर्जश्रीविनस्य दराशर मनकतत्विस: मलुदरारराक्षसवे नराटकवे रराषर्जश्रीविनस्य दराशर मनकतत्विरामन सम्यग्रसूपवेण विमणर तरामन मविद्यन्तवे। चराणक्यकः सविर दरा अखणण्डिभरारतस्य स्विप्नस दृषविरानन। यदरा भरारतविरर नन्दविसशश्रीयरानरास नकपराणरास शरासनस चलमत स्म तदरा भरारतविरर स्य गकौरविराशन्वितममहमरा कललुररा जरातरा। तदरा भरारतस्य पलुनरररणराय चराणक्यस्य आमविभरारविकः। नन्दविसशश्रीयरानन धननन्दरादश्रीनन हत्विरा मकौयर विसशस्य पमतषरा, अखणण्डिभरारतस्य रक्षणराय चन्दगलुप्तस्य अमभरवेककः , सरामराज्यव्यविस्थरायराकः शमकविधर नराय गलुप्तचरराणरास मनयलुमककः, अनशैमतककरायर अपरराधवे ककतवे दणण्डिव्यविस्थरा इत्यरामदरलु समग्रवेरलु रराषर्करायररलु चराणक्यसदृशकः मद्वितश्रीयकः अद्यरामप नशैवि पराप्यतवे। पत्यवेककः रराषर् कः विराञ्छमत सकः रराजतन्त्ररात्मककः पजतन्त्ररात्मककः भविवेतन तदरा रराषर्स्य उन्नमतकः भविमत। रराषर्स्य उन्नमतकः तदरा भविमत यदरा सविर नरागररकराकः स्विस्विराथर मविहराय समराजस्य रराषर्स्य मचन्तनस कलुयलुरकः। चराणक्यस्य आत्मत्यरागकः न तलु रराषर्महतपरश्रीक्षरायशै अमप तलु रराषर्महतसफलतरायशै। जनरञनपरतन्त्रतरायरास शरासकस्य आत्मगकौरविरानलुभविकः मह चराणक्यस्य शरासनमनयरामकत्विमन। चराणक्यकः एककः महरानन रराषर्परु लु रकः, यकः रराषर्स्य कलुतवे आत्मविधलदरानराय सविर दशैवि उद्यतकः सन्नरकः आसश्रीतन। चराणक्यस्य दत सू रा पमणधयकः गलुप्तचरराकः, तवेररास स्विशस्मनन करायर कतर व्यपररायणतरा आसश्रीतन रराषर्स्य यशोगक्षवेमसराधनरा। एविस महरानन आदशर कः, पररपसूणर रराषर्मचन्तनस, रराषर्स्य रक्षणस, रराषर्स्य पजरापरालनस, कतर व्यतरा, दरायविरतरा, महतकरामनरा च चराणक्यस्य रराजनशैमतकस जश्रीविनस दशर नस च 11/12


व्यराख्यराशन्त। चराणक्यजश्रीविनस गणतन्त्रस्य पजरातन्त्रस्य विरा आदशर भसूतस मसूलमममत तलु स्विश्रीकतर व्यमवेवि। ख) रराजनशैमतकरादशर विराद: रराजनशैमतकरादशर विरामदनरा चराणक्यस्य व्यमकत्विस्य कवेन्दशमककः आसश्रीतन। महन्दप लु जरातन्त्रस्य स्थरापनराय चराणक्यस्य महतश्री भसूममकरासश्रीतन। अथर शरास्त्रवे सङकः कथस भविवेतन, रराजकः करायर मन, मशन्त्रपरररतन, शरासनव्यविस्थरा, रराजदत सू कः, गलुप्तचरकः, जनपस्थरापनरा, विणरारशमव्यविस्थरा, न्यरायव्यविस्थरा, रराज्यस्य आधथर कसराधनस, रराजकरकः, आधलुमनकसरामराज्यविरादकः, इत्यरामदमविरयवे चराणक्यस्य धसररान्तकः तस्य रराजनशैमतकरादशर विरादस ममहमराशन्वितस करशोमत। अद्यतनश्रीयवे मविशविवे मविशविशराशन्तमविरयवे रराजनशैमतकराधधभसूनरास मध्यवे उमद्विघ्नतरा दृशयतवे। तस्य पधरानस करारणस भविमत रराषर्नरायकरानरास हृदयपररवितर नमन।अद्यतनश्रीयराकः रराषर्नरायकराकः रराषर्मचन्तनरापवेक्षयरा स्विस्य मचन्तनवे मगराकःदृशयन्तवे एविस हृदयपररवितर नस मविशविस्य शराशन्तविररनराय अहवेतलुकस

भविमत। सविरकः रराषर्नरायकशैकः

मविशविशराशन्तरक्षणराय सरामराज्यविरादस्य त्यरागकः मविधवेयकः। एविस सविरररास रराषर्महतकरस हृदयपररवितर नमन आविशयकस भविमत। तदरा मविशविस्य रराषर्स्य शराशन्तभराविनरा रमक्षतरा भविमत। इयमवेवि मविशविशराशन्तभराविनरा यत्र पजरापरालनस सलुखकरस भविमत। चराणक्यकःबराह्मणवे नशैध धतस क्षत्रस मशन्त्रमन्त्ररामभमशन्त्रतमन। जयत्यधजतमत्यन्तस शरास्त्ररानलुग तशधस्त्रतमन। । एविस चराणक्यस्य रराजनशैमतकरादशर विरादकः मविशविशराशन्तरक्षणराय अन्यतमस स्थरानस भजतवे।



12/12


Issuu converts static files into: digital portfolios, online yearbooks, online catalogs, digital photo albums and more. Sign up and create your flipbook.