Vivekabhāskarah - October 2018

Page 1

वविविव क भभास्करर सस स्ककतवविभभागगीयभभतत्तिपभत्रिकभा

ल मठ रभामककष्णभमशनन-वविविवकभानन्द-शशक्षतणक-शशोधसस स्थभानमन, विवलड़

उदद्घाटककः -स्वद्घाममी सवर्वोत्तमद्घानन्दकः ननदरशककः - डकः शमीववेङ्कटरमणभटकः, सहद्घायकद्घाध्यद्घापककः ससस्ककतद्घाध्ययननवभद्घागस्य सम्पद्घादककः - शमीककष्णपदरुइदद्घासकः, स्नद्घातककोत्तरनद्वितमीयवरर्षीयकः आलङ्कद्घाररककः - शमीशशुभदमीपपद्घालकः, स्नद्घातककोत्तरनद्वितमीयवरर्षीयकः नवरयकः - गदद्घाधरभटद्घाचद्घायरचक्रवत्तर्षी, वरर मम् - ०५ प्रकद्घाशननदनद्घाङ्ककः - ११/१०/२०१८, वद्घासरकः - गशुरुवद्घासरकः

1/9


शशूचमीपत्रमम् ॥सम्पद्घादककीयमम्....................................................................................................3 ॥भटद्घाचद्घायरचक्रवरत्तरजमीवनचररतमम्॥ - नयनचचौधशुरमी, स्नद्घातकनद्वितमीयवरर्षीयकः...............................4 ॥गदद्घाधरककतयकः॥ - शशुभदमीपदद्घासकः, स्नद्घातकतकतमीयवरर्षीयकः...................................................6 ॥गदद्घाधरमीयप्रनतभद्घा तद्विसशमीयपणणडतद्घाश्च॥ - तशुनहनमणडलकः, स्नद्घातककोत्तरचतशुररवरर्षीयकः.................7

2/9


सम्पद्घादककीयमम् नवद्विमीपवे

चचैतन्यदवेवरघशुनद्घारनशरकोमणयद्घादयकः

नचैकवे

न्यद्घायभशूनमनर वद्विमीपनगरमी

इत्यशुनक्तिरत्यशुनक्तिनर

भवतमीनत

दमीरधनतसम्प्रदद्घायस्य

चरमग्रन्रकद्घारकः

गदद्घाधरकोऽनप

नचैयद्घानयकद्घाकः मन्यवे।

जन्म

न्यद्घायस्य

बहह रशु

अत्रचैवद्घाजद्घायत।

तस्य

लब्धवन्तकः।

अतकः

सम्प्रदद्घायवेष्वन्यतमस्य जन्मकद्घालस्तद्घावतम्

एकद्घादशद्घारधकसहस्रतमवेशवमीयद्घाब्द इनत नवद्विनद्भिरनशुमन्यतवे। तस्य नपतद्घा कश्चन जमीवशु-आचद्घायरनद्घामककः महद्घानम् तद्घाणन्त्रककः वद्घामद्घाचद्घारमी आसमीनदनत शशूयतवे। स्वद्घाध्यद्घायद्घानन्तरमवेव सकः भटद्घाचद्घायरचक्रवत्तर्षी इत्यशुपद्घारधमम् अवद्घाप। तस्य गशुरुकः हरररद्घामतकरवद्घागमीशकः तत्कद्घालवे सवर प्रधद्घानकः न्यद्घायपणणडत आसमीनदत्यनप तलवेखनवेन जद्घायतवे। गदद्घाधरकः न्यद्घायद्घाकद्घाशवे नचैकद्घानन नक्षत्रद्घानण समद्घायकोरजतवद्घानम्। तत्रद्घानप अनशुमद्घानदमीरधतवेकः सवद्घाप र वेक्षयद्घा नवस्तमीणद्घार टमीकद्घास

नवरच्य

जगत्प्ररसनदस

जगद्घाम।

महद्घानय चै द्घानयककोऽयस

पञ्चदशकोत्तरचैकशतद्घा-रधकसहस्रतमवेशवमीयद्घाब्दवे

धरणमीनममद्घास त्यक्तिवद्घानम्।

“गच्छतकः स्खलनस क्वद्घान प भवत्यवे व प्रमद्घादतकः। उत्रद्घाप्य सद्घानशुक म्पस नह समद्घादधनत सज्जनद्घाकः॥” इत्यशुक्तिममशुस न्यद्घायमनशुस्मकत्य तकरवद्घागमीशकः गदद्घाधरभटद्घाचद्घायरचक्रवत्तर्षी इत्यवेनमद्घाधद्घारमीककत्य नवनहतकोऽयस क्षशुद्रप्रयद्घासकः भवतद्घास जद्घानद्घायद्घानन्दद्घाय च भववेनदत्यद्घाशद्घास्महवे।

सम्पद्घादककः

3/9


॥भटद्घाचद्घायर चक्रवरत्तरज मीवनचररतमम्॥ - नयनचचौधशुर मी , स्नद्घातकनद्वितमीयवरर्षीयकः “वद्घाग्दवे व मीवदनद्घादनद्घानदरचनद्घानवन्यद्घासदमीव्यन्नव द्विमीपप्रद्घाप्तजनवे र नवे क नदवसस वद्घारद्घाणसमीवद्घारसनकः। नवदद्घासद्घागरजद्घागरकोन्नतमतवे भ द्घारव् यद्घा ममचै र द्घा कक नत नवर द्विनद्भिकः कक पयद्घा कयद्घानप सहसद्घा मद्घात्सयर मशुत् सकज् य तचै कः ॥” इनत। सरस्वत्यद्घा रचनद्घायद्घास नवद्विमीपनगरमी शद्घास्त्रचचद्घारयद्घास दवेदमीप्यमद्घानद्घा आसमीनदनत तत्र जन्म लब्धवतकः स्वद्घात्मद्घान स धन्यम्मन्यमद्घानननकः मद्घाधवचम्पशूरचनयतशुकः नचरञमीवस्य वचननमदमम्। अतकः नवद्विमीपवे शद्घास्त्रद्घाध्यययनमध्यद्घापनञ्च आवहकद्घालद्घात्प्रचलदस्तमीनत जद्घायतवे। तत्रद्घानप नव्यन्यद्घायचचद्घारयद्घास प्रसद्घारवे च नवद्विमीपकः वङवे ष्वन्यतमस भद्घागमभजत। वद्घारद्घाणसमी तस्यचैव शद्घाखद्घाकवेन्द्रमम् आसमीनदत्यप्यणस्त प्रवद्घादकः। तस्मद्घादच्शु यतवे नवद्विमीपस नवहद्घाय कवेवलस कद्घाशमीधद्घाम एव न्यद्घायचचद्घारक्षवेत्रमम्। न्यद्घायस्य च बहवकः सम्प्रदद्घायद्घाकः समशुपलभ्यन्तवे स्म। तत्रचैव दमीरधनतसम्प्रदद्घायकोऽप्यन्यतमकः। तस्य सम्प्रदद्घायस्य चरमग्रन्रकद्घारकः गदद्घाधरकः इत्यत्र नद्घाणस्त सन्दवेहकः। स गदद्घाधरकः न्यद्घायस्य कनठिनतमग्रन्रस्य अनशुमद्घानदमीरधतवेकः सवद्घाप र वेक्षद्घास नवस्तमीणद्घार टमीकद्घामरमीरचतम्। यतको नह अनशुगदद्घाधरमवेक एव नवद्विमीपवद्घासमी नचैयद्घानयककः रुद्रतकरवद्घागमीशकः तस्यद्घाकः टमीकद्घालवेखनवे स्वमनतस सद्घाहसस चद्घाप्रदशर यतम्। अयमवेव गदद्घाधरकः नव्यन्यद्घायस्य तकतमीययशुगद्घावसद्घानकद्घारमी-त्यशुनक्तिरत्यशुनक्तिनर भवनत। तस्य असमीमप्रनतभद्घासमणन्वतद्घाकः

टमीकद्घाग्रन्रद्घाकः

अधशुनद्घा

यरद्घायरस

नकोपलभ्यन्तवे।

क्वनचत्क्वनचत्खणडरूपवेण

दरमीदृश्यन्तवे। अयस गदद्घाधरको न्यद्घायद्घाकद्घाशवे सशूयर इव प्रकद्घाशमद्घानकः अणस्त। एतस्य जन्मकद्घालको महद्घानववद्घादद्घास्पदमम् वतर तवे। बहह रशु

मतवेरशु

एकद्घादशद्घारधक

सहस्रतमवे

ईशवमीयद्घाब्दवेऽयस

जन्मद्घालभत

इनत

ककष्णकद्घान्तनवदद्घालङ्कद्घा

रमतमवेवद्घाङमीनक्रयतवे। तस्य नपतशुनद्घारम जमीवशु-आचद्घायरकः। सकोऽप्यद्घाचद्घायरकः महद्घानम् वद्घामद्घाचद्घारमी आसमीनदत्यनप शशूयतवे। महद्घानचैयद्घानयककोऽयस नचैकद्घाकः टमीकद्घाकः व्यरचयदद्घा अधशुनद्घा अनशुपलब्धद्घाकः। तद्घासशु तत्त्वनचन्तद्घामनणटमीकद्घा , अनशुमद्घानदमीरधनतटमीकद्घा च तस्य ख्यद्घानतमवधर यत। स्वपद्घाठिस समद्घाप्यचैव सकः भटद्घाचद्घायरचक्रवत्तर्षी इत्यशुपद्घारधस लवेभवे। गदद्घाधरकः स्वनवरनचतकद्घाव्यप्रकद्घाशटमीकद्घायद्घाकः प्ररमकोलद्घासद्घान्तवे स्वकोपद्घारधमरलखतम्। तदरद्घा-

4/9


“भटद्घाचद्घायर चक्रवतर्षी गदद्घाध र उदद्घारधमीकः। व्यद्घाकद्घारर्षीत्प्ररमकोलद्घासमशुल द्घा स द्घाय सशुमवे ध सद्घामम्॥ ”इनत। एतद्घादृशस्य नचैयद्घानयकस्य गशुरुरनप तरद्घाप्रनतभद्घावद्घानम् स्यद्घादवेववेत्यत्र नद्घाणस्त सन्दवेहकः। हरररद्घामकः तत्कद्घालवे न्यद्घायस्य सवर प्रधद्घानकः पणणडतकः आसमीनदनत गदद्घाधरस्य रचद्घानद्घायद्घा एव जद्घायतवे -

“ननजगशुरु हररनद्घामनद्घामभशूम मीसमशुन दतभद्घास्करवद्घाङ्मयशू ख यकोगद्घातम्। स्फशु रदमलनचदकद्घारन् तरत्नश्चरममनणस नववरमीतशुम शुद तकोऽणस्म॥” इनत। हरररद्घामकः जगद्गशुरुकः इत्यद्घाख्ययद्घा अनप नवभशूनरतकः। तनद्विरनचतवेरशु वद्घादग्रन्रवेरशु एकस्य पशुणष्पकद्घा ईदृशमी आसमीतम् -“इनत हरररद्घामतकरवद्घागमीश-महद्घामहकोपद्घाध्यद्घाय जगद्गशुरु नवरनचत प्रद्घामद्घाणयवद्घादस्वप्र -कद्घाशरहस्यस सम्पशूणरमम्” इनत। अयस महद्घान्नय चै द्घानयककः कदद्घा नदवस प्रद्घाप्तवद्घानन्नत्यवेतणस्मनम् नवरयवे महद्घानम् नववद्घादको वतर तवे। तवेरशु रद्घाजवेन्द्रनद्घारमतमवेव गकह्यतवे नवद्विनद्भिकः। तन्मतवे तशु गदद्घाधरकः पञ्चदशचैकशततमद्घारधकसहस्रतमवे ईशवमीयद्घाब्दवे धररणमीनममद्घास त्यक्तिवद्घानन्ननत।



5/9


॥गदद्घाधरकक तयकः॥ - शशुभ दमीपदद्घासकः , स्नद्घातकतकत मीयवरर्षीयकः “भवे द ककोऽजद्घानद गशु र स्य शद्घास्त्र शस्त्रसमणन्वतकः। गङद्घाधरमहद्घाभक्तिको मवे ध द्घाधरगदद्घाधरकः॥” अशवेरनवशवेरभद्घारतमीयदशर नब्रहद्घाणडस्य नव्यन्यद्घायद्घाकद्घाशवे मध्यद्घाह्नमद्घातरणड इव दवेदमीप्यमद्घानको वङमीयको नवद्विमीपवद्घासमी तन्त्रननषको गदद्घाधरभटद्घाचद्घायरकः। अनशुमद्घानदमीरधतवेकः सवर नवस्तकतद्घायद्घाषमीकद्घायद्घा रचनयतद्घा अयस गदद्घाधरको दमीरधनतसम्प्रदद्घायस्य चरमको ग्रन्रकद्घार इनत वचनस सत्यद्घादनपवेतमम्। तकतमीययशुगमीयनव्यन्यद्घायमहद्घापकोतस्य अणन्तमकः कणर धद्घारको हरररद्घामनशष्यकोऽयस गदद्घाधरकः। यरद्घा नदवसवे नदवद्घाकरस्य प्रचणडप्रतद्घापवेन नक्षत्रद्घानण क्षमीणप्रभद्घानण

भवणन्त

तरद्घा

गदद्घाधरस्यद्घासमीमप्रनतभयद्घा

अरसदप्रद्घायद्घाकः

सञद्घातद्घा

दमीरधनतग्रन्रस्य

जगदमीशतकद्घारलङ्कद्घारभवद्घानन्दद्घानदनवरनचतद्घाकः प्रद्घाक्तिनद्घाकः टमीकद्घाग्रन्रद्घाकः। गदद्घाधरस्य ककनतनवरयवे नवदरशु द्घास परररनद महद्घानम् नववद्घादको वतर तवे। तरद्घानप आपद्घातननणश्चतद्घाकः तदमीयग्रन्रत्ववेन प्ररसदद्घा अत्र समशुनलख्यन्तवे - १) तत्त्वनचन्तद्घामणवेकः टमीकद्घा, २) अनशुमद्घानखणडस्य टमीकद्घा, ३) शब्दमणयद्घालकोकटमीकद्घा, ४) अनशुमद्घानद्घालकोकटमीकद्घा, ५) प्रत्यक्षदमीरधनतटमीकद्घा, ६) अनशुमद्घान-दमीरधनतटमीकद्घा, ७) नञ्वद्घादव्यद्घाख्यद्घा, ८) बचौदद्घारधकद्घारदमीरधनतटमीकद्घा, ९) कशुसशुमद्घाञरलटमीकद्घा १०) प्रत्यक्षद्घालकोकटमीकद्घा च। एतद्घासशु अनशुमद्घानदमीरधनतकः मनणमद्घालद्घायद्घास मध्यमनणररव गदद्घाधरस्य सवर्वोत्तमद्घा सकनषयद्घार भद्घारतस्य सवर त्र सवर जननवनदतद्घा। अस्यद्घामवेव हवेत्वद्घाभद्घाससद्घामद्घान्यननरुक्त्यद्घानदप्रकरणवेरशु

तदमीयमपशूवर

प्रनतभद्घाकचौशलमम्

अदद्घावरध

न्यद्घायनवदद्घाररर नको

नवणस्मतमीकरकोनत। नवहद्घायचैतत्सवर ग्रन्ररद्घानशस वद्घादग्रन्रद्घा अनप गदद्घाधरस्य बहवकः प्ररसदद्घाकः। तवे च – १ ) शनक्तिवद्घादकः, २) मशुनक्तिवद्घादकः, ३) व्यशुत्परत्तवद्घादकः, ४) नवरयतद्घावद्घादकः, ५) नवरधस्वरूपकः इत्यद्घादयकः। नव्यन्यद्घायद्घानतररक्तिनवरयवेऽनप तवेन ग्रन्रद्वियस नवरनचतमम् १) ऋग्ववेदकोक्तिदशकमर पदनतकः - गदद्घाधरस्य कशुलमकग्ववेनद। तस्य ववेदस्य नभन्नद्घा पदनतस्तवेन प्रणमीतद्घा। २) कद्घाव्यप्रकद्घाशटमीकद्घा - कद्घाव्यप्रकद्घाशस्य चतशुरर्वोलद्घासपयर न्तनमयस टमीकद्घा उपलभ्यतवे। अस्य ग्रन्रस्य तकतमीयकोलद्घासवे प्रनतभद्घाशब्दव्यद्घाख्यद्घानद्घावसरवे गदद्घाधरवेण सकचौतशुककी उनक्तिकः ककतद्घा - “यस्यचैव पररणद्घामभवेदको वद्घासनवेत्यशुच्यतवे, यच्चद्घान्यद्घानद्घास शशुदतद्घानकरकवचैयद्घाकरणद्घादमीनद्घास न व्यङ्ग्यद्घाररबकोधको न वद्घा शृङद्घारद्घानदरसद्घास्वद्घादकः।” तरद्घा चकोक्तिमम् -

“सवद्घासनद्घानद्घास नद्घाट द्घाद चौ रसस्यद्घानशुभ वको भववे त म्। ननवद्घारस नद्घास्तशु रङद्घान्तवर श् मकक त्यद्घाश्मसनन्नभद्घाकः॥” इनत। 6/9


दध शु र ररतद्घानकरकप्रकद्घाणडस्यचैतद्घादृशस वचनस नवस्मयद्घावहस मन्यतवे। नकन्तशु तद्घानकरकत्वद्घालङ्कद्घाररकत्वयकोकः समन्वयको वङदवेशवे नचरद्घातम् प्रचरलतकः। नकञ्च, गदद्घाधरस्यद्घान्तकःस्रलस ककरशतकरजद्घालद्घावकतमनप सरसमद्घासमीनदनत जघन्यवे पङ्करद्घाशचौ रमणमीयपङ्कजकोत्परत्तररव आश्चयर मम्। तकद्घारचद्घायर्वोपद्घारधनवनशषवेन गदद्घाधरवेण रनचतद्घा एकद्घा चणडमीटमीकद्घा प्रद्घाप्यतवे। कवेचन अनवेन गदद्घाधरवेण सह प्रककतस्य गदद्घाधरभटद्घाचद्घायरस्य अभवेदस कल्पयणन्त। नकन्तशु इदस न सम्भवनत १) चणडद्घाकः अन्यवङमीयककतटमीकद्घापवेक्षयद्घा गदद्घाधरटमीकद्घा अत्यन्तमम् अनशुत्ककषद्घा। २) गदद्घाधरभटद्घाचद्घायरस्य तकद्घारचद्घायर्वोपद्घारधकः सम्पशूणरतयद्घा अजद्घातकः।



7/9


॥गदद्घाधरमीयप्रनतभद्घा तद्विसश मीयपणणडतद्घाश्च॥ - तशुन हनमणडलकः , स्नद्घातककोत्तरचतशुरर वरर्षीयकः गदद्घाधरस्य नपतद्घा जमीवशु-आचद्घायरकः आसमीदवेककः वद्घामद्घाचद्घारमी तद्घाणन्त्रककः। गदद्घाधरश्चद्घासमीदम् एककः रसदपशुरुरकः। तस्य मन्त्ररसदत्वस वसशद्घानशुक्रमवेण गदद्घाधरस्य ज्यवेषपशुत्रवे रद्घामतकद्घारलङ्कद्घारवे अनप आगतमम्। नकञ्च एकदद्घा गदद्घाधरकः भनवष्यद्विद्घाणणीं ककतवद्घानम् यतम् नवद्विमीपवे न्यद्घायशद्घास्त्रवे पद्घाणणडत्यस सप्तपशुरुरस यद्घावतम् पशुरुरद्घातम् पशुरुरद्घान्तरस प्रवनहष्यनत इत्यवेतदनप रूनढकः आसमीतम्। अतकः दृश्यतवे यतम् गदद्घाधरस्य वसशवे वसशद्घानशुक्रमवेण न्यद्घायपरम्परद्घा प्रचरलतद्घा आसमीतम्। तस्य जमीवत्कद्घालवे चत्वद्घाररसशदत्त शु ररकोडशशततमवेशवमीयद्घाब्दतकः रष्टशुत्तररकोडशशततम-ईशवमीयद्घाब्दद्घाभ्यन्तरवे गदद्घाधरकः बहह नम् ग्रन्रद्घानम् रनचतवद्घानम्।गदद्घाधरस्य कशुलपञ्ज्यनशुसद्घारस तस्य पञ्च पशुत्रद्घाकः आसनम् इनत जद्घायतवे। तवे च यरद्घाक्रमस रद्घाम-तकद्घारलङ्कद्घारकः, ककष्णदवेव-नवदद्घाभशूरणकः, रद्घामदवेव-तकरवद्घागमीशकः, महद्घादवेवकः, रघशुदवेव-तकरवद्घागमीशकः च। १)रद्घाम-तकद्घारलङ्कद्घारकः - अयमद्घासमीतम् गदद्घाधरस्य ज्यवेषपशुत्रकः। अस्यद्घास धद्घारद्घायद्घास न्यद्घायचचद्घार सम्यकम् प्रचरलतद्घा। रद्घाम-तकद्घारलङ्कद्घारस्य पशुत्रकः आसमीतम् रघशुनद्घार -वद्घाचस्पनतकः। तस्य पशुत्रचौ गकोनवन्द -न्यद्घायपञ्चद्घाननकः, रद्घामकद्घान्तनवदद्घालङ्कद्घारश्च। गकोनवन्दकः एकदद्घा करञ्चतम् नदरग्वजनयनस पणणडतस तकरण परद्घारजतवद्घानम्। ततकः शद्घापवशद्घातम् तस्य वसशकः पणणडतनवहमीनकः सञद्घातकः। २)ककष्णदवेव-नवदद्घाभशूरणकः - गदद्घाधरस्य नद्वितमीयकः पशुत्रकोयमम् अपशुत्रककः सनम् स्वज्यवेषभद्घातशुकः रद्घामस्य पशुत्रस हरदवेव तकररसदद्घान्तस स्वपशुत्ररूपवेण पकोरयद्घामद्घास। हरदवेवस्य च पञ्च पशुत्रद्घाकः आसनम्। तवे च यरद्घाक्रमस नततशुरद्घाम तकरपञ्चद्घाननकः, ककपद्घारद्घाम-तकरभशूरणकः, श्यद्घाम-सद्घावरभचौमकः, गकोकशुल-नवदद्घावद्घागमीशकः, ककष्णकद्घान्त-नवदद्घालङ्कद्घारश्च। एतवेरशु नततशुरद्घामकः ककष्णकद्घान्तश्च शमीरर स्रद्घानमीयचौ नचैयद्घानयकचौ आस्तद्घामम्। ककष्णकद्घान्तस्य पद्घाणणडत्यनवरयवे मधशुसशूदननद्घामद्घा कणश्चतम् नवद्विद्घानम् रलरखतवद्घानम् यतम् “ककष्णकद्घान्तचौ महद्घानवेव शङ्करप्रनतयकोनगककः” इनत। ककष्णकद्घान्तकः स्वककीयचैकस्यद्घास पद्घाठिशद्घालद्घायद्घामम् अध्यद्घापनमनप करकोनत स्म। कद्घाशमीनद्घार -तकरचशूडद्घामणवेकः मकत्यकोकः परस ककष्णकद्घान्तकः नवद्विमीपवे प्रधद्घान-नचैयद्घानयक इनत पदमम् अलङ्ककतवद्घानम्। तस्य दवेहद्घावसद्घानद्घातम् परस तत्पशुत्रकः शमीरद्घामनशरकोमनणकः त्रमीनम् एव छद्घात्रद्घानम् स्वमीककत्य अध्यद्घापनमम् आरब्धवद्घानम्। ततकः शमीघ्रमवेव तस्य पद्घाणणडत्यस नदक्षशु प्रसद्घाररतमम्। शमीरद्घामनशरकोमणवेकः ज्यवेषपशुत्रकः आसमीतम् हरमकोहन-तकरचशूडद्घामनणकः। सकः मद्घाधवचन्द्र-तकररसदद्घान्तस्य मकत्यकोकः परस नवद्विमीपवे प्रधद्घाननचैयद्घानयकपदमम् अलङ्ककतवद्घानम्। ततकः रकोडशवररभ्यकः परस तस्य मरणद्घानन्तरस तस्य भद्घातद्घा भशुवनमकोहन-नवदद्घारत्नकः स्वप्रनतभयद्घा तत्पदमलङ्ककतवद्घानम्। ३)रद्घामदवेव-तकरवद्घागमीशकः- गदद्घाधरस्य तकतमीयपशुत्रस्यद्घास्य रटम् पशुत्रद्घाकः आसनम्। तवेरशु ज्यवेषपशुत्रकः आसमीतम् हररदवेवकः। तस्य च ज्यवेषपशुत्रकः रद्घामरद्घामकः सद्घावरभचौमकः पणणडतकः आसमीतम्। 8/9


४)महद्घादवेवकः- अयस गदद्घाधरस्य चतशुररकः पशुत्रकः। अणस्मनम् वसशवे तस्य पचौत्रकः रद्घामद्घानन्द-तकरपञ्चद्घाननकः पणणडतकः आसमीतम्। ५)रघशुदवेव-न्यद्घायवद्घागमीशकः- गदद्घाधरस्य कननषकः पशुत्रकः आसमीतम् अयस रघशुदवेवकः। तस्य पशुत्रकः हररनद्घारद्घायण वद्घाचस्पनतकः। तस्य च पशुत्रकः आसमीतम् गकोपद्घाल-सद्घावरभचौमकः। तत्पशुत्रचौ ककष्णजमीवन-न्यद्घायद्घालङ्कद्घारकः, ककष्णचन्द्रतकरपञ्चद्घाननकः च। एतवे सवर एव नवद्विमीपवे सशुख्यद्घातद्घाकः पणणडतद्घाकः आसनम्। एतवेरशु गकोपद्घालकः रद्घाजकः ककष्णचन्द्रस्य दद्घानभद्घाजनकः आसमीतम्। तस्यचैव पशुत्रकः ककष्णकद्घान्त-तकरवद्घागमीशकः आसमीतम् अस्यद्घाकः वसशधद्घारद्घायद्घाकः अणन्तमकः पणणडतकः।



9/9


Issuu converts static files into: digital portfolios, online yearbooks, online catalogs, digital photo albums and more. Sign up and create your flipbook.