Prajnaloka 2016

Page 122

सदानिवमशः जयदेविदडा*

१. उपोातः

ु पेण कितमि। ािबये ु ाकरणं त ु वेदपष मख ु िविवे शाः अन ेन इित ाकरणम ् अथवा ािबये ाे ु ु ण शाः अन ेन ेित शानजनकं ाकरणम ् इित न सारे ु ानां शानां श ु श ु ोः िवचारः ाकरणेन ैव िबयते। संृतवाये ूय ् ु शसाधूितपादके ऽिन ाकरणशाे कारक माहामनीकायम।्  मकरणसदानापादनािधकरणभेदात।् ष  कारके ष ु िकं तावत ् कारकािण षट ् कतृक सदानं िक त पम इ् धः समासेन ूूयते।

२. सूऽाथ ः

आचायपािणिनः दशसूऽःै सदानपं पयत।् तऽ कमणा ‘यमिभू ैित स सदानम’् (पा.सू.– १।४।३२) इन ेन सदानसंां िववृतवान।् कारके इिधिबयते। कतृप दम ् अाहतम।् दानिबयायाः कमकारके ण यमिभू ैित शेिषेनवित स सदानिमित सूऽाथ ः। सूऽऽे िन ् कमणा यमिभू ैतीित अंश उेँयेन उपाो वतत।े सादानिमित िवधेयम।् स इित ु सवनाम सवनाां बिोपलिततमा विे शििरित ायेन पूवम ् उेँयपमथ बोधयित। िबयाभेदसात ् कमपदोरं तृतीयायाः करणमथ ः।1 ददाितिबयया ् ताः कमम, ् अिभूायणिबयां ूित त साधकतमात ् ु आिमतमात 2 करणम।् अिभू ैती साित ईतीित3 वाथ ः। कता करणभूतने कमणा ् कानशैिकशोधसंान शोधाऽः, संृतिवभागे, रामकृ िमशन-िववे कमणा करणभूतने इित कािशका– १।४।३२। 2 ् ु नन ु च कथं कम करणं भवित। िबयाभेदसात।् तथािह ददाितिबययािमतमात ् रणम इ् ित ासः– १।४।३२। ताः कमम, ् अिभूायणिबयां ूित त साधकतमात क 3 ् ् ु ईतीित गते इित पदमरी– अिभूपूव हीण ईितना समानाथ ः। अिभूेतम इे १।४।३२। *

1


Issuu converts static files into: digital portfolios, online yearbooks, online catalogs, digital photo albums and more. Sign up and create your flipbook.