Prajnaloka 6th issue

Page 62

शैवाल-आचायः

ु यं ोगेन उािरताः भवि, ौूये, तणमेव आिदवणाः कठािदानात ्वायस नँयि इित णऽयमेव िति। अतः िणकानां शानां कथं िनमीकत ु ु शते। घटवबोधक एव शम ् एतदितिर शानामभावात।् अतः ु ते नाि शािनमीकायमवे । अऽोते न ैयाियकै ः य शम ु सः शः अिप त शकः िनः। अनया ा ितो घटािदबोधकः एव शः। स एव िनः शः नोते न वा नँयित। स एव ोटः। पूवप  ैः आिं यत ् नाि अऽ ूमाणिमऽोते यत ् ूमेव अऽ ूमाणेन अीकत ु शते। तथािह, गौ इिन ् यिप न ैके वणाः सि तथािप सवः ् िन ए् कं कुऽ ँयते एकपदेन एव ीिबयते। पर ु ूः समदु िे त यत अ वणसमात व् णानामन ेकात व् णष ु नाि एकम।् अ एक आधारः ु । अतः कोऽि इित ीकतमेव। वणसमूहःै  एव ोट इते ु ु पदे एकानभवः सवषामेव भवित। असित बाधके पदे एकानभवः िमेित वं ु न शते। पदाथ ूतीितः साधनारेण न िसित अतः ोटिसाः अपु गः। नन ु वण एव पदाथ ूयः ूाभवित इित ीिबयमाणे समाथ ूयं ाथ ूयिमित सािवत कोिटयािप अयोयात।् तथािह, वणानां िणकात ् समहु ासवात ् समाथ ूयं न संघटते। ेः ु वणः वणसमदु ाय पद अथ ूतीतेः असवात ि् तीयपोऽिप अनपपः। िक, वणानां वाचकीकारे ूेक वण साथ कं ीकायम।् तथा सित एकादेव वणात ् अथ ूतीतेः परं िवमानाः वणाः पदाथ बोधं ूित थाः ःु । एकिन ्पदे यावः वणाः िवे तावः अथा अिप भवेयःु । अिमे पदानां सवषां वणानां पयायवाचकं ीकायमवे भवित। अतः वणानां वाचकमिसमेव। यादथ ूतीितः स एव ोटः। अिभ ोट अथ ूाययमुत अनिभ इित पय ैव असवात ् ोट अथ ूायकं न घटते इित मीमांसकानां मितः। तथािह, कोिटययोः ितीय अनिभोट अथूायक ीकारे ोट िनात ् सवदा अथावबोधपकायूसः। ूथमप ु अिभयो वणाः िकं ूेकमिभयित सूय वेित ीकारेऽिप पनः पय सावना। वण वाचके या आपयः समापति ता एव पये सवि। तथािह, वणानां ूेकं ोट अिभके अूिसात ् 52


Issuu converts static files into: digital portfolios, online yearbooks, online catalogs, digital photo albums and more. Sign up and create your flipbook.