Prajnaloka 6th issue

Page 1

ISSN– 2320– 5911

ूालोकः

् कानशैिकशोधसंान (रामकृ िमशन-िववे संृतायनदशनिवभाग शोधपिऽका)

षः अः उपदेा

ामी आिूयानः सादकमडली

राके शदाशः गोपीकृ न र् घःु वेटरमणभः नागराजभः नीरजकुमारभागवः

संृतायनदशनिवभागः ् कानशैिकशोधसंानम ् रामकृ िमशन-िववे वेडमठम ्


ूालोकः (संृतायनदशनिवभाग शोधपिऽका)

वािष की

िभाषामयी

िवशेषसमीिता

Prajñāloka

(Annual Bi-lingual Peer-reviewd Research Journal of the Department of Sanskrit Studies & Philosophy) ISSN– 2320–5911

सादकमडली– राके शदाशः गोपीकृ न र् घःु वेटरमणभः नागराजभः नीरजकुमारभागवः Board of Editors– Rakesh Das Gopikrishnan Reghu Venkataramana Bhat Nagaraja Bhat Neeraj Kumar Bhargave ूकाशकः– कुलसिचवः ् कानशैिणकशोधसंान रामकृ िमशन-िववे वेडमठ, हावडामडले, पिमवेष ु Publisher– Registrar Ramakrishna Mission Vivekananda Educational and Research Institute Deemed to be University Belur Math, Howrah, West Bengal ©ूकाशक ©Publisher ूकाशनवष म–् २०१८ Year of Publishing– 2018 मूम–् ` ७०/– Price– ` 70/Powered by LATEX 2ε


सूचीपऽम ् ु ् पटम

बमः िनबः िनबकार १. िनवेदनम ् २. ३. ४. ५. ६. ७. ८. ९. १०. ११.

i iii

Foreword Swami Atmapriyananda

आचारूभवो धमः ् े ु सनीता एम क

ु सापराणिदशा सूयम िू तलणम: ् ातं िविचं च अिभषेकघोषः

1 िनमाणकलास ु

ॄानीयोूथमिमापिराराः ् देु वन ् िप.आर.वास ् नाोपादानिववादे श ु शारनयः अैितनाम अ ामी वेदाथानः

अैतिविशाैतनययोः साँयवैसाँयाकमयनम ् िऽिदवरायमडलः

ु ौ आवृनावृििवचारः बमम काितकमेटे

श ॄिनणयः शैवाल-आचायः ु धातूनामनबिवचारः जयदेविदडा

हिरनामामृताकरणे यसंािवमशः िनानमाा

7

15 19 32

40 48 54 65


१२. १३. १४. १५. १६. १७. १८. १९. २०. २१. २२.

ु लकाराणां शििवमशः जयकृ ानसारं िवपु दपालः अतो रोर ुताद ुत े इित सूऽ िवमशः सौिमऽ-आचायः

85

ूिसपािणनीतराकरणानां ूाहारसूऽिवमशः ु सिजतमाइितः वैयाकरणालािरकािभमतं िनतम ् कृ गोपालपाऽः ु वय गजानन-बालकृ -पळसले समीणम ् ु िजेनः शॅ

भासोऽहासः-

रसगाधरीयमलपिवमशः ु सिजतदासः

रघवंु शमहाकाे अैतिचनम ् ु सिजतपरामािनकः

ु तौ ु इािददेवकृ तिव

अलारसजनवैिचे ायवैशिे षकसत कायकारणभाव उपयोगः ु ोपााया सोनालीमख

ष  संृतपके ष ु आाग िवमशनम ् पालोपाा शा

िवसतायां ािमनो िववेकान योगदानम ् तयकुमारभाचायः बालसािहशकोषः राके शदाशः

71

95 102 109

124 137

150

156 165 170


२३. २४. २५. २६. २७. २८.

मनूपिदायाः िशावायाः ूासिकिवमशः पनमािझः

साितक-

वतमानसभ सादनाकशोधूिविधिवमशः सिदानेही ु िऽपरारा राजशासनकाले िशलालेखषे ु संृतभाषायाः वहारः िशूारायः ु े कठोपिनषत ् मानवजीवन गणवाापन दीिपकादासः Reappraisal of Medical Ethics in Indian Socity: Spotlight on Caraka-saṁhitā Debanjan Maity Vision Of Royal Policy As Reflected In Śiśupālavadham Of Māgha And Its influence in the Modern Indian Constitution Anupama Ryali

178

186 198

202 207

217


j


िनवेदनम ् ु दु ातािनकायाः षः समाः ूकाँयमानायाः ूालोकााया िवबधम ु पिऽकाया इयं षी सिका। अऽ चतिु वशितः सरिगरा िनबाः ूबाः ौ च आलेयूबौ ानम ् अलभ। लेखानां चयने िवशेषानां मतम ् एव अीकृ तम।् ूाबिकानां पिरचयम ्अातवः समीकाः ूबानां समीाम ् अकुवन।् तेषां समीकाणां कृ ते कात ं ूकटयामः। पिऽकायाः ूकाशनाथ िनयतम ् अान ् ूोािहतवः साननीयकुलपितः, पिऽकायाः ूकाशके ः िविवालय माननीयकुलसिचवेः, पिऽकायाः टनकाय अरपिरारािदकाय च साम ् आचिरतवः अाकं िवभाग शोधाऽेः, संृतायनिवभाग समायोजके ः ािमजपिसानेः, मिु के ः, सवः ूाबिके ः च वयं सिवनयं धवादं िवतरामः अिन ू् से। ु भगवतः अनकया पिऽकायाः ूकाशनॐोतः अिविं भविित सा िवरमामः। सादकाः


j


RAMAKRISHNA MISSION VIVEKANANDA EDUCATIONAL AND RESEARCH INSTITUTE

(Formerly known and Ramakrishna Mission Vivekananda University) (Declared by Government of India under Section 3 of UGC Act, 1956)

PO Belur Math, Dist Howrah 711202, West Bengal, India

Foreword ॐ वाे मनिस ूितिता। मनो मे वािच ूितितम।् आिवरािवम एिध। वेद म आणीः ौतु ं मे मा ूहािसनीरन ेनाधीतनाहोराऽान ् सधाृत ं विदािम। सं विदािम। तामवत।ु तारमवत।ु अवत ु मामवत ु वारम।् ॐ शािः शािः शािः॥ Om. May my speech be established in the mind, and in turn let my mind be established in speech. O Selfeffulgent Brahman (the Supreme Being)! Reach me through and through! May my speech and mind be capable of revealing to me the inner meaning of the Vedic mantras. Let my learning never leave me [but be a constant source of inspiration and guidance]. May I be attuned day and night to the spirit of the Holy Scriptures that I have learnt. May I be truthful in speech and in thought. May the Supreme Being (Brahman) protect me (the disciple). May Brahman protect my teacher. [I repeat,] may He protect me and protect my teacher. May He protect my teacher. Om Peace, Peace, Peace!

The present issue of our Research Journal Prajñāloka of the Department of Sanskrit Studies, which has since been rechristened as the Department of Sanskrit and Philosophy with enlarged scope of academic achievement, under the School of Indian Heritage, Ramakrishna Mission Vivekananda Educational and Research Institute, is now being published after some delay. It was to have been published on the occasion of the University


Foundation Day on 4 July 2018. This journal, as mentioned in my Foreword to an earlier issue, is a reverential attempt to worship surabharati by our faculty of the Department of Sanskrit Studies. Our hearty congratulations to the faculty members of the Department on this sustained effort and tenacious pursuit of this literary endeavour. May Surabharati Medhadevi Vagdevi Saraswati illumine our hearts by making them Her eternal abode and bless us with the awakening and blazoning of the Light of Wisdom, PrajĂąÄ loka, is the humble prayer of

Belur Math 17 July 2018

Swami Atmapriyananda Vice Chancellor

iv


आचारूभवो धमः ु सनीता एम.के् *

ु यः एव वेद परमाथ ः स एव पराणानां , काानां वा परमाथ ः आनपः। ् ् ु स च धमाधमिवानात तदनानात च भवित। ौिु तृतीितहासादयो धमाधमूबोधकाः सः ताशकमिण ूवतियत ं ु ूयते। कायािण त ु िवशेषतः वैचयूदायकािन1 भवि, यािन रसाकािन आनिनीिन च। उम–् ु  फ  लूािः सखादिधयामिप। चतवु ग काादेव …इित िवनाथेन आष ेः 2् ु रामायण वेदसितात तऽ वैिदक, तपबृिं हत पराणवाय सारभूत ं तं ूितिबितमेव। “आनाेव खिमािन भूतािन जाये, आनेन जातािन जीवि”3 इािदौिु तूमाणमरु रीकृ – आनमय पथः अवबोधनपरं रामायणं ौीरामादीनामाचाराकु ितमिप जनयि। शााथानानिमियजयः ु पथूदशन ेन सह कणरसानभू इित 4 ् ु ु कथयन कौिटः शााथानान इियजयलं ूितपा अनानप, आचारप धम ूाधां ूाचीकटत।् ु 5 ‘आचार ैव साधूनािमित’, ‘वेदः ृितः सदाचारः’ इित च मनरिप सतामाचार ौिु तृितूितपािदतधमाितिरता आचारपािप धम गणनां * सहायकाचाया, आरािािनदेशालये, राियसंृतिवापीठे , ितपितिते

धमाथ काममोेष ु वैचयं कलास ु च। ु करोित कीित ूीित साधकािनषे वणम॥् भा.का. १ 2 ु वेद इदं पिवऽं पापं पयं ै सितम॥् इित। १।१।१८ रामायणं वेदसमं ौाेष ु ौावयेध ु ः॥ ७।१११।४ 3 त ैतरीयोपदिनषद ् ३।६ 4 अथ शाम १् ।६।३ 5 ू ं ृितशीले च तिदाम।् वेदोऽिखलो धममल ु व च॥ आचार ैव साधूनामानिरे वेदः ृितः सदाचारः  च िूयमानः। ु ितः २।६।१२ एततिु वध ं ूाः सााम लणम॥् मनृ 1


स ुनीता एम.के्

चकार, य ौीरामादीनामाचारः मूलभूतः। रामायणपाऽािण आचारपधम बोधकािन धम हानौ शािन।

रामो-रमयतां वरः

ु  िपतृवापिरपालनौीमाीिकरामायणे ौीराम चािरकमनसृ ु पो धमः अूिसो समजिन। नायं राजधमने ूतु पऽधम ने ूिसः। 6 ु ादेव ौ ु ािप ौीरामः िपतरु िभूायमेव दशरथ अिभूायः इित कै केाः मख िशरसा गृहीा अरयं जगाम। ु यिप अरयवास रावणवधाीभूत कतानसरणे न साकं ु शापमोचनपादीनामभूतानां कतानामनपालन ँयमानेऽिप िपतृवापिरपालनाथ मेव वनं जगामेित ौीरामाचरण ैवािमिधगतम।् ु ु पऽाणां वा िशाणां ूथमममाधमभेदने ऽैिवपः िपतःु गरोवा ु ु  कन िवभागः ँयते। यः पऽः ु िपतःु अिभूाय वाानसरणमन सृ ् अिभूायं ाैव कमिण ूवतत े स उमः, िपऽा उः सन, कमिण ूवतमानो ु ममः, िपऽािदो सिप यः न आचरित सः अधम इित पऽाणां िशाणां वा 7 पदेशः। राम आचारे िपतःु उेँयमेव उररीकृ  रामो वनं जगाम। माऽा ु ु ूायोपवेशन ेन िनिषोऽिप िपतःु वचनानपालनं सवषां धमः इा वनं जगाम ु ु रामः। िपतः आदेश ं ितरृ  िपऽा शाः िवािमऽपऽाः। े गूािकामानां पूरियत ं ु िबयमाणे ये िवािमऽः िऽशोः सदेहन यिद सूितं ं िपतरं कतिु मिस। ु आानं च नरौे मम वािमदं ण॥ सिदेश े िपतिु  यथान ेन ूितौतु म।् यारयं ूवें नव वषािण प च॥ भरतािभिषेत यदेतदिभषेचनम।् दथ िविहतं राा तेन सवण राघव॥ स स च वषािण दडकारयमािौतः। अिभषेकिमदं ा जटाजीरधरो भव॥ रामायणम २् ।१८।३४-३७ 7 अनाोऽिप कुते िपतःु काय स उमः। ु स मम उदातः॥ उः यः पऽः 6

2


आचारूभवो धमः

ु 8् महोदयादीन ्अ त ैः ितरृ तः तानिप शशाप। सहयोगं दात ं ु विसपऽान ् े च ये ऋषयः याथ माताः– सभिन अ ् ापं दाित रोषतः। अिको िह भगवान श ु ः। ु एतेनािप राजिष पदभाक ् िवािमऽः अं बोधी इित भीा तमनसॐ ु ु इित ूितपािदतं भवित। तथा सलभबोधावे शगः िवािमऽः मारीचसबा न शशाप। उवाँ– ु वित पािथ व। ु ु ं बिभ न च मे बोधम ु ते॥ इित। तथा भूता िह सा चचा न शापऽ म ु ः शापदान ेऽननकूु लतां ूकट िनमहमिप ोतयामास। इित ानः बे ु ूाणरणाभयं एवं ानः िनमहे समथऽिप िवािमऽः शनु ःशेपाय ऋषीकपऽाय ् ाागाय ूचोिदतवान–् ु आ दा ताणरणाथ पऽान ु यृ ते िपतरः पऽानयि शभु ािथ नः। परलोकिहताथाय त कालोऽयमागतः॥ ु बालो मः शरणिमित। अयं मिु नसतो ु अ जीिवतमाऽेण िूयं कुत पऽकाः॥ सव सकृु तकमाणः सव धमपरायणाः। पशभु तू ा नरे तृिमेः ूयत॥ इित। ु ु ा मधादयः ु सािभमानम–् िपतःु िवािमऽ वचनं ौ सताः 8

यषयं मां तप उमं समाितम॥् ू भीभूता राानो भिवि न संशयः। अ ते कालपाशेन नीता वैवतयम॥् सजाितशताेव मृतपाः संभव ु ते।  ाः॥ मांसिनयताहारा मिु का नाम िनघृण ु िवकृ ता िवपा लोकाननचरिमान ।् महोदय बिु मामं षयत॥् िषतः सवलोके ष ु िनषादं गिमित। ु ूाणाितपातिनरतो िनरनबोशतां गतः॥ दीघकालं मम बोधाग ु ितं वतियित। एतावा वचनं िवािमऽो महातपाः। िवरराम महातेजा ऋिषमे महामिु नः॥ इित रामायणम १् ।५९।१७-२२ 3


स ुनीता एम.के्

ु ि् हा ऽायसेऽसतंु िवभो। कथमासतान अकायिमव पँयामो मांसिमव भोजन े॥ इित ून।् तुा बोधसंरनयनः तान ् मांसभोिजनो भवतेित शशाप। ु न के वलं िपऽािजतवसूनामेवािधकािरणः िपतःु वचन, िपतःु पऽाः ु ु अिभूाय रणोाः भवेयःु । पर ु िवािमऽसताः िपतरु वहेलनां कृ ा तोधभाजः तदन ु शापभाज बभूवःु । एवं यरिप िपऽा शः। िपतःु दशरथािभूायमाऽमवगािप ौीरामः रां ा अरयं गा ु बभूव। यगु यगु ारेिप आदशः पषो ु तमौ ौ भवतः, ौीराम जीवन े ौीराम कथायां ूधानघेष ु म ौीरामवनवासः, सीतायाः वन े पिराग। उभयऽ िवमाने पाऽे िनिममाऽे एव। ूथमे घे कै केयी9 देवकायिनवहन े पाऽीभूता, ितीये त ु साधारणः कित ् ु पौरः िवोः भृगशापयाथा सादन10े िनिमो बभूव। 11 ु ु ं ूबलं कारणं भृगशापः ौीराम सीता िवयोगे म देवीभागवम12् ु ला वा शः। ु  ला एव शापः। ौीरामोेः ूागेव िवःु भृगना, अनसृ ु शापोऽयं ूजािभमतानसरणपाचार धमाभूतो बभूव। रामायणम २् ।१८।३४-३७ देवीभागवतम १् ।७७-७९ 11 ु ु लोहः। ततां िनहतां ा प भृगक ु ु लादनम॥् शशाप सहसा बुो िव ं ु िरपक यादवां मे पीमवधीः बोधमूिछतः। ् ं मानषेु लोके जिनिस जनादन॥ तात  तऽ पीिवयोगं ं ूासे बवािष कम।् शापािभहतचेता ु ाना भािवतोऽभवत॥् इित। रामायणम ७् ।५१।१४-१६ 12 िवनािप कारणेना कथं हा सवः। सपीव कृ ता तेन मेऽा वरविणनी॥ ु ु ा जाता महाली तमोगणा। ततः कोपयज तामसी त ु तदा शिाः देहे समािवशत॥् ् ालयोगेन देवकायाथ  िसये। के निचत क ूिवा तामसी शिः ताः देहऽे ित दाणम॥् इित। देवीभागवतम १् ।७७-७८ 9

10

4


आचारूभवो धमः

ु  सीतापिरागे कारणं लोकापवाद13 एव। वाीिकरामायणमनसृ अयं त ु मे महान व् ादः शोक िद वतत।े ु या जनपद च॥ रामायणम ७् ।४५।११, १२ पौरापवादः समहाँ ् ासियत ं ु मी समः ु सीतापिरागं िन िनतां िखं लणम आ भृगोः शापं िवशदयामास। परं सीतापिरागः ूजारनाथ मेविे त िन, ूजारनमेव राां परमो धमः इित ौीरामः कथयामास। वाीके रिभूायम ् अं चकार भवभूितरिप14 । राां यिप िवशेषािधकारः भवित शासनिवषये तेषामिप ु ु मेव। रामायणं जनसाधारयािभूाय ीकरणं तदनसरणां म राजधमिनपणपरं कामाऽं नाि, जनसाधारणािप आो ै अपेिताः रमणीयाः पानः सि तिन।् ायमूितः िप.कोदडराममहोदयोऽिप अिभूायमेव समथ यित15 ु धमसऽू ायना धमानानूिता सवित। सूिऽतानां धमाणां समिु चतोपाानायोजनया पं दा वैचयूदान ेन ैव तेषां कायायन े अनकूु लूवृिभवित मानवानाम।् ौीराम िपतृवापिरपालनपाचारः ु  ैव राा यगु ानितबेदानीमिप ूितिबते। एवमेव लोकािभमतमनसृ ु वहत,ं न च ािभमतमनसरिव सीतापिरागे ौीरामः जीवनमेव उदाजहार। ु ु पनः ु ूितहमानाः अिप उमगणाः कतिनवहन े िवैः पनः ु शभु ाशभु ािन वाािन कााः परवािसनः। ु दे ान शभु ं कुया न कुयामशभु ािन च॥ ौ कथय च िवॐो िनभय ं िवगतरः। कथयि यथा पौराः पापा जनपदेष ु च॥ इित। ७।४३।१०-११ 14 ेहं दयां च सौं च यिद वा जानकीमिप। ु तो नाि मे था॥ इित। उररामचिरतम ् आराधनाय लोक म 15 We will not be able to acquire necessary strength and courage to practice the Dharma, precepts such as truth compossion and charity unless we see or hear the practice of those precepts by some humanbeing. Swami Vivekananda emphasised this and said ‘We can grasp an idea only when it comes to us through a materialised ideal person. We can understand the precept through the example’. (The light of Ramayana p.no.1) 13

5


स ुनीता एम.के्

काया िनवत े इित ूिसिः ौीरामादीनामेवाचारूवणजीवनात ् आदशात ् सवऽ ापृता दरीँयते। िपतःु दशरथ िखता वाता तदन ु मरणवाता वा रामं कायात ् ु पात त् िूपवनवासीकारात न् िनवतयामासतःु । िपतरु ाानवित  न िनदशात ि् पतवु च  नगौरवात।् िपतवु च वचनं कौिशकेित कतमिवशया॥ [रामायणम १् ।२६।२] कै केाः ूितपििह कथं ाम वेदन े। यिद ता न भावोऽयं कृ तािविहतो भवेत॥् [रामायणम २् ।२२।१६] धमपिररणाथ, िवशेषतः राजधमूितापनाथ ौीरामेण ॅातःु लणािप राात ब् िहृ तवान।् राबिहारः ूाणहरणसश एवेित मा लणं सततं ु राात ब् िहकार16 । सथे वतमानमिप ापराधानगु णं ु े एवं ौीराम िवभीषणाौमूदान े– मातृां कै कयीसिमऽाामादरूदान ु े वा एवं सवऽािप त वहाराः, आचाराः, आचारूभाव समादरूदान धम ूितमाः भवि। -H-

16

“Time is indeed very powerful. Do not give up your promise and if you give up the promise the righteousness will perish and if the righteousness has gone the three worlds, both moving and stationary and the hosts of divine sages shall perish; and hence act according to the promise”. Thereupon, Sri Rama said to his brother: Lakshmana, I am deserting you. Slaying or desertion is the same for the pious. Lakshmana forthwith went to the River Sarayu even without going to his place and sat on the banks performing Yoga restraining senses. (The light of Ramayana p.no.288) 6


ु सापराणिदशा सूयम िू तलणम :् िनमाणकलास ु ातं वैिचं च अिभषेकघोषः*

मूितिनमाणिवा ख यौगपेन कला िवान। मूितिनमाणकलाके ष ु ु शाेष ु यिप वािवादयः ातेण वत,े तदाकं मानोानािदकानां ु िसाानां सारवािप अिवसंवािदनी, तथािप पराणशाे ष ु अलोमान ेष ु िवषयबाेष ु मूितकलािप अतमा तायवािहनीित पिरँयते। अतः ् पयोगः। ् िप महान उ ु मूितकलािवास ु पराणशााणाम अ ् ु ु ु पराणशाे ष ु महापराणां यथा गौरवः पिरँयमानः तथ ैव उपपराणानाम ु ष ु सौराचाराकं अिप न ख कित ्लाघवः वतत े उपेितशयोगात।् उपपरणे ु सापराणं ख ातेण वतमानिमित। भारतवषष ु सूयाचन े इदान वैदिे शकी ूथा ूसृता जायते। बमेण सा देशारोूता संृितः ु भारतभूमौ ाीकृ ताभूत ् ूितां च लेभ।े सापराण सलनकालः राजेचहाजरामहाभागेन िरीकृ त आसीिदित यद ् िविरिप बाेन ु ु सापराण ु ीिबयते। वत सलनं न ख एकिंित ् काले सं ु ु न चािप एतत ् पराणं के नािभेन पराणकृ ता कृ तं ता वा कृ ितः। अतः ु पराणा आिदमः सृजनकालः ५००-८०० ईशवीयाे काले सीमाियता इित हाजरामहोदयािभूेतम।् 1 ु सापराणे ूितमालणाे एकिऽंशमे अाये सूयम िू तिनमाणकला तदाकं च मानोानादीनां गणनं िनवेिशतिमित।2 अयमायः अिप पूवृत े आिदमे कालपिरसरे िवते। पर ु के षाित ् ु अायानां सृजनं उरकालवित इनमीयते । तदाकं महान ् सज ृ नकालः ९००-१५०० ईशवीयाे कालपिरसरे सीमाियतः ातािप िवचायिमिप। ु सापराणे आिदमूतः ूितापनं सूिचतम ् तदथ च मूितकलासिनी * सहायकाचायः, संृतिवभागे, बागनानमहािवालये 1

2

Studies in the Upapurāṇas, p. 93 ु ौीसापराणम , ् अायः ३१


अिभषेकघोषः

िनमाणिविधः ािपता अिभिहत िनमातमािदपम।् 3 असौ पाः रिवदेवः सितं चािवाधराित। िशरिस त रिकरीटः शोभमानः। कटकादहारामिणकुडलपदबािदिभः बशः ु ु ु ु सशोिभतः भवेत ् सबाः सशोभनः सः देवः। सापराणे एविधायाः ू ः अचन ं िविहतम।् िश ैः जन ैः त ु सा दाूितमा साध ु काया; सूयम त मौिलपािणपादांसादीनामानां मानं यथािविध करणीयम।् आिदूितमायाः ु मानबामिप सवथा ीिबयते इित सापराणिदशा ापनीयम।् ु ु पर मानमेकमेवोमं फलदायकिमिप िवाते। तानानसारमे व ् साधिऽहपिरमेया ूितमा उृ ा इित ािपतम। एविधा आिदमूित ु ु सिभे मकािरके ित वयत।े 4 ूितमायाः अाः अचनात ् आहायाभावः यथा न िवते तथा ाभीानां लाभः अिप भूयते ूेनु ा। रवेः ूितमा त ु ु चतरु शील ।् 5 ु पिरमेया भवेिदित सापराणम िशी त ु ािु लिभरेव ूितमायाः मानमेतत ् िरीकुयात।् ु चतरु शील िविशतया ूितभाित। ु ानामेषः उे ख ु सापराणिदशा ु सापराणे सूयाके ष ु बलेष ु िवषयेष ु इयं चतरु शीिप संा ातेण ु ूतीयमाना इित सूदशनोूत ं कौतूहलोीपक। सापराणे चतरु शीितः इित संायाः गौरवं कात ् ूतीयते? एषा संा यिद िधा िवभते ततः िचािरंशत इ् ित संा ूाा। एषा संा त ु यथा ादशमास ैः सा तथ ैव ु ु  भवनानामिप। दशेिय ैरिप। िरपषानां यथा अभावः अऽ भाः तथ ैव चतदु श अतः ादशादीनां संानां संयोगात ् िचािरंशिदित संा एव ूाते। अथवा िऽंशिवसाकै ः मास ैः वष  ादशाकानां मासानां संयोगात ् एषा ु ु ैः मनिभवा  भवन संा ूाते। षोडशकलािभः वा चतदु श ससंये ैः अहोिभः इियपकै ः चेित समिता एषा संा। उरायणे काले सूयद वे  गगनमागण पिरॅमणं िऽचािरंशिदित संया यथा संयोते तथ ैव दिणायन े अिप। अतः ् तरु शीितः इित संा ूाते। सूयाके सापराणे ु अायाः तयोः संयोगात च ु ः अिप यथा चतरु शीितसंये ाः तथ ैव सूयद वे  सांवािरकरथयाऽायां सूयानचरै तदेव, ३१।१७-१८ तदेव, ३१।४ 5 े िू तरशीितचतरु ल अल ु ःै ैभव  ु ा। तदेव, ३१।७ 3

4

8


साप ुराणिदशा सूयम िू तलणम :् िनमाणकलास ु ातं वैिचं च

संबा एषा संा। अिप च, आिदमूितिनमाणकलास ु अिप ूितमामानमिप अनया संया संयोते यथा सूयम िू त ु चतरु शील ु पिरिमता भवेिदित ु सापराणम ।् ु सापराणे आिदिवमह मानिनणयः यथोपाते तिदमपु ापनीयम।् िवमाननं भवेत ् ादशाल ु पिरमेयम।् वदन ु ु ै ः च आननं िवभेत। निसकया िऽधा िवभामानम।् ललाटनािसकािचवक ् णयगु लम।् अिप च, पािणयगु लादेव उ ैः वतत े कणयगु लम।् समरेखवित भवेत क न ेऽयमेव ल ु पिरमेय ं भवेत।् तारके च भवेतां न ेऽयोः भागऽयेष ु भागयं िवहाय भाग ैकािपणौ। तारकयोः तृतीयः भाग ु ूा ैरेव साेत। ललाटिशरोदेशौ च सममानाितौ भवेताम।् िशरोभाग पिरणाहः िवारः वा ािऽंशदिु लः ु । आननदययोः मभागवत कठदेश ु नािसकया समानः भवेिदते ु त।े नािभकुडली अिप इित ािपतम।् उरसः मभाग ु आनन मानमनवत ् ु मान िवारः यथा भवेत ् ताशी भवेत। तत ु मेहदेशः रचनीयः। मख ूितमायाः वोभूिमरिप तथ ैव भाा। किटदेश ु तदधम ानाितः भवेत।् दीघ ् पाददेशः चतरु ल ु ु भवेताम।् गाधात च वा उजे च ते ु िमतः उितः भवेत ् िवार भवेत ् षडल ु पिरमेयः। अु  मानमल ु ऽयिमित 6  ाल ािपतम।् पाददेशायामः चतदु श ु ः भवेत।् अानां संयोगादेव ूितमायाः लमानं चतरु शील ु िमतं भवेिदित ु ु सापराणिदशा अािभः ायते। पर ु सापराणिदशा आिदिवमह ् तरु शीिु लिभः मेया भवेत आ ् िदूितमा इात ् यानं ािपतम त् ात च तया न ूितभाित। अतः मनिवषयकः िवचारः कीशः भवेत ् इित अेः आकरेः ातम।् ु भारतीयमूितकलािवायाः मानगणनास ु अल ु मानं ख सूाचीनं 7 मानापकिमित पिरलते। अल ु मानमिप िऽधा िवभमानम।् तेष ु मानाल ु  िवशेषतया ूाधाम ् पिरँयते। बृहतसंिहतायां त ु पिवधं मानं ु हंसः इित नाा ु ु पषपके ः िरीकृ तिमित। षणवल ु िमतः पष 6 7

ु ौीसापराणम , ् ३१।९-१४ ु सापराण, पृ.– ९३, पादटीका १ 9


अिभषेकघोषः

ु हंसः इित नाा ाते। नवनवल ु ायते। नवनवल ु िमतः पष ु मेयः ु ु पषः ख शश इाया भूिषतः। िधकं शतिमितपिरिमतः पषः ु चकाः। पािधकं शतिमितपिरिमतः पषः भिः इित ायते। अािधकं 8 ् ु शतिमन ेन पिरिमतः पषः मालाः भवेत। ु ु देवूितमानां िनमाण ु आमिमं च मानयमाधारीकृ  वत ु भूयते। सापराणिदशा ायते यत ् आिदूितमा चतरु िु लिभः पिरमेया ु भवेत।् बृहंिहता (६८।१८) ापयित यत ् एषा भिाा पषूितमा ख ् चतरु शील ु मेया भवेत। अिप त ु वैखानसागमिदशा सूयू ितमा भवेत ् षोडशािधकं शतिमल ु मानमेया इित सूते। ूितमास ु मानगणनायां एककयं िनधायत े इित म।् एक ु ु तालमानिमित। तालमानाल अल ु मानिमतरं पनः ु मानौ त ु िधा िवभमानौ। तयोः एक ु ाौयमानिमतर ु सहायकमानम।् 9 ु ु मानवैिचं मानगणनास ु च भेदबामपु ािपतम।् मपराणे पनः ु तेष रजः-रोमः-िला-यूका-यवाल ु -काल-भाग-िकु-दड-ूमाण-ूाजापु धनमु िु -धनमरहादयः िवशेषतया सूचनीयाः। ऽसरेवके न वालामां मानं पिरमीयते। वालामाके न एका िला इित मानं धायत।े िलाके न यूका इित मानं यथा िनधायत े तथ ैव यूकाके न यवमानमिप। यवाके न त ु अल ु मानमेकं 10 साते। सहायकमानमिप माऽाल ु देहाङु लाां िवभाते। देहाल ु ां मानिमं पिरमीयते। ूितमायाः लमानं यिद चतिु वशिधकं शतं िवंशिधकं शतं वा षोडशािधकं शतं वेित समभाग ैः िवभते तत ु यानं ूाते तदाकं भागमेकं देहाल ु ां11 भवेत।् चतिु वशितिवधेष ु देहाल ु मान ेष ु ु गोलकॄाणेियमूतकलािगणकालराम-वण वदे जाितभूतादयः िवशेषतया तदेव, पादटीका २ ु : एकिट संि समीा, पृ.– १९० ूाचीनभारतीय ूितमािवाने मानगणना ओ मपराण 10 ु मपराणम , ् २५८।१७-१८ 11 ु : एकिट संि समीा, पृ.– १९२ ूाचीनभारतीय ूितमािवाने मानगणना ओ मपराण 8 9

10


साप ुराणिदशा सूयम िू तलणम :् िनमाणकलास ु ातं वैिचं च

रणीयाः।12 वराहिमिहरेणोते यत ् नवतालपिरमेया कािचत ् ूितमा उमा इित पिरगयते।13 भवेयःु देवदानविकरा नवतालपिरमेयाः ूितमािनमाणकलास।ु वामनूितमा त ु सतालािता भवेत।् रामादयः पौरािणकाः वीरा ु दशतालपिरिमताः भवीित सूते। मानिमित ूितमायाः उितेनाितिमित। ु मान ु तालमान िभिपम।् दशतालपिरमेया कािचत ् ूितमा त ु मख ् ख ु ु मानात द् शगणािका ततात म बृहती भवेत।् यिद वा तालमानं िवभते ख ु अतः तालमान िु तमं पं त ु देहाल देहाल ु ां मान ु ूाते पनः। ु मान ेन ूाते इित भावः। ु ु इदान सापराणिदशा ूाा मानगणनाकः िनदशः यत े पनः। ु सापराणोा सूयू ितमा त ु आसीना इित मते। अतः एषा आसनूितमा। यतः ु ानकमूतः खवकायाः ली वा उितेन भवेत।् एवंिवधा या ूितमा सा पनः बृहंिहतािदशा ूितमायाः आदशममान ु नवतालाकं भवेिदित सूते। कित ् नवतालाकः िवमह ु ानकात ् ूितभाित। सूयद वे  ु रथारोही। एषः सावािहनं रथमा गगनमागन एित इित शाेष ु तया िववृतम।् रथारोही भानदेु वः दडायमानः उत आसीनः इित िचनीयम।् आिद ु दडायमानः िवमहः शाेष ु उपाते।14 सापराणे अिप तेव ऊजे 15 ु पनः ािपते ूितमािनमाणकला-वणनावसरे। तथािप सूयद वे  आसनूितमायाः कनमेवाािभः िबयते। यतः ु चतरशील ु िमतानां मानानामपु योगः इमेव तया ूतीयमानः भवेिदित। उपिव िवमहािप ऊदेश मानमपु ापनीयम।् अतः एषा ूितमा ु ु सूयद वे  दडायमाना इात न् ूमाणीभूतिमित भावः। पनािप, सापराणे जायं पदय यपु ाते, तथािप शाेष ु भानोः उपानहािता ूितमा ु ाता। पनरिप मूत तादयमेव नोपलते अदशनात।् यतः तेजोरािशिभः आवृत ं भार पदयिमादयः पौरािणकी वाता। तदेव ् ु आपादतलमको नवतालो भवे ु यः, मपराणम 14 ूितमािशे िह देवदेबी, पृ.– ९७ 15 ु ौीसापराणम , ् ३१।१२ 12

13

11


अिभषेकघोषः

अिप च, आसीना ूितमा यिद पासना भवेदतः चतरु शील ु ाके ष ु उितेष ु ऊजाक देहाधोभागः न िह संयोते। यतः सा ूितमा आसीना ततः उपिवायाः ताः उिितः िशरोदेशादार किटदेशादधः एव पिरगणनीया। अतः इदान अािभः याशी पिरगणना ूाचीनमानािदष ु ूकिता, ता ु एषः आसीनः िवमहः न चतरु शील ु मेया मे। अतः यिद सा ूितमा पीठे उपिवा भवेत, ् ततः देह मानं िवहाय पीठमान ु चतरु शील ु ाके ष ु मानसमदु ायेष ु पिरगणनीयम।् यिद वा पादयं भूमौ िनधाय उपिवँयते तत ु अािभः ूकिताः मानपिरगणना ेया भवेत।् एविधायाः आसीनायाः ूितमायाः िनदशन ं मथरु ाूागारे रते (५२२ संये ा), यदिप वृावनोवा ख।16 16

Sūrya : Iconographical Study of the Indian Sun God, Plate no. XI 12


साप ुराणिदशा सूयम िू तलणम :् िनमाणकलास ु ातं वैिचं च

उपिवायाः सूयू ितमायाः अधोदेश मानं भवेत ्चतिु वशाल ु पिरमेयम।् ु चतिु वशल दडायमानास ु त ु ूितमास ु पनः ु ाकं मानं अिधकतया संयोते ् ु अािधकं शतिमल ऊदेश संयोगात।् तात िवमह ु मेयः भाः। अतः सा ूितमा नवतालािका भवेत।् उपिवायाः दडायमानायाः वा ूितमायाः ु जान ु पनरिप चतरु ल ु पिरमेयम ् भवेत।् चतरु शील ु ाकं मानमतः यथािविध उपलम।् कात ् एविधं चतरु शील ु ाकं मानं साधनीयम?् कथं वा िवमहाानां मानं ातेण महणीयम?् तानसमिः वा कथमेव चतरु शील ु मेया भवेिदित इदानीमपु ाते। ् भु फलदाियनी उमा चेित सापराणम ु साधिऽहा सूयू ितमा भवेत श ।् 17 यिद साधिऽहा ूितमा भवेत ्चतरु शील ु ूिमता अत ु ह ैक

ु मान ेन िवमह मानं चतिु वशल ु मेय ं भवेिदित लते। यिद वा मख ु िवभमानानामानां मानािन ातेणानमीयते तत ु सधा िवभाा भवेत ् कािचत ् ूितमा। ततः अंशानां मानं ातेण ादशाल ु मेय ं भवित। ु दये यथा ातेण सममानाके भवेतां तथा नािभकुडाितः मख दयाधोभागः किटदेश। वा ूवा च समानौ भवेताम।् अतः तयोरिप मानं ादशाल ु ाकम।् एतेषामंशानां सवषां मानािन त ु ादशाल ु ूमेयािन भवेिदित ् पिव देविवमह जे एकै कािप चतिु वशल वम।् किचत उ ु िमते ् भवेतािमित। यिद वा िवमहः दडायमानः भवेत ततः ऊदेश संयोगात ् ु  िवारः ूितमा अािधकं शतिमल ु मेया भवेिदित आदौ उम।् मख ु ललाटौ नािसका चेित। ादशाल ु ाकः आननािप िऽधा िवभाते। िचवक ु  उितमिप यिद ादशाल मख ु ःै पिरमेय ं भवेिदािभः कते तत ु अाः समायाः यौिकं समाधानं ूाम।् का सािप समाधेया? ु मानं िऽधा िवभते, तत ु तदवत नािसकाः मभागः यिद मख ु ु दययोः चतरल ु पिरमेयः भवेिदित भावः। इदानीमेतदिप रणीयं यत ् मख ु ा निसकया मीवा अनवितनी मीवा भवेत ् नािसकया समाना यत उते– “त

17

ु तथा साध-िऽअा वा सिवतःु ूितमा शभु ा, ौीसापराणम , ् ३१।२ 13


अिभषेकघोषः

् 18 यिद च िवमह मीवानािसके सममानािके ततः पने ु ने दयारम।” ु मख ु ु चतरु ल । पादयोः गयमिप चतरु ल ु िमते भवेतािमपलते ु मेय ं भवित ु उितेन जान ु चािप त।ु चतरु ल ु ाकं मानं यदेवाविशते तदेव जाननः ु ु एषा यिु ः मानं भवेत ् यिप तत ् सापराणे ूतया नोते। यिद पनः ु महणीया भवेत ्तत ु सापराणिदशा सूयू ितमायाः मानिवषियणी चचा भवेत ् ु सफला च। सूयू ितमायाः मानोानाक िसाितािप यौिकः पा पिरणामः भाः इित शेषः। -H-

18

ु ौीसापराणम , ् ३१।११ 14


ॄानीयोूथमिमापिराराः ् देु वन*् िप.आर.वास

िमाशः अिनवचनीयतावचनः इित पपािदकोरीा सदसानिधकरणम ् ूथमिमाम ् इित ायते। अिनवचनीयं च सेन असेन वा िनवुमशम।् तं सदसानिधकरणपयविसतम।् त चतधु ा पिराराः भिवतमु हि। त इम–् (१) साभाविविशासाभावः (२) साभाव-असाभावपं धमयम ् (३) सेदिविशासेदः (४) सेद् मयम।् असेदपम ध ् ाभावघिटतम।् ूथमयम ि् वशेिवशेषणभावापानापम अ अिमयं च िवशेिवशेषणभावापानापं भेदघिटतम।् अऽ िबयमाणिवचार ु लणचतु यसाधारण एव। अैतिसौ आदौ ायामृतकारेण ूथमिमां िवक िषतम।् तथा िह– सदसानिधकरणपम ् अिनवाम ् कीशम?् (१) असिविशसाभावो वा (२) सााभावासााभावपं ् ् धमयम आहोित (३) सािाभाववे सित असााभावपं िविशम ् इित। नाः, िससाधनात।् जगित माेन स ैव अीकारात ् सिविशास चानीकारात ् तदभाव ु िसः इित िससाधनम।् न ् साभावासवात ् ितीयः, सााभाववित धिमिण अस ैव सवात अ ् ्  े ॄिण सााभावसामानािधकरयम असाभावे ाहतम इित। िनधमक स अस चाभावेऽिप सिूपा यथा न िमाम, ् तथा ूपेऽिप स च अस चाभाववेऽिप सिूपेन ादिमाम इ् ित अथारम।् इदं षणयं तृतीयिवकेऽिप समानम ् इित पपािदकोम ् िमालणं सवथा म इ् ित पूवप िणः ायामृतकार आशयः। अैतिसौ च एतेषां षणानां समाधानम ् इं वदि ु दनसरितािमपादाः– ूथमप ु अैितना न ीिबयते इित मधसू कृ ैव सः दोषः नाऽ समिु षित। ितीये तृतीये च पे न कित ् दोषः इित * सहाापकः, वेदािवभागे, मािाज-सं ् ृत-महािवाल


् ुदेवन ् िप.आर.वास

तायम।् तथािह- ाहितरेव ितीयिवके ूथमदोषः आसीत।् सा च नाि। ाहित ेधा भवित पररिवरहपम, ् पररिवरहापकं च। यिद तयोः ् ि तदा भवेत, ् न त ु एतयमिप अैितिववितसासयोः धमयोः अतरत अ अि। ूकृ ते च कीशं सं िनवेिशतमि, कीशम ् असं िनवेिशतमि इित लणकऽा वम।् साभाविविशासाभवः इित लणे िनिवं सं भवित िऽकालाबां, तदभावपः साभाव एव िवशेषणम।् असं च न िऽकालाबापसाभावः िक ु िचदपु ाधौ सेन ूतीयमानानिधकरणम।् तदभावपः असाभाव एव लणे िवशेो भवित इित। तथा च अनयोः धमयोः पररिवरहपं नाि इित तपकथन ेन ैव ायते। पररिवरहापकं च अनयोः धमयोः नाि। तथािह– यऽ यऽ साभावः शिु े तऽ तऽ असम ् इत नाि इत कृ ैव ापकभो अि। पररिवरहां च ाितूयोजकं नाि, पररिवरहायोरिप गोायोः अभावौ एकिन ् उे भिवतमु हतः इित सासयोरिप पररिवरहापकेव तयोः अभावयोः एकऽ सं न िवम ् इित ूथमषणं खिडतम।् ् तदेन ैव ‘घटः सन’् ‘पटः सन’् ु ॄणः सिूप सवानगतात इािद वहार उपपेः ूेकं ूपे सिूपकने मानाभावः इित ु कृ ैव नाथारम।् िकं च यिद ूेकं सिूपं ूकेत तिह अनगतवहारः ु न अनगतवहारिनवा ु न िनेत, अननगते हासवात ् इित अथारशै व नाि। िकं च यिद भेदघिटतपिरारः ीिबयते– सेदासेदपधमयं वा सेदिविशासेदः िविशो वा, तथािप न अथारं यतो िह– ूपे सेद े सािधते ् ाशयः। ु सिूपतामादाय नाि अथारम इ् ित अैतिसिकाराणाम अ पनः अऽ ॄानािमनः िवचारयि– अऽ तावत ् िमालणे ूिवं ् थात क ् ालानविः सं िकम इ् ित शंकायां िऽकालाबाम इ् ित वम अ ् बााभावः इित आगतम। अऽ अभावूितयोिगभूत ं बां च िकम ् इित शायां िमाम ् इित वम।् तथा च िमालणे िमा ूवेशने आाौयः इित दोषः आगतः। आाौयः च इं वारयि– यत ् बाम ् अभावूितयोिगभूत ं िववितमि, तत ् त ु न ूथमिमापं िक ु ानिनव पं तृतीयिमामेव। ौ अोाौयोऽिप नाि। यतः यिप ूथमलणे तृतीयलण ूवेशः अि, तथािप तृतीयलणेन 16


ॄानीयोूथमिमापिराराः

ूथमलण ूवेशोऽि इित। ततोऽिप ूः भवित– यिद ूथमं लणं पिरियते, तिह असाभावदलं थ म।् तथािह– तृतीयलण ूवेश े ानिनव ाभावः एव सम ् इित आयाित, तदभाव साभावः ानिनव म।् त तृतीयलणे ु ाविितसामािवरहूितयोिगं भवित। तं वमाणरीा ानूय न असित वतत े इित कृ ा असित अितािवारणाय योिजतम ् यत ् ितीयदलं तथ ात ् इित। तऽ इदं समाधानम–् असाभाव ैव ु िवशेात ् िमापात ् असाभाव न थ ता लणे म सवित, यथा धूमने ैव विसाधनसवे धूमूागभावपं हेरं यथा न थ तथा इित। तथािप साभाविविशेन ैव िनवेँयते असाभावोऽिप, ् पलभामहे यतः सामानािधकरयपं असाभावेन िनवेश े न ूयोजनं िकित उ वैिशम ् एवाि लणे। इदं च वैिशम ् असदभावने न भवित, यतः असतः िकिििपतािधकरणासवात।् तथा च ताशिविशाभावेन ु िवशेकं ूथमिमालणम ् इित। िक ु इूतम ् असाभावम अवैय िवशेषणिवशेभावरिहतपे न सवतीित अभावयेन िनवेश े अयं दोषः समिु षेव इित। िक न के वलम ् असाभाव वैय बोाभावः इऽ यत ् बों त ैव िमापिसिसवे तद सवािप वैयूसः इिप षणं िरमेव। अतः एताशदोषपिरिजहीष या ॄानािमनः ूकारारेण पिरुवि। िकं च इं िनवेशियत ं ु न ैव शते च। दोषारसात।् कोऽयं दोषः इित चेत–् यदा लणमेकं िबयते, तदा वािदूितवािदसतं ात ् लणम।् तऽ ानिनव ं नाम ु ाविितसामािवरहूितयोिगम ् इित पिरृ तमि। इदं त ु ानूय सायवादाीकारे एव ेधा अविितः भवतीित सायवादानपु गृनये (न ैाियकमते मामते च) इदं न सवित इत उभयवािदसतम ् इदं न भवित। िक भेदघिटतपिरारे साविूितयोिगताकभेद एव ूथमदलम ् इित वम।् तऽ सं नाम ानािनव म, ् तदविूितयोिगताकः भेदः साते इित वम।् िक ु अयं भेद एव अूिसः इित आशयः। तथािह– ानािनव पः यः धमः स ॄिण एव अि नाऽ। तत ् ॄमाऽिवषयकं एकं ानं ीकृ  तीिवशेम ् इित धमारं च यदा ीिबयते तयोः योरिप 17


् ुदेवन ् िप.आर.वास

ु तदभावात”् ॄमाऽवृिेन “समिनयतात, ् समिनयते सवित लघौ गरौ ् घात ् धम ु ु इित ायेन तीिवषयपे धम ान तिेन ूवेशात ल ग अवेदकासवतात ् ताशानािनव ाविूितयोिगताकभेद एव अूिसः इित कथं ताशभेद लणे िनवेशः सवित। न च इापिः, यिद तीिवषयम ् ूितयोिगतावेदकं ीकृ  तदविूितयोिगताकः भेद एव लणे िनवेँयते तदा मामते भवित िससाधनम।् तथािह– एताशॄमाऽिवषयकं ानमेकं तिेन उपादाय तदविूितयोिगताकभेद ु ूपे से माेन अीकृ ते िसमि। असेदोऽिप िसः अि इित भवित िससाधनम।् अतः तथा न िनवेँयते। िक ु सं ‘सव वाम’् इाकारकं शजं ानं तिेन उपादाय ताशधीिवषयमेव सम, ् तदविूितयोिगताकः भेदः िनवेँयते लणे। तथा च माेन िससाधनं वुमशम।् यतः िनानिवषयम ्अते ॄयेव भवित, मामते त ु ॄिण ूपे च भवतीित ताशतीिवषयमेव मामते िसम, ् न त ु तदभावः इित तदविूितयोिगताकभेद अिसात ् न िससाधनम।् अऽ च तीिवषयं यदवेदकं , त ु न ु िवशेपं िक ु ूकािरतासांसिगकिवषयतािवषयतााविम।् म इदं च िनािवषयतां िनिवककिवषयतायामिप वतत,े तथा सिवककानीयूपनिनिवषयतायामिप इित न कथमिप िससाधनम।् अऽ सवपदमिहा ापकलाभो भवित। सापकिवषयतायाः ूितयोिगतावेदकतालाभः इित आशयः। अथा यिं िचत ् घटािदवृििवषयतामादाय तदविूितयोिगताकभेदः पटे िसः ् इित िससाधनं ात। सापकिवषयता च यिित-् ु घटािदवृििविशिवषयता न भवित इित तदासः। तथा च सेदासेदपधमयम इ् ित लणे सेद िनूकारेण ‘सं सव वाम’् इित शजानं तिेन उपादाय तीिवषयाविूितयोिगताकभेद इेव ं पिररणीयः इित शम॥् -H-

18


् नाोपादानिववादे अैितनाम अ ु शारनयः श ०. भूिमका

ामी वेदाथानः*

शारवेदाे औपिनषदॄपक आैव व,ु अनाभूत ं िखलमविित िसाितम।् अव ु चेत ् कथमनाा ूतीितिवषयताम ् भजत इऽ लौिककीम ् उपपिमिषतां शारवेदािनां मे िवूितपिः काचन वष सहॐं याविदह ूवृा। अनान उिरि वा नाि वेित तऽ ूथमो िववादिवषयः। अि चेत ् तऽ िकं ापादानम ् इपरं िववादानम।् यद ् अनान उपादानां तदेव अनाोपापक अासािप उपादानं ात।् सवथापीयं िवूितपिः अैतवेदासदाये अदीितकालं ु ु ान े हेतरु भवत।् आधिनककाले यावत ् नवनवाानूानानां सम तु 1 ु शारवादमपु ा ौीसिदानेसरतीािमनः (१८८०-१९७५) श ् ु मेव पयवतयन। अैतवेदाे अनाोपापक नूनम िववाद मख अास उपादानपमािौ ूवृऽे िन ् िववादे पपािदकाकारादीनाम ् ु ु शारवािदनाम ् पः पूवाचायाणाम ् मूलािवापम ् ूित आधिनकानां श पूवप ावगमनसौकयमिु ँय अऽ ूूयते।

१. ूाचीनाचायाणां नयः– अासः सोपादानः

े ोऽिप पूिवकाणाम ् औपिनषदानाम ् भाकारभगवादानाम ् अनरम ् त िभाः पाः तदा तदा कै िदाचायरवताय िवचािरताः। तऽ ूसानवादमािौ कनाभवद ् िववादः। मडनिमौः वाचितिमौ ूसानवादपीयौ। सरेु रभगवादाः, पपादाचायाः, ूकाशायितचरणा तिरोिधपीयाः। अपर ु कन िववादो िसृिवादमािौ समजिन। िसृिवािदनः अवाऽयूिबयायाम ् बािधकादराः, यथा ूकाशानसरतीािमनः, नानादीितः इादयः। सृििवािदनः अवाऽयिवचारे अदिशतािधकादराः ् कानशैिणकशोधसंान * शोधाऽः, संृतिवभागे, रामकृ िमशन-िववे 1

इतः परम इ् मेऽऽ “ािमनः ” इेवम ू् ायो िनिदाः।


ामी वेदाथानः

मूलािवावािदनः। िसृिवाद सृििवाद च मे शारवेदादशन ं दीघकालं ु पािदकं के ीकृ ासीत ् यावद ् दोलायते । अनान उवहेत ु व ु ा िवूितपिः। िसृिमािौताः ूायेण अनानोऽवमे तऽ म ् ् मेिनरे। सृििवािदन ु अनानोऽपारमािथ क काित साम उि ् वाम अ ् ितिर काऽा ु यमानाम अ िनपयि। िसृिवादे जीवेन अनभू अिवा न िसित। सृििवादे त ु जीवावाितरेकेण सृिकारणभूता कािचद ् अिवा िसित। इयं समजगपादानभूता जीव बे मोे ु ु माना िऽगणािका चानवत भावपा ॄशिरेव मूलािवा मता बनामिप ् भााातॄणाम आचायाणाम।्

शरभगवादानरकालीना ूाचीना बहवोऽाचायाः याि तदिप ृ न।् असतोऽिप ूतीयमान पारमािथ कसातो िभां ूतीयेत इित पयग ् काित सााॄवु न।् त च सािवशेषसमित ावहािरक पदाथ  ु म ् उपादान िकमिप मूलािवां िमाम ् पिरभा समानसािवशेषय तं सांानाम ू् धानिमव पिरगृ ते वेदााानाय ूावत। ् िवाम अ ् ासपां पपािदकाया ु शारीरकमीमांसाभाे पिरभािषताम अ कायने ीकृ  तपादानभूता काचन अिनवचनीया जडा चािवाशिा। सा च अाकृ तूकृ ितमायालयामहणिनिारािदशशिता जगागवा ॄणो ॄभावावभासूितबिके ित च समु ोिषतम।् अासोपादानवादोऽयं न पपािदकाकारैः ऐदाथेन ूोः, अिप त ु भगवादकालादिप पूव 2 ु कै िदौपिनषदैरािौत एवासीिदित िमिभः ॄिसिकारवचनादनमीयते । पपािदकाकाराः ूकाश ॄणः बावायां पावभासम ् ूित ूितबकपेण मूलािवाम ् अीकुवि– “ूगािन त ु िचभावात ् यम ् ूकाशमान े ॄपानवभास अनिनिमात ् ततिनसगिसािवाशिूितबादेव त अनवभासः। अतः सा ूिित ॄपावभासम ् ूितबाित, अहारातिूपूितभासिनिम भवित, 3 ु ु सषु ादौ चाहारािदिवेपसंारमाऽशेष ं िा पनवित” इित। 2 3

िा– वेदाूिबयाूिभा, पृ० २८२ पपािदकायाः ूथमवणके “िमाानिनिमः” इित भाांश ाानावसरे। 20


् नाोपादानिववादे शुशारनयः अैितनाम अ

अिप च पपािदकाकारैः आानानोम े सहानवानलणो िवरोधो नाीित वदिः4 ॄितरेकेण सं िकिद ् अनानोऽीित सूिचतम।् ु अिनवचनीयसावा अिवाशे ः मूलािवाऽपरशवाायाः पपादनमे वम ् आचायिरते। भामतीकारः ॄिसिकार इव लयिवेपसंिके कायकारणपेऽिनवचनीये ेऽिवेऽीकरोित। पपािदकोपाािवाशिशोऽिप भामां िचत ् ु ते। पपािदकायां यथा तथाऽऽािप ूप ूकृ ितरेव िवाशिशेन ूय पिदँयते। पर ु शादाि िकिदऽ मे। तदाः ािमनः– “तऽ ् िकममहणम अासलणािवािनिमभू त ं कारणािवाशेन न पिदँयते, िकं ु सािप ॄिसूकारे ण लयलणािवाेनापु गते इेत ु न तया 5 ् ् ु ु कऽाम भामाम” इित। ु ााचायाणाम ् इिसौ त ु मूलािवावादः सम ु िवम पु ः। “अासमेवािवाेन ीकुवाणािप यदा अिवाशिरवँयाीकाया अभूत ् तदा ूपािवाशपु ादानकमेवालम ् अैतिसाापनायेित ु भामतीकारेणानमतमे व भवित, तिं नवीनूिबयाराानिवडनया ु ााचाया मेिनरे। …िवम ु ााचाया ु न के वलम ् भेदाभेदवादे, इित िवम ु ु िक ु मडनवाचभयाताै तूिबयाभेदऽे िप अनपपिमासो िन वारण  ं िददशियषि”6 इित इित िनबायाम ् इिसौ मूलािवावादोपबृहं णपूवक इिसिूिबयापरीाम ् अवतारयि ािमनः। अिनवचनीयािवामायाकाय ु ााचायः। जीव ु ाविप अिवालेशापु गमेन िह जगदपु गतं िवम ् े। इििसिकाराः िवदेहमिु मेव आिक सवथाऽिवािवरिहताम म ु ु िववरणकारै ु पपािदकाूान उानिचाप ररं िवारः ु ी िववरणकाराः संिपि। िमाानोपादानकोऽास कृ तः। इिसातय इित िववरणाचायाणाम ् मतम।् अासोपादानभूतये मिवा च माया च अिभा। मायािवयोभदं िनर तयोरै ं िढयो िववरणाचायाः ु पपािदकायाः ूथमवणके “िवषयिवषियणोमःूकाशविभावयोिरतरेतरभावानपपौ िसायाम ”् इित भाांश ाानूसे। पृ० ३५ 5 वेदाूिबयाूिभा, पृ० ३९९ 6 वेदाूिबयाूिभा, पृ० ४६४ 4

21


ामी वेदाथानः

ूकृ ितभूतयोमायािवयोः तिकारयो अासमाययोः लणाभेदात ् एकमेव ु वायां कािप अिवा कान न िनवतत े मेिनरे। िक जीव इीकृ  िववरणाचाया ॄिसािवव अिवासंारारवशेषपम इ् िसािवव अिवालेशावशेषप समाौयि। िववरणूानपरीाम ् उपसंहरः ु ािमनः ूाः– “दशनारवादसरयनसरणे न आैकिवाूितपभूता अारोपापवादूिबया ौ​ौती िकिलीमसेवाभूिदित त ु िनिववादम।् सवथािप त ु शारूानं नाम िववरणूानमेव ूायश इतीदानीनानां वेदािनाम ् अिभिनवेशः। अत एव यऽ िचदिप शारिववरणूानयोवलयं लते चेत ् तऽ सवऽ सवसाहसेन ैकवाताकरणे बादराः सिततना िवांसः। ु ते च वैलयापनपरान ् असदायिवेन ेित महिददं सां अिभय िववरणमिहीदिभूायः।”7 इित। अिप चाः– “िववरणूकाशनात ् परात ् अैतिवचारे ूानारोपापनलालसा वेदािष ु नाभूत।्  म ् एकवातामीकृ  ैतखडन ेन अैितूिबयाभेदानाम ् ूयपूवक ु ादनमेव वरीय इित नूतनमकारा मेिनरे।”8 िजासूनाम ् अैत े  इित। एव एिभराचायर ै बिभः भगवादानरमवतीणः येयमिवा ु ााचायकृतपिरभाषया अासकारणभूता अीकृ ता स ैव मूलािवेित िवम ूिसिं गता। मूलािवाीकारेण एत ैरैितिभः साानां जाितवाद ु ािपतः। गौडभगवादानाम ् अजाितवाद च मे कन मममागः सम ु िः, जगेः “अैतािवरोधेन” एवकारेण अैतदशन े िववतवाद सम ीकृ ित जाता। ु ा कया य पपािदकाकारादयः भावपां काित ् मूलािवामीकुवीऽ िववरणावलिनां ताऽि। तथा िह मूलािवा कथं िसतीऽ पूवाचायाणािमाम ् उपपिम ् ूदशयन ् ौीमान ् एस ् एस ् राघवाचार ् आह–“अासः यदा िवेते तदा तामहणम ् ं यं तऽाभूत मपु लते। …अनयोरंशयोः तामहणम ् अतिवेपणेश आधारभूतम, ् अथामहण आधेयानीयम।् अमहणिमदम ् तािवाः 7 8

वेदाूिबयाूिभा, पृ० ५९८ वेदाूिबयाूिभा, पृ० ५९९ 22


् नाोपादानिववादे शुशारनयः अैितनाम अ

भावपायाः याः काित ् ूितबकशे रभावेऽसवम ् मे पपािदकाकाराः। सा शिरेव मूलािवा ूोते।”9 इित।

२. ािमनां नयः– अासो िनपादानः ु २.१. सोपादानाासानपपिः

ु  ैव एवम ् अिवायाः सकारणं यम ् ूाचीनाचायः तदासम ् परृ यिद ात ् तिह अारोप एव त ैरयं कृ तः ात।् ततापवादेनाासे िनवृ े सह कायण अिवाऽशेषतो िनवतत इिप वम।् न ैवं त ैते। ु त े इित खते, यत ् ु ािप अिवालेशोऽनवत मूलािवावािदिभः जीव ु िचतोऽिवाया सहावानपं पिरहसन ् ौीमान ् ौीिनवासरावः आह– “श शकम ् अितसू ं ैतम ् मूलािवावािदिभबावायाम ् अीकृ तिमित ु मेव, िक ु तद ् ैत ं त ैजव ु ावीकृ तिमित यत ् त ु यत ् तद ् अय 10 ् इित। अतोऽासपिरधेबि हरेव िवमानं िकमिप कारणिमदं ु तरम।” अय ु ािवते चाैतिवरोधो भवेिदित िवश ते त ैािवतिमित ितम।् एवम तिरहाराय भावाैत-साय-साऽयािदवादान ् आौये । एव अारोपापवादूिबयापिरिधः सिचता जाता एतेषामाचायाणां नये। ु भाकारभगवादानां नये त ु अासपररा एव लौिककाः वैिदका 11 ू यनमासपिरिधं नोते। सव ूमाणूमेयवहाराः । अास हेत अतोऽासकारणं यािवतं तदारोपापवादूिबयाेऽऽे भवित। अासे िविनवृ े अारोिपतम ् अिखलमशेषतो िविनवतत।े अतो भाकारभगवादैरािौतया अारोपापवादूिबयया तेषां िवरोधो ढ इयम ् ूथमो दोषः। तथा िह, इयं या मूलािवा जीवाासूाािवनी ु माना सती अासबाधेन अबामाना िचदाना सह सततम ् अनवत आाैतिसािवघटनासमथाऽिप अासािदसकलानथ सटनपटीयसी ् भामतीसमालोचनम, ् तऽ च एस ए् स र् ाघवाचार ्महोदयेन िवरिचता भूिमका (Forword)। Vedanta Without Maya?, “Striking At The Very Root: Sacchidanandendra Saraswati’s Refutation Of Saptavidhanupapatti”, P. 253 11 ु  सव ूमाणूमेयवहारा “तमेतमिवामाानानोिरतरेतराासम ् परृ लौिकका वैिदका ूवृाः, सवािण च शाािण िविधूितषेधमोपरािण”– अासभाम।् [ॄसूऽशारभाम (् मोितलाल ् बनारसीदास)् १।१।१, पृ० २०] 9

10

23


ामी वेदाथानः

पपािदकादीनाम ् ूचिलतसदायानाम ् अवलििभः समाता, ताः कायािण आानानोिरतरेतराासले आरोे इीकृ तम।् एव अासे यदारों तत ् अासात ् पूवव ित इित मतमागतम।् िक ु कथिमदम ् ् जते। अासभाे अहियनोऽशेषूचारसाििण भावा ैः साम भ ु ।् िचदाासः, िचदानाःकरणािदासो भवतीम तऽ भावाे अनानः तमाणा आिन, आनः तमाणा ु अनाासो भवतीित साादेवाना अहियनिदािन, िचदानोऽःकरणािदष ु चाासो भवतीेवोम।् अःकरणािदकमेव अनाा उपािधः। िचदाा च आा। तऽ आनाानोऽासात ्  वे ोपिताेत ् अःकरणादीनाम ् उपाधीनाम ् अनानाम ् आास पूवम इेवमासवणनम ् आरणीयमि। ूतु तऽ भगवादा अहियन आासोा आरं कृ तवः। कोऽयम ् अहयीित चेते– जीव एवायम12् । अःकरणोपािधिविशं च ैतमेव, सोपािधक आैव अयम ् ु ािन, श ु ान उपािधष ु अास अहयी। अ सोपािधकानः श उो भाकारभगवादैः। िकमऽ कारणम।् उते– अासः क भवतीित ूे सोपािधक आन एवाासो भवतीित िसित। यथा रजत अासो भवित। िक ु रजतम ् अासानरमेव िसित। अासानरं यिं ु ौ अते तदेव अासूिबयायाम ् आरोेन वयं गृीमः– रजतं श इित वहारः। एवमेव उपािधमाऽ अास इित वे सोपािधक आनोऽास इित वहारः। िक ु सोपािधक आा अासानरमेव िसित। तथािप स एव सोपािधक आा आानानोिरतरेतराासे आरोकोटौ भाकारभगवादैगहृ  ीतः। ताद ् भगवादैरासपिरधेबि हः कायपं वा कारणपं वा िकमनृत ं न ैवोपिदमवगते, येन मूलािवावादः ु त। पे ु ु िक सषु वायाम मू् लािवायाः सं यम पू् वाचायूिबयानसािरिभः ् वापरीणपरायण ैः उँयते। सषु ौ ु अमहणािका तऽ न िकमिप कारणम अ ु अवा या काचनानभूयते सा भावपा मूलािवाऽीित यते तदिप न ु िमाानाभावेऽिप ॄपं ु ित। तथा ाह ौीिनवासरावः– “सषु ौ पिरश 12

् माडूकािरका २.१६ “जीवं कयते पूव ततो भावान प् थ ृ िवधान।”– 24


् नाोपादानिववादे शुशारनयः अैितनाम अ

न गृत इेतत ् तऽावायाम ् अिवाया अिम ् ूित मूलािवावािदिभः ूबलमेकम ् ूमाणमिभमतम।् िमाान अाभावेऽिप ानं नोदेित चेत ् ु तऽ कारणं सषु ाविभा भावप किचदान समेव ात।् अ प िनरासोऽिप िवरेण िबयते सिदानेसरतीािमिभः। ् ूित ानोपदेशाभाव एव कारणं वदि ािमनः। के वलं ु ु ानानदयम सषु ौ ानोपदेशने ैव तामवायां ानाभावो िनवतत इित तेषामिभूायः।”13 इित। ु न च सषु वा ावानां कारणम ् भवित। तामहणं ु ् येन जागिरतावयोरिप वतत।े त तामहणं न िकमिप वसत ु यमान किचत ् भावप ु ख तत ् पिरणमेत। तात ् सषु ावन भू अमहणाकाान पिरणामेन जाताः जामदवाकाः पदाथाः इित त ु नाि। सािपिभं िवषयेियजातम ् अिखलमिप मन एव। मन एव ु जगत, ् मन एव ो जाम। सषु वा त ु न मनः, महीतृमहणमाानां तदा ु अननभवात ।् नन ु जागिरतावयोः यनः तदेव सूपेण कारणाना ु ् इीकायिमित चेद ् अवँयं त। अथापिूमाणेन खेव ं वा सषु ावासीद ु ततोऽिप ढतरम ् ूमाणम।् अथापा कितं साध,ु ु तत,े अनभव ु न िस ु असाध ु इित सवावास ु िनबाध ं वितेन साविऽकपूणानभवे ु  योऽनभवः िकिमदम ् परीणपटुम।् साविऽकः पूण अवाऽयपरीाौयः ु मनो नाि, जागिरतयोः मनः ूतीयत इित। अ तेन इदमेव िसम–् सषु ौ ु साविऽकपूणानभविस िसा अूामायम, ् अथापा किताथ  ूामायेित त ु परीकै रीकतमु योयं वचः। आानानोम े सहानवानलणं िवरोधं िनर पररानातालणिवरोधमेव ीकुविः पपािदकाकारैः भातायम ् ् ानानोम े अथाकृ तिमित ािमनो मे। तथा िह पपािदकायाम आ ििवधो िवरोधः सािवतः। तऽ ूथमो िवरोधः सहानवानलणः। ितीय ु पररानातालणः। ििवधयोरनयोिवरोधयोः ितीयमीकुवि पपािदकाकारा आचायाः।14 एव ूथम िवरोध अनभीं िह सूिचतम।् 13

Vedanta Without Maya?, “Striking At The Very Root: Sacchidanandendra Saraswati’s Refutation Of Saptavidhanupapatti” , P. 254 14 ु पपािदका (महेशानसानसं ानम),् पृ० ३४-३६ 25


ामी वेदाथानः

आानानोम े सहानवान ेऽनभीे सहावानमेव अभीिमित पयवित। िक ु आानानोः तमःूकाशवत ् सदसतोः िवभावे शाा ु ं वुिमित ु सहावान ु तयोः सवतीित न ैव य िसािते तऽ पनः ािमनामाशयोऽवगते। के वलम ् आन एव सिमित ा िह शाीयया आानानोिवरोधो भाकारभगवादैः िसाितः, तऽ तयोः सहावानं वदता पपािदकाकृ ता योरिप तयोः समीकृ तम।् अनाा त ु नाेव, कथं ु ते। नन ु अनाा नाभावपः ूतीयमानात ् त आना सहावानम ु इित चे, अभावपोऽिप ूतीयते यथा शिु रजतं यथा वा रसप यथा वा ितीयचः। ु वा शशो वा नन ु अासतः अयं न ाः अिप त ु वापऽो ु त ाो वाः, तौ च न ूतीयेत े इित चे, बौ ूतीयत एव अथा याऽऽ न िनदँयत। एव अमसत ् अूतीयमानेऽ नाि िकमिप िनदशनम।् तात ् शिु रजतािदकं शशािदकेित अिवमानपदाथष ु कोिटयं यािवतं कै ित व् दे ाििभः त सते। नन ु आानानोः तमःूकाशविदित ाो भाकारभगवादैः ूदिशतः, तम नाभावपिमित पूवत ीय ैराचायः िसाितम ्इित चे, तमः अभावपिमेव भाूिबयामािौतानां िसाः। पूवत ीय ैं सव तथ ैव गलादधःकतिमित त ु नाि राजाा। अथा कमण ैव मिु िरिप गृहाण। ् सदेव, न त ु िऽकालेऽि तत, ् य ु भाव ूतीयते ु ावं रजतम अ श सोऽिधानगत एवेयं िह भाेष ु सााुतः िसाः। तथा– “न िह ु कितः सप िवमानः सन ् िववेकतो िनवृः”15 , “न िह राम ् ॅािबा ु लणाया राम ् ूलय उिवा”16 , “असदेव तिह मनोिवकनाया रसप ु सपााकारेण। न, सत एव ैतभेदने अथागृमाणात ् सव यते ृ रिरव न असं किचत ् िचिदित ॄूमः। यथा सतोऽरम ् पिरक ् सम ॄ् वु ते तािक काः, न तथा अािभः ु ः ूंसाोम अ ु पन ैव ूागे कदािचत ् िचदिप सतोऽदिभधानम ् अिभधेय ं वा व ु पिरकते। सदेव त ु

15 16

माडूकािरकाभाम १् ।१७; ौीशरमाविलः, भागः ८, पृ० ४२० माडूकािरकाभाम २् ।३२; ौीशरमाविलः, भागः ८, पृ० ४४५ 26


् नाोपादानिववादे शुशारनयः अैितनाम अ

ु यथा ररेु व सप बा ु सप  इिभधीयते”17 सवमिभधानमिभधीयते च यदबा, इित। ् ु एवम ् पूवाचायूिबयानसािरणाम अासोपादानेनािभमतायाः ु ु ावयोऽनते मूलािवायाः ीकारे बिवधदोषकाापातम ािमनः– “अासोपादानेन अिभमतम ् अानं िकम ् आािसकम ् उत न ेित वम।् तऽ आािसके कथम ् पूवि साास किताानोपादानकं सिव। अनाािसके ावत ् तािप समेव ूाोतीिनूसः”18 इित, “िमाभूतम ् अानम ् अासोपादानकारणिमित कालकमािदलणतििमपेणािप पिरणमत इित च ॄवु ता वम, ् िकं कायकारणभावो नाािसकः, पिरणामूिबया वा ु नाािसकीित। यभयऽााािसका पु गमः, ततोऽासकृ त कथम ् ु म।् अथानपु गमः, तिह संसारकारणमानम ् अासािदपेण अासहेत सदैव पिरणंते क िनवारकः ात।् न नं ान ेन शिनवतनिमित ु वृथ ैव ानोपदेश इित पनरिनूस एव।”19 इित च।

ु २.२. अास नापादानम ।्

ु ु ते ततोऽासे अास यिददम ् भावपम ् अानम ् उपादानम न ु ा ॅािरेविे त ािमनः। सम ु शारनये िते के चन मूलािवासमथ काः अासो िनपादान इित श िवांसः ािमनामेवमपु पादन े हेतमु िषो िवॅाि। पूवप वू ाासेन ैव उरोराासाः िसीित मा ािमनो िनपादानम ् अासं वदीित के िचदाः। मूलािवां ितरुवतः वेदााातॄन ् रतः कटायन ् ौीमान ् राजेरशाी िािवडः आह– “अथ कनाेप उीयेत। तथा िह, देहिे यादीनाम ् अासः िनररूवाहपो भवतीतः पूवप वू ाास उरोराासम ् ूित हेतभु व ित। एवं सित अासकारणिसथ म ् मूलािवाीकारोऽनावँयकः“20 इित। अऽ शािणा ािमनाम ् मतम ् पूवप ीकृ तिमित ख के चन मे। न ैतत ् साध।ु अासे कायकारणभावं िनराकुवः ािमनः पूवप वू ाासा छाोयोपिनषाम ६् ।२।३; ौीशरमाविलः, भागः ९, पृ० ३४८ ु सगमा, पृ० १४ 19 ु सगमा, पृ० १५ 20 Preceptors of Advaita, Amalananda (Article No.24), P.162

17

18

27


ामी वेदाथानः

उरोराासम ्ूित कारणम ्भवीित न ीकुवि। ूासम ्अिववेको िनिमम ् , न ेकम ् अासम ् ूित अपरोऽासो िनिमम।् अत एव ् संाराासः, ु ािमिभरासभााानावसरे ‘पूवब ासात ु ास ु ु ततागरब इित ूवाहाना ूवापादानजााना वा 21 अनािदम’् इित मतम ् पूवप ेन उिते । भाकारभगवादैः ु ािन अनानन ैसिगकिवशेषणािन ऽीिण समािौ अासभाे ूय ूवृिमदम ् मतम ् ‘एकदेिशनां ाानम’् इित िनिद ं ािमिभः। एकदेिशमतं त ैिरं िनराकृ तम–् “तदेतव ाानजालं कायकारणाासयिनराकरणेन अिनवचनीयवूििनराकरणेन च िनराकृ तूायिमपेु ते”22 इित।

२.३. ूिबयो तिरधेरऽानवानम ्

ूिबयया कित तिरधेबि हरवानासव इित कमिप ायं ािमनां सोपादानाासवादूाानूणााम ्आमपु लभामहे। तथा िह ु ु तमि। सवानभविसयोः आतिषयकिमाानयोः सववहारेनू  म ् आपिवचारप वेदाशाािप आतिषयकिमाानपूवक ् ् ु तता न अिवतथम। तात वेदाशाेण यते तऽािप िमाानानू ् िभचरित। नेव ं सित वेदाशां िकमथ म उपासनीयिमित चेते–  ेऽिप िमाानिनवतकापासनीयं तत।् तथा शोधकम23 । िमाानपूवक िचदथ काित ् समाम24् आिौ िह शोधः िबयते। समायाः समाधानमिु ँय काचन शोधूिबया25 ूणीयते, तारा च शोधूवृिरारते। ु ैव भवित। अत एवेय ं समा शोधूवृौ आम ् शोधन ूिबया समानगु ण ु त।े यदा समायाः समाधानमपु लते तदा शोधः समािमेित। अनवत समा िह शोध मूलम।् समाधानोयन ेन तां िनवृायां तामािौ िवरिचता शोधूिबयाऽिप साोपाा िविनवतत,े ताः कृ तकृ ात।् शोधूिबयया कितानां पदाथाना आ समाधानोपलेरविितः। ु सगमा, पृ० ९७ ु सगमा, पृ० ९८ 23 शोधकम– Research. 24 शोधसमा– Research Problem. 25 शोधूिबया– Research Methodology. 21

22

28


् नाोपादानिववादे शुशारनयः अैितनाम अ

समािवषयपिरधेबि हः शोधूिबयाानाम ् आनथ मेव भवित। एवमेव आिवषयकिमाानमािौ ूवृने वेदाशाेण त िमाान ु तायाम ् अारोपापवादूिबयायां िनवारणमिु ँय ूणीतायां हेयिमाानानू ािसमिमायाशािदपदाथ िवषयेऽिप ेयम।् याि वेदाशाेण समािौता ूिबया आिवषयकिमाानपिरिधं नाितवतत े तादेव वेदाूिबयायाम ् आतिनधारणाय कित सवािप पदाथ  तवेदन ेन ैव उपयः भवित, ूिबयया कित एव िह सः, न त िमाानपिरधेबि हः समि। शाूिबयागतं सव िमाान ेन कितमेव, ूिबयया िवचाराे सानोौ च तदिखलम ् बाते। त त ु तात ् ु ः। ूिबयो ावहािरकूपेन िमाानादिप पूव िसिरीित पो न य ु योगेमः कदािप नाि, आिवषयकिमाान अनायासिसम ् फलं त िह वहारः, स च सविवधूमाणूमेयजातम ् अिभाोित। तवहाराो िह शाीयवहारः। शा अदु यिनःौेयसोभयिवधफलकिमित ु दे ाय शाीयवहाराो वेदाशावहारः। तऽ िमाानसम अारोपापवादपकाः ूिबयाभेदाः किताः। कथं िह ताः कनाः वेदाशाीयवहारादऽ वहारे साथ काः भवेयःु । ूिबयाथ किता िवा च माया चेथ ः। ूिबयाथ कित वािवकता नाि। तात ् ु नाि, कन ैकिवषयात।् अिवा वा माया वा जगारणभूता वतो

२.४. अन ेकसावादिनरासः

नन ु यिद ूिबयया किता अिवा जगतोऽिप कितात ् जगमानयोगेमम ्भजेत तिह याविवं जगिदव अिवाीापतित। ावहािरकसम ् अिवाया इित यावत।् एव िववरणािदिभमेव आगतम।् त ैः भावपोा ॄसमानभावपं न ेम ् अिप त ु ावहािरकभावपमेवे म।् इमां शा ु जगतो ावहािरकसामेव िनराकृ  समादधते ािमनः। तथा िह ावहािरकी सेित स ैव नाि। एकै व सा, सा च ु नाेव। ॄ ैव अि। त बोधियत ं ु कृ तायाम ् ॄ। जगत ् वतो ूिबयायाम ् अिवा माया जगिदािदकं सव कितम।् न ैतत ् सव ु वतोऽि। िचदाा अनाानो मूलािवया उे इेव ं िते तयं ैतवेदाििभरनवधानाद ् अीकृ तिमारोपं िनवारियत ं ु 29


ामी वेदाथानः

 ािवाया ॄसािभा सा कािचदपु गते। िह िववरणाचायािदिभमूल ु ः। िभसाकािन वूिन सवीित एवं िह सायवादः सम लौिकका ैपपादियत ं ु ूाितभािसकसायामीकृ तायां साऽयवादः ु ः। इममन ेकसावादम ् भािवमाः ािमनः। तथा िह सम ु भााकारभगवादा अ वतोऽसमे व मेिनरे। तथा ् ु ु सूऽभाे– “शिकां रजतम ूेतीऽ शिवचन एव शिु काशः। रजतश ु रजतूतीितलणाथ ः। ूेवे िह के वलं रजतिमित, ् अाभावः ूोः। एव ु न त ु तऽ रजतमि।”26 इित सम  ं ूिबयाभूत ािवािद-पदाथानामिप ूप ावहािरकसािनराकरणपूवक ावहािरकसा िनिषा ािमिभः। नन ु तिह कथम ् ूिबयया कितानाम ् अिवािदपदाथानां जगमानयोगेमता तत ावहािरकसा चाि​ियते वेदााेतिृ भिरित चेद ् ् शािवहीनः संसारमेव िह सम ् मते। ु । अितमूढः पमान ु अासेन ेते ् अोऽिप अधीतशा ु शाात ौतु म ् ॄतं पतोऽिविदतमिप ौया ु । शा ु परमाथ सिमित, संसारं ततोऽवरं िकमत ् सिमित च मनते ॄ ैव के वलं सिमित बोधयित, न कदािप जगतो ावहािरकं िकमिप समिप ॄूत,े िक ु स ौोता तत ्कयित यमेव। एवं ौोऽा ॄ पारमािथ कं सम, ् ु ा के वलसबोधनाय जग ावहािरकं सिमित िवभम।् तदनर ौ कृ तया ूिबयया जगारणेन यदारोिपतं त सवािप ेना जगतो यथा िकमिप सं ीकृ तं तथ ैव सं ीकरोित। एवं िह अिवामायादीनां भावपमागतं िववरणभामािदूानेष।ु ु ािमन ु वेदाूिबयाकित वनः ूिबयापिरधेरऽ समयं न मे। अत एव तेषाम ् मते ावहािरकाकाशािदिभः पदाथः ु ु िूिबयायाः ावहािरकु ाकाशसृ ु सृ ौ िूिबया न सते, ौ ् ििनपणे तायाभावात।् ताय ु अजातौ एव। पदाथानाम उ

३. उपसंहारः

सिदानेसरतीािमनः अासोपादानं िनरोऽिप िनिमूपापयि। नन ु िनिममिप कारणिवशेष एवेित अासात ् 26

ॄसूऽशारभाम (् मोतीला-बनारसीदास)् ४।१।५, पृ० ८३७ 30


् नाोपादानिववादे शुशारनयः अैितनाम अ

पूवव ित िकमिप कारणं ािमिभरीकृ तिमित चेद ् अथामहण ु अिववेकिनिमाीकारः तथा लोके ऽनभवादे व, उपादानानीकार ु ु ु ु े अथाूतीितले कऽापादानाननभवादेवित चाः। एवम ् ु ावयतां ािमनाम ् मते अास उपादानं िनर िनिममाऽम 27 ु ूमाणपमीमांसा ूिसवेदानये यथा तथा न भवित। वप ु ु ण महणं वा ववनोिव ु षये संशयो वा महणं वा वनोऽव पे ु । एव अमहणािकाऽिवा महणाभाविनिमिका, अानमथवाऽिवेते अाससंशयपेऽिवे त ु िववेकाभाविनिमिके । तत अमहणाकािवाले महणमेव िवा ात, ् अाससंशयले त ु िववेक एव िवा। अनया ु शारनये िवारणीया वतत।े न सा पा ूमाणपमीमांसा श ु िववरणािदूानगत ैः वेदापिरभाषािदमे यथा तथा सवािपता ु ु शारूानानसािरिभरे श तावता। अत एवाऽ अिममगवेषणसावनाम ् उँयामः॥ -H-

27

ूमाणपमीमांसा– Epistemology. 31


अैतिविशाैतनययोः साँयवैसाँयाकमयनम ् िऽिदवरायमडलः*

उपोातः

मायामयेऽिन ् ूपे कौेयकविदाहमलमूऽकृ िमदंशनािदः कृ ःखेः मोुकामाः सव वयं सवदवै सााृ तमाधवाः भिवत ं ु ूयपराः। तऽािप किदेव ईरूसादात ् परमातसााारवान ् भवित। अत एव उते ौीमगवीतायाम–् ु मनाणां सहॐेष ु कितित िसये। यततामिप िसानां किां वेि ततः॥ [ौीमगवीता– ७/६] तदेव परमातसााकारोपायः ताधनप “नाः पा िवयेऽयनाय” [ेतातरोपिनषत–् ३/८], “नाकृ तः कृ तेन” [मु डकोपिनषत–् १/२/१२], “आना िवते वीय िवया िवतेऽमृतम”् [के नोपिनषत–् २/४] चेािदवा ैः दशयी संशयरासनाशमहाम ् उपिनषरमूमाणभूतेन सवरािकदाशिनकै रीिबयते। िक ु परॄप तााारोपायादीनां च िवषये िवे ताविडतानां िवूितपयः। “अहं ॄाि” [बृहदारयकोपिनषत–् १/४/१०], “तमिस” [छाोयोपिनषत–् ६/८/७], “अयमाा ॄ” [बृहदारयकोपिनषत–् २/५/१९], “सव खिदं ॄ” [छाोयोपिनषत–् ३/१४/१] चेािदौिु तोऽितीयं ॄ ैव सिमित भगवराचायाः ीकुवि। “भोा भोयं ूेिरतारं च मा सव ूों िऽिवधं ॄ मे मतम”् 1 इित ु ु राेित िऽतयं सिमित भगविामानजाचाया ौिु तः ूकृ ितपषे ः अीकुवि। एवं बनां मतानां िवमानाऽािप भारतवष सनातनसंृतौ ् ु ु ु भगवररामानजमतयोरतीवस ातात मोापायपिवषये तयोमतसाँयवैसाँये िवमृँयेत।े ् कानशैिणकशोधसंान * शोधाऽः, संृतिवभागे, रामकृ िमशन-िववे 1

ेतातरोपिनषत–् १/१२


अैतिविशाैतनययोः साँयवैसाँयाकमयनम ्

िवमशः

ु ं िनराकारम ् अशेषोपािधरिहतं सिदानपं अैतवेदाे ताविगण जगदिभिनिमोपादानकारणं वानसोरगोचरमेकम ् अितीयं ॄ ैव सम।् ु े सिदानपे जगारणे अवानोगोचरे ॄणो िनगण ु ारमाायमयम”् “अनािदािगण [ौीमगवीता– १३/३१], ् ् “अशमशमपमयम” [कठोपिनषत– १/३/१५], “साी चेता ु ” [ेतातरोपिनषत–् ६/११], “सं ानम ् अनं ब” के वलो िनगण [त ैिरीयोपिनषत–् २/१/१], “जा यतः” [ॄसूऽम-् १/१/२], “न  ित न वागित नो मनः” [के नोपिनषत–् १/३] चेााः ौतु यः तऽ चगु  ृतयः ाया मानिमित भगवाराैितनो भणि। अमेधसां कृ ते ु ु ॄणोऽिप सगणकना उपासनासौकयाय परमाथ तो िनगण िवधीयते। िक ु िचपजीव अिचपूकृ ितः िचदिचििश परमाा चेित ु राणां से “भोा िऽतयं सभूतिमित िविशाैितनो वदि। ूकितपषे भोयं ूेिरतारं च मा सव ूों िऽिवधं ॄ मे मतम”् [ेतातरोपिनषत–् ु १/१२] इित ौिु तः ूमाणं भजते। परमाथ तः िचदिचििशं ॄ सगणं ु ु सिवशेष भवित। अशेषकाणगणगणिविशपरमानः सगणादौ “त ु तनं नाम तनिमपािसतम ”् [के नोपिनषत–् ४/६], “अं ॄेित जानात”् [त ैिरीयोपिनषत–् ३/२/१], “सं ानम ् अनं ॄ” [त ैिरीयोपिनषत–् २/१/१] चेााः ौतु यः ूमाणािन। िक ु ॄणः जगदिभिनिमोपादानकारणे अैतिविशाैितनोः मतसाँयं भजते। परमाथ तो ॄणो सवािभं शाराैितिभरीिबयते। तऽ “सव खिदं ु ॄ” [छाोयोपिनषत–् ३/१४/१], “ॄ ैवेदममृत ं परा पा दिणतोरेण ” [मु डकोपिनषत–् २/२/१२] चेााः ौतु यः मानम।् िक ु परमाथ तो ॄणो िभाः जीवाः, ते च बहवो भवीित िविशाैितनः कथयि। अिन ् पिरँयमाने देहे य आा स ॄणः िचदंशः देह ॄणोऽिचदंशः। एताां िचदिचां िविशः परमाेित ु सािरिभते ु रामानजान । जीवॄणोरंशांिशभावे पररिभे च “यथा ु ा ु ु िलाः” [मु डकोपिनषत–् २/१/१], “ा सपणा ु सदीाावकाि सयज सखाया समानं वृ ं पिरषजाते” [मु डकोपिनषत–् ३/१/१] चेााः ौतु यः 33


िऽिदवरायमडलः

मानम।् “न ेवाहं जात ु नासं न ं न ेमे जनािधपाः। न च ैव न भिवामः ् [२/१२] इिन ् ौीमगवीतोवचने “वयम”् इित सव वयमतः परम॥” बवचनूयोगात ् परमाथ तः जीवा अन ेके भवि। एतदेव ौीमगवीताभाे ु भगविामानजाचाय ते यत ् “यथाहं सवरः परमाा िन इित नाऽ संशयः, तथ ैव भवः ेऽा आन अिप िना एवेित मम।् एवं भगवतः सवरादानां पररं भेदः पारमािथ क इित भगवता एवोिमित ूतीयते। अानमोिहतं ूित तिवृये पारमािथ किनोपदेशसमये ‘अहं’, ‘म’,् ‘इमे’, ‘सव’, ‘वयम’् चेित पदेशात”् 2 इित। जीवाभेद न ैसिगके ु भगविामानजाचाया ः “िनो िनानां चेतनेतनानामेको बनां यो िवदधाित 3 ् कामान” इतीमां ौिु तमु रि। शाराैत े जीवािभं ॄ। भगवाराचायः िववेकचूडामणौ गते यत–् ु ।् शैषो वेषसावाभावयो यथा पमान तथ ैव ॄिवे ः सदा ॄ ैव नापरः॥ [िववेकचूडामिणः– ५५६] िक ु िविशाैतवेदाे परमाथ तो ॄिभाः तदंशादधीनाः ु िनभेदःै िऽिवधाः भवि। जगीवौ ॄणः यंूकाशपाः जीवाः बम शरीरभूतौ। तौ अपृथूतसेन ॄयेवािौतौ ः। अिवयोितकमपाशैः ु ं ूा म ु ाः सः ूकृ ितसकमबरिहताः बाः जीवाः परमासाय िनाः भवि। शाराैत े तावििवधा मिु ः। सोमिु ः बममिु ेित। सोमिु नाम ु ु ॄिवानशीलनवतां िनगण परमाैापरोानोदयसमकाले सिदानानाविितरेव। यिप शाराैत े जीविु ः िवदेहमिु  ु े ः िवदेहम ु े  सोम ु ौ एव अभावात ् अीिबयते तथािप जीव ु  पष ु सोमिु तः पृथया तयोरनीकारः। म यावय ं देहो िवते ु ात ् अयं जीव ु ो गते। िववेकचूडामणौ तावय ं जीवन ् एव म भगवराचायः भयते यत–् ु ः कृ ताथ ॄिवमः। जीवेव सदा म 2 3

ु ु ौीमगवीता (ौीरामानजभा-िही-अन वादसिहता), पृ.– २३ ् ेतातरोपिनषत– ६/१३ 34


अैतिविशाैतनययोः साँयवैसाँयाकमयनम ्

उपािधनाशा ैव साेित िनयम॥् [िववेकचूडामिणः– ५५५] ं याः। जीविु सावे शाराैितनः “िभते दयमििे सवसश ् ु ीये चा कमािण तिे परावरे॥” [मडकोपिनषत– २/२/९] इतीमां ु पष ु ौिु तमु रि। ूारकमयाथ जीव देहधारणम।् अिवावतां ु तौ भगवराचायः जनानां बोधनाथ मेव जीविु िरिभधीयते। अपरोानभू कते यत–् देहािप ूपात ू् ाराविितः कुतः। अािनजनबोधाथ ूारं वै वि ौिु तः॥ [९७] इित। ् ा िवदेह स इते ु । ु  पष ु त ैव जीव देहपातारम अ ु पष ु सोम देहािवषयकानाभावात ् सिप देहे ा स त ु िवदेहः। ु पष ु ािद तितपादक शाम ् ु अत एव सोम सकाशे जीव अथ वादमाऽम।् एतदेव संपे शारीरके सवामिु नना गते यत–् ु े किते योजनीयम।् जीविु ूयं शाजातं जीव तावाऽेणाथ वोपपेः सोमिु ः समेत हेतोः॥4 इित। ु ु सगणॄिवान शीलनवतां ॄलोकूािपा बममिु ः सवित। ु िक ु रामानजमते त ु एकै व िवदेहमिु रीिबयते। शरीरपब ु िवमानात ् जीविु रसवेित िविशाैतरााः। रामानजीयाः जीविु िनषेधपरकेन “त तावदेव िचरं याव िवमोे अथ से” [छाोयोपिनषत–् ६/१४/२] इतीमां ौिु तमु रि। शरीरपातारम ् ु ूािरेव मिु ः, न त ु कै वूािः। नन ु ममाऽ संशयावत ् ईरसाय शरीरपब सावादिप भगवतः ौीकृ  भगवहािनः भिवित ख? ु “आचायवान ्पषो ु पन वेद” [छाोयोपिनषत–् ६/१४/२] इाः ौतु ःे ु वैयूसो भवेिदित मतम।् पन भगवता ौीकृ ेनािप सवऽ समदिशनां ु पषाणां ु ते– ु जीव ॄयेव िवमानं दशियत ं ु ौीमगवीतायाम इहैव त ैिजतः सगः येषां साे ितं मनः। िनदषं िह समं ॄ तािण ते िताः॥ [५/१९] इित। ु यः ीिबये। सालोमिु ः िक ु िविशाैतवैदाे पिवधाः म 4

संपे शारीरकम–् ४/३९ 35


िऽिदवरायमडलः

ु मिु ेित। एतासां मिु नां सािमिु ः सामीमिु ः सामिु ः साय ् सावे ूमाणं तावत– सालोसाि सामीसा ैकमतु । दीयमानं न गृि िवना मेवनं जनाः॥5 इित। भगवोके िनवासः सालोमिु ः। भगवमैयूािः सािमिु ः। भगविकटवितावािः सामीमिु ः। भगवमानपावािः ु मिु ः। परमासाय ु ूािरेव सामिु ः। भगवाूािः साय परममिु ः, अऽ मिु शः गौण इित िविशाैतरााः। ु महाहां िवते। गः ु सवानथ हेतभु तू ािवाप शाराैत े गरोः ु अकार िवनाशको भवित। वैः यथा रोिगणः रोगं िनवारयित तथ ैव गरिप ु अिवावतोऽिवां नाशयित। एतदेव ौीौीगगीतायां भयते– ु ु गकारः ूथमो वण मायािदगणभासकः। कारोऽितीयं ॄ मायाॅाििवमोचकः॥ ु गशाकारः ािुशिरोधकः। ् िरिभधीयते ु अकारिनरोिधात ग ॥ [१९, २०] ु गकारः अिवातणसािदवाचकः। कारः अानपाकारिवनाशु ु व अाकारिवनाशको भवित। पराणे ु ऽिप भयते– वाचकः। गरे गकारः िसिदः ूोो रेफः पाप दाहकः। ु परः॥6 इित। उकारो िवरु ितयाा गः अऽ गकारः िसिदातृाथ वाचकः, रकारः पापदाहकाथ वाचकः, उकार ु िश पापालनं पिरपालन करोित। अिमे पालकाथ वाचकः। गः ु परमतं ॄ यः ातिु मित स अकारादिप ूां व ु ूापयित। बा अकारे पिततो भवित। शापारदिशिभरिप ातेण ॄानाेषणं न कतम।् अत एव भगवराचायः मु डकोपिनषाे उते “शाोऽिप ु व े वधारणफलम”् 7 इित। ातेण ॄानाेषणं न कुयािदेतत ् गमे 5

१६

6

7

ु ौीमागवतपराणम –् ३/२९/१६ वेदासारः, िवपदभनपालमहोदयेन बभाषया ाानावसरे अयं ोक उृतः, पृ.– ईशािद-नौ-उपिनषत, ् पृ.– ७२ 36


अैतिविशाैतनययोः साँयवैसाँयाकमयनम ्

ु एतेन गरोपदे शोऽिप साथ को भवतीित ायते। ेतातरोपिनषिद अिप ौूयते– ु य देव े परा भियथा देव े तथा गरौ। त ैते किथता थाः ूकाँये महान॥ [६/२३] इित। ु ु शोऽनथ क इित िक ु सवािभेन िवानवतः गरोः िशं ूपदे ु माहां न िवते इित भाित। ु रामानजभाािभूाये ण िविशाैतवेदे ाे गरोः ु अितीयातिनयानवतां गणां सकाशे सविमदं ॄ ैव भवतीतः ु ते गरवः कमिप नोपिदशि। यिद बािधतानवृु िपदेशािदवहारान ् ु ूित हेतिु रते तिह “यः सवः सविवत”् [मु डकोपिनषत–् १/१/९], “परा शििविवध ैव ौूयते ाभािवकी ानबलिबया च” [ेतातरोपिनषत–् ६/८], “वेदाहं समतीतािन वतमानािन चाजनु ” [ौीमगवीता– ७/२६] चेािदौिु तिृितिवरोधः सवित। अत एव ु ु रामानजाचाय ः िनगिदतं यत “् अानकृ तभेदिवादे त ु परमपष परमाथ ेः िनिवशषे कृ टिनच ैतायाथासााारात ् िनवृाानतायतया अानकृ तभेददशन ं तूलोपदेशािदवहारा न से”8 इित। अऽैव ं ु यिामानजाचाय ः जीविु ः नाीिबयते। अितीयातिनयानेन सव ु िशं ूित उपदेशोऽनथ क इित िविशाैतवािदनो च आािभेन गरोः ु ु वदि। एतदेव रामानजाचाय ः भयते यत ् “िक गरोरितीयािवानादे व 9 ु शो िनयोजनः” इित। ॄाान सकाय िवनात ि् शं ूपदे ु िक ु िवचारे िबयमाणे आेपोऽयं रामानजपे ऽिप आपतित यत ् ु रामानजमते परमानप भगवतः ौीकृ ािप उपदेशािदवहाराः न ु से। अिन ् आेप े सित ूायः रामानजीयाः भगवित िनामपे ् ौीकृ े लीलोदयवशात उपदेशािदवहाराः सवीेतरं ूयि। अैितन ु अिवया भगवत उपदेशािदवहाराः से इित अीकुवि, ु ते यत–् ‘मायया सवसवात’् इित ायात।् िवारयािमिभः पदँयाम सवािदके त न ैव िवूितपताम।् ौ​ौताथ ािवताायायां सवसवात॥् [६/१५९] 8 9

ु ु ौीमगवीता(रामानजभां बानवादसिहतम ),् पृाः- २५ ौीमगवीता (शारभााेकादशटीकोपेता), पृ.– ८७ 37


िऽिदवरायमडलः

मोूाौ च ानमेकमेव साााधनिमित शाराैितनो वदि। िचशिु ूाियोयताारा िनामं कम पररया मोसाधनं भवित। अत एव भगवराचायः ौीमगवीताभाे कते यत ् “ता गीताशा ु  संसार अोपरमलणम।् त संपे तः ूयोजनं परं िनःौेयसं सहेतक ् ानिनापामावित”10 इित। शाराैत े भिः  ात आ सवकमसासपूवक वैरायं ानेित पयायवाचकाः शाः भवि। अत एव शाराैत े ानकमणोः ु यः नाीिबयते। सम िक ु िविशाैितिभः मोावाौ ििवध उपायोऽीकृ तो वतत।े िसोपायः साोपायेित। भगवसाद एव िसोपायः। कमानभियोगाः ूपि मोावाौ साोपायाः। भिनाम भगवीितः ानम।् ूपिनाम शरणागितः। भिः ूारं िवहाय अविशकमािण नाशयित। िक ु ूपिः सविवधकमािण नाशयित। अत एव भिूपोः ूपिरेव आशमु ोदाियणीित िविशाैितनो वदि। िकऽ भे ः ानसाधने ु ु ु यम ् भगवररामानजयोः मतसाँयं भजते। रामानजीयाः ानकमणोः सम ु अीकुवि। अत एव ौीमगवीताभाे भगविामानजाचाया ः भणि ु हीतं ु लणमोसाधनतया वेदाोिदतं िवषयं ानकमानगृ यत–् “परमपषाथ 11 ु भियोगम ् अवतारयामास” इित। कमािप सााोसाधनिमित रामानजीया अीकुवि। कमणां सााोसाधने िविशाैितनः “िवा चािवा येदोभयं सह” [ईशोपिनषत–् ११], “सूितं च िवनाशं च” [ईशोपिनषत–् १४] चेािदौिु तमु रि।

उपसंहारः

के वलाैत े सवािभिनयात ् ॄिवद उपदेशािदवहाराः न से इित चे, उागूवृििनवारणाथ मेव जनकादीनाम ् आािननाम ् उपदेशािदकमिण ूवृििरित भगवाराैितनः भणि। िक ु लीलया ु भगवत उपदेशािदवहाराः भवीित रामानजीयाः ीकुवि। यिप ॄणः जगदिभिनिमोपादानकारणादौ भे  ानसाधनादौ के वलाैतिविशाैतनययोः साँयं ूाते तथािप बऽ वैसामिप 10 11

ु ौीमगवीता (वासदेु वानािमिभः ााता अनिदता च), पृ.– १३ ु ु ौीमगवीता (ौीरामानजभा-िही-अनवादसिहता), पृ.– ४ 38


अैतिविशाैतनययोः साँयवैसाँयाकमयनम ्

ँयते। तयोः राायोः के चन ूधानभेदाावत–् ु १) भगविामानजमते भगवृ पया एव मिु ः। ॄण उपासनाथ म ् ॄानम।् उपासनया तु ं ॄ मिु ं ूददाित। भगवरमते अैतॄान ेन ैव मिु ः। ु े ै व देवता। िवरु व े उपाः। भगवरमते २) भगविामानजमते िवरु क ु दकनया ॄािवमु हेराः के। एताः देवता एक ैव ॄणः गणभे अिधकािरभेदने उपााः भवि। ु ३) भगविामानजमते ॄ जीवः जगत ् चेित िऽतयं सम।् जगीवौ ु ॄणः शरीरभूतौ इिप रामानजमतम ।् भगवरमते सविमदं ॄ, ॄ ैव सम, ् तिं सव िमा। ु मेव परमपषाथ ु ूाे सित ु ु ः। ॄसाय ४) भगविामानजमते ॄसाय ु ः। वैकुठलोकूािपभवित। भगवरमते कै वमेव परमपषाथ ु ५) भगविामानजमते िवदेहमिु रेका एव मिु ः। भगवरमते सोमिु ः बममिु ेित मिु यम।् ु सिवशेष ं च भवित। भगवरमते अैत ं ु ६) भगविामानजमते ॄ सगणं ु ं च। ॄ िनिवशषे ं िनगण ु ७) भगविामानजमते अशेष ं ानं सिवककमेव। भगवरमते यथाथ ानं िनिवककमेव। ु ु ८) भगविामानजमते सगणॄये व सवासामपु िनषदां तायम।् ु ा भगवरमते “न ेित न ेित” [बृहदारयकोपिनषत–् २/३/६] इािदौ ् ु ने िनगण ु ॄयेव सवासामपु िनषदां तायम। िनषेधमख ु ९) भगविामानजमते ॅमिवषयः सदेव। ॅम इित वहारमाऽम।् ु रामानजीयाः साितवािदनो भवि। भगवरमते ॅमिवषय अिनवचनीयः। अानवशादेव त िवषय ूतीितभवित। ु ित-िववेकचूडामिण-दशोपिनषाएवम ् अािभः अपरोानभू यतीमतदीिपका-िविशाैतिसा-ौीमगवीताभाािदमाधारेण अैतिविशाैतराायोः साँयं वैसाँय आलोिचतिमित िशवम।् -H39


ु ौ आवृनावृििवचारः बमम भूिमका

काितकमेटे*

 भूत अैतवेदा िसाे समेष ु भारतीयािकदशन ेष ु मूध िवदेहमिु ः, जीविु ः, बममिु ः इेव ं िऽिवधा मिु ः ूकीितता। तान ेन अिवाकामकमिनवृिारा आिकशरीरपातेन जबिनवारणेन च िवदेहमिु भवित। अिेव शरीरे ूारकमलेशवशात ् ु । उॄसााारवतः पेण अविितः जीविु िरते ् ु तृतीयाेका वेदाििभः बममिु पा मिु ः ीकृ ता। ये तावत सगणॄणः परमेर उपासनाारा शरीरपातारं उपासनोषण अिचरािदपवणा देवयानेन मागण ॄलोकं गि, तेषाम ् एवम ् उपासनया वा ॄलोकूािपा बममिु ः। ॄलोके चोरकाले साधकः ौवणमननिनिदासन ेन बमेण ु य ु ः ािदित। अिलोके ौवणािदसाधन ैः ॄतानमनभू िवदेहम ् िचरािदपथा ॄलोकगतानां सगणोपासकानां ु ु ाः भवि। एवम अ िवदेहम तऽैव िहरयगभण ॄतमपु िदानां ौवणाासेन तेन ैव कायॄणा सह मोः। ते एवंपेण उपासनया उपासकाः ॄलोकं ूा तऽ बमशः परमां िवदेहमिु ं ु ु ौ ूावि। ॄलोके ौवणाासूभृित आिवदेहमिु  सवािप ूिबया बमम ु पदवााः। अभवित। अतो ॄलोकं गताः सव उपासकाः बमम साधकानामपु ासातीों िनामािौ ैव उरोरलोकूािः। न त ु ु हठात ् िकिाऽम ् उपासन ेन िसित। देवोपासनया तेवताभावं ूा पनः ु उपासनायाः उषण उरलोकूािः भवित। देवाभावं ूा पनऽै व लोके ् िु तः ात।् ु त। अथा लोकात  उपासनामनवत ु ु ूाानां बमम ु ानां सगणपरॄिवया ॄलोके िहरयगभसाय काे िहरयगभण आानोपदेश ं ूा िनयमेन ौवणाासेन च परमु कारे ॄलोके उिः उत इहलोके मिु ः। अेषां का िितः। तेषां पनः ् आवृििरिन िवते संशयः। अतोऽऽ गागितिवषयो िवचारणीयः। ् कानशैिणकशोधसंान * शोधाऽः, संृतिवभागे, रामकृ िमशन-िववे


बममुौ आवृनावृििवचारः

िवमशः

ु परॄिवोदयो न भवित। काशीमोिवचारे सरोः ु िवना उपदेश ं िनगण ु पूपादैः सरेु राचायः शावाम ् उृत ं यथा– ‘सगणॄवे ारः तेषां ानं ं पम।् सः ईरः आचे।’ ‘तऽ ॄोपदेा ात ्अऽ साात ्महेरः’1 इेव ः तऽेित पदेन ॄलोके इथ गृहीतः। अऽ इन ेन काँयािमित। काे ु महाूलयकाले िहरयगभण उपदेश ं ूा बममिु ूााः सगणॄिवािवदः ु ु परॄान ेन िवदेहमिु ं ूावि। िनगण िहरयगभािप कसमाौ ु ॄिण लयेन िवदेहमिु िरित ूिसमेव। िनगण ु े सित ‘कायॄलोकूलयूपान तऽैव उसदशनाः ु ं िवोः परमं पदं सदेण िहरयगभण सहातः परं पिरश 2 ूितप इित।’ इित भावाेन ॄलोकूाानां सवषामेव िहरयगभ ु ॄान ेन िवदेहमिु िरित ूितभाित। अिधकारसमाौ तेन सह ूलयसमये िनगण (तेषां साात ्परॄूाा अनावृििसौ पररया िवदेहमिु कथन ताय िह गितपूिवका परॄूािः असा असवा इित।)

ु सषु ानाडीसू यर िँमसमितेन अिचरािदना देवयानेन मागण ् ु ु ं ॄलोकं गीित सगणपरॄिवया ये तावत शाूों िवशेषणय ् ु ानां सवषां अािभः ूितपािदतम। इदान ॄलोकूाानां बमम ु परॄपदूािपा मिु ः भवित न वा, तथा च जमृूवाहपे संसारे आवृिरनावृिवा के षािमित िवषयः िवचायत।े यतो िह भाे आवृनावृििवषयक उभयिवधः िवचारः ूाते। अऽ भाकारैः ु ‘ते तं ूा न चलोकािदव भभोगा आवत।े ’3 इित अनावृिः दिशता। ‘तयोमायमृतमेित’ (छाोयोपिनषत–् ८/६/६) ‘तेषां न ु पनरावृ िः’ (बृहदारयकोपिनषत–् ६/२/१५) ‘एतेन ूितपमाना इमं मानवमावत नावत’े (छाोयोपिनषत–् ४/१५/६) ‘ॄलोकमिभसंपते’ ु (छाोयोपिनषत–् ८/१५/१) ‘न च पनरावत त’े (छाोयोपिनषत–् ु २् ४९ वेदादशनम, ् चतथु खडः, पटम ् ् ु ॄसूऽशारभाम, पटम ८८१, ॄसूऽम–् ४/३/१० 3 ु ९् ०५। ॄसूऽशारभाम, ् पटम 1

2

41


काितकमेटे

८/१५/१) इािदौतु यः अऽ मानिमित दीयते। तथा च छाोयोपिनषदः भााे ‘यावदायषु ं यावीवमेव ं यथोे न ूकारेण ैव वतयलोकमिभसंपते ु ु देहाे। न च पनरावत त े शरीरमहणाय। पनरावृ ःे ूाायाः ूितषेधात।् अिचरािदना मागण कायॄलोकमिभसंप यावलोकिितावऽैव ु ितित ूातो नावतत इथ ः’4 इित ूोम।् संसारे पनरावृ ििवषयेऽिप ु भाकाराणां वां ूाते। तथा– ‘न च पनरावत त े इित इमं मानवमावत ् नावत इािदौिु तिवरोधः। इित चेत न इमं मानविमित िवशेषणाेषािमह ु न पनरावृ िरीित च। यिद ेकाेन ैव नावतरिमं मानविमहेित ु त इित चेत।् न। च िवशेषणमनथ कं ात।् इमिमहेाकृ ितमाऽम अनावृिशेन ैव िनानावृथ  ूतीतादाकृ ितकनाऽनिथ का। अत एव इमिमहेित च िवशेषणाथ वायाऽावृिः कनीया।’5 इित भाांशने आवृिः अवगते साधक ॄलोकात।् आवृिूसे बृहदारयकोपिनषिद उते ु ु यत ् ‘तेषां ॄलोकं गतानां नाि पनरावृ िरिंसारे न पनरागमनिमहे ित शाखारपाठात।् इहेाकृ ितमाऽमहणिमित चेोभूत े पौणमासीिमित यत।् न इहेितिवशेषणानथ ात।् यिद िह नावत एवेहमहणमनथ कमेव ात।् ु ं ोभूत े पौणमासीिमऽ पौणमााः ोभूतमनंु न ायत इित य ् िवशेषियतमु । न िह तऽ  आकृ ितः शाथ िवते इित ःशो िनरथ क ु ते। यऽ त ु िवशेषणशे ूय ु े ऽिमाणे िवशेषणफलं चे गते एव ूय ु ो िनरथ केनोु ं िवशेषणशो न त ु सां िवशेषणफलावगतौ। तऽ य तादाालामावृिगते।’6 एवम ् आपाता भािवरोधो िवते ु  आवृनावृिूसे। बमम

एवं िवूितपौ िजासूनां िजासािनवृये के न के न िवाबलेन ॄलोकात ् ु पनरावृ िरनावृिवा भवित तत ू् दँयत े यथा–

१.उपकोसलिवा– अां िवायां यिद ूकृ ोपासकः अि तिह

ु ो भवित। ममतीनां त ु त अनावृिः। तान ेन सः िवदेहम ु ४् ३२। उपिनषाम, ् ितीयः खडः, पटम ु १् ८३ उपिनषाम, ् ितीयः खडः, पटम 6 ् ु उपिनषाम तत ृ ीयः खडः पटम ४् ३२

4

5

42


बममुौ आवृनावृििवचारः

आवृये इयमपु ासना। िवेय ं कायॄकारणॄणोः समिु तोपासना।7 अत एव सा िमिौतिवा। कायॄ च िहरयगभः ूथमो जीवः। ु उपकोसलिवावतां पनरावृ िः उते तकरणया ‘इमं मानवमावत ु ा ताटीकया च। नावत’े (छाोयोपिनषत–् ४/१५/५) इनया ौ ु भां चाऽ ‘एतेन ूितपमाना गो ॄेम ं मानवं मनसिनं मनोः ु े सृिलणमावत नावत आवतऽिननमरणूबढा घटीयवनः 8 ु पनिरावत  ं न ूितपे’ इित। अनेन त ु अनावृिरेव अवगते। पर ु आनिगिरटीकायां ‘इमिमितिवशेषणादनावृिरिे। कारे ावृििरित सूते’9 इित आवृिः अपु गता। अऽ एका एव उपासनायाः आवृनावृिकथने ताय त ु उपासक उपासनोष मेव।

२.पाििवा– छाोयौतु ौ आवृनावृििवषयः न पिठतः। कावशाखीयायाः बृहदारयकोपिनषदः पाििवाूितपादके ु मे ‘तेषां न पनरावृ िः’ इित अनावृिः आकिलता। अऽ पिठतायामनावृौ भाे शरभगवादैः ‘इह इित शाखारपाठात’् ं पेण मािनशाखापिठतायाः बृहदारयकोपिनषदः ‘तेषािमह इेव ु न पनरावृ िः अि’ (बृहदारयकोपिनषत–् ६/१/१८) इित पाठााहारेण ‘अाामावृिगते’ इित ाा िविहता। ‘ॄणोऽन ेकाासि’ इित कावशाखीय भाेण एव ‘कशः अवारकिवषयः’ इित आनिगिरटीकावचना ायते ु ाः जिनमृितपे संसारे यत ् बन ् अवारकान ् ॄलोके उिषा बमम ु दन ेन अयमेव ु पनरावत ।े भगवीतायाः टीकायां गूढाथ दीिपकायां मधसू िसाो िनिपतः। तथा– “ये बममिु फलािभपासनािभॄलोकं ूााेषामेव तऽोसदशनानां ॄणा सह मोः। ये त ु ु । अत पाििवािदिभरततवोऽिप तऽ गताेषामवँयंभािव पनज ु िभूायेण ॄलोकमिभसंपते ‘न च पनरावत ु एव बमम त’े ‘अनावृिः कायॄोपासनसमिु तं कारणॄोपासनिमित आनिगिरटीका, उपिनषाम, ् ितीयः ु १४६ खडः, पटः 8 ् डः २, पटम ु १् ५५-१५६ उपिनषाम ख 9 ् ु १् ५५ उपिनषाम खडः २, पटम 7

43


काितकमेटे

ु शात’् 10 इित ौिु तसूऽयोपपिः। इतरऽ तेषािमह न पनरावृ िः इमं मानवमावत नावत े इित इहेमम ् इित च िवशेषणामनािधकरणकादऽ ु पनरावृ िः ूतीयते।”11 ु ३.दहरिवा– सगणपरॄोपासनायाः फलं

बममिु िरित ‘न च ् ु ा विणतम।् ु पनरावत तeे ng’ (छाोयोपिनषत– ८/१५/१) इेव ं ौ ु दहरिवाूकरण अां ौतु ौ ‘इह’इित पाठाभावात द् हरािदसगणॄोपासनया ु ॄलोके िसानां साधकानां मिः नाेषािमित अवगते। ूसेऽिन ् ु रूभावां तावत–् ‘ये त ु दहरादीरोपाा गताेषां सगणिवाफलये ऽिप 12 ् ु ु िनरवमहेरानमहलााना िु िरित िनयमः’ इम अिचरािदना मागण कायॄलोकमिभस यावलोकिितः तावऽैव ितित ूातो नावतत इथ ः इित दहरिवाूकरणेन छाोयोपिनषामेन ॄलोकूाानाम ् इतरिवावतां यथा ूलयाे ु ु पनरावृ िः तथा ॄलोकिवलयाे दहरिवािवदां ताशी पनरावृ िः न ैव कनीयेवे अिभूेतम।् अतः बममिु फलया दहरिवया ॄलोकं ूाानां तऽ उॄसाााराणां मोः इित िसम।् एवं तेषां िवदेहमिु पा परमा ु गितिरित ‘ॄणा सह ते सव साे ूितसरे’13 इािद कू मपराणवचनबले न िनणतम।् ् षः। ॄिवाभरणकारेण तं ु सगणॄोपासनायामिप िवते िकित िवशे ु ं सलोकतां सूऽभा ाायां अहंमहोपासनािप, तेन उ एत ै दवे ताय ै साय जयित (बृहदारयकोपिनषत–् १/५/२३) इित फलतारतं दशयित। य ु म ् इित िह तदथ ः। एवं ईषदपिरपम ् उपासनं त सालोकता, अ साय 14 ु गणािदतारते ऽिप ििमित। अनेन ूितभाित यत ् दहराहंमहोपासके िप ु येषां अिपरपा उपासना अथवा अपहतपाािदगणतारतं िवते तेषां ॄलोक िनरे अिविितपा सालोसामीािदमिु ः ॄसूऽम–् ४/४/२२ ु ३् ९६, ८/१६ ोकः। ौीमगवीता(अटीकोपेता), पटम 12 ु ९् ०५ ॄसूऽशारभाम, ् पटम 13 ु कू मपराणम १् २-२६९ 14 ु १् १३। ॄिवाभरणम, ् पटम 10

11

44


बममुौ आवृनावृििवचारः

ु ु मिु ूाानां15 बमेण मिु िरित ‘सगणॄोपसनाहै भवित। साय व 16 ु ं ोजि’ इित भाेण ायते न त ु सालोमिु ूाानाम।् मनसेरसाय अऽ सहैव मनसेित भाांश अथ ावत ् मनउपलितेन िलशरीरेण ु ु ॄिवानाभावात ् सगणिवािवदां इित। िनगण न ैव ना अिवा। अतः ‘ न त ूाणाः उामि’ (बृहदारयकोपिनषत–् ४-४-६) इवा न ैव ु ूाा त ैः सगणोपासकै ः। अतः तेषां सह िलशरीरेण ॄलोके गितभवतीित ु भावः। दहरापासनािभः अेन के निचमणा वा ॄलोकं ूााः साधकाः ु परॄिवायाः भोगिवतृाः, शमदमािदसाधनचतु यसाः सो िनगण ु ु अनशीलन ेन ॄसााारं संसा सोमिं लभ इित नाि किदऽ ूितबलेशेषाम।्

ु ौ त ु मिु शूयोगः गौणः सोम ु ावेव अैत े मिु पद बमम ु ािप िनगण ु ॄिवाौयणेन ैव सोमिु ः। तेन िह तायम।् अतः बमम ु सगणिवोपासकानां ॄलोकगतानाम ् अनावृिः िसित। तथा चाऽ भां ‘सदशनिवतमसां त ु िनिसिनवाणपरायणानां िसैवानावृिः। ु तदाौयणेन ैव िह सगणशरणनामनावृ ििसििरित।’17 एवं ॄलोके ु अनॄसााार साधक कारे आवृिः ात।् ये तावलोकं ु ु साः सः परममिु ं ेन वासनाशूाः श गि ते यिद ानानशीलन ु लभे तिह तेषां न पनरावृ ितः। िक ु येषां तिपरीतभावः ँयते तेषां त ु भिवे संसाराणव े भवेव आवृिः। ॄलोकं ूा साधकाः ौवणािदसाधनाासे िनरताः भवेयःु तदथ म ् आवृिः अथ वादपेण उते इिप िचियत ं ु शते। यतो िह ानं िवना त ु न कािप सविवधःखात ् आिकी मिु ः। ॄानोये च परमं साधनं ौवणमननािदकम।् अतेषामासः िनयमेन िवधेयः ॄोलोके ऽिप। एवं दहरािदिवावतामिप ् भवेदवे आवृििरित भावः ु कदािचत ् ॄलोके अनॄसााारात ु ेन लोकाः सव पनरावित ु उाान। यतो िह ‘सह ॄभवन नः ु ं नाम सशदेहिे यािभमानता, साँयं नाम तिे सित ततभूयोईरसाय ् ु देहिे यािभमािनता धमवम। तेन अाथ भवित ईरीयशरीरिभे सित ईरीयभूयोधमय इित। 16 ु ९् ०२। ॄसूऽशारभाम, ् पटम 17 ् ु ९् ०६। ॄसूऽशारभाम, पटम 15

45


काितकमेटे

ु पनरावत नभावाः’18 इित भाात ् एवं च ॄलोकसिहताः सव लोकाः ु दनीााना आवृिः ु पनरावित नः काालपिरिािदित19 मधसू सवषां दहरािदिवावतां भवतीित िनणयः यावता तेषां ॄानोदयो न ात।् ु  े त ु कौेय पनज अत एव गीतायां गीतं भगवता ौीकृ ेन ‘मामपु  20 न िवते।’ तथा च साधक ॄलोके परमॄानोेः ूागेव यिद ु कसमािः ािह त पनरावृ िभवेव कमलेशात।् कमब ु ॄतसााारेण ैव िसतीित अैतवेदा चरमः उेद ु िनगण रााः।

उपसंहारः

ु ूबेऽिन ् सामािनयमेन अिँोके दहरािदसगणपरॄिवया ु ॄलोकगतानां अपनरावृ िः तऽािप उसदशनाभावात ् आवृििरित े ूदिशतम।् एवं सवास ु िवास ु उपासक िचपिरपाक एव सााारे िवशेषण िविनगमकम।् उपासनायां तीोाभावे तपासकः नूनमावतत े एव। सित ु ने िवदेहम ु ो भवतीित िसाः। पिरपाके तया उपासनया तसााारमख ु ानाम ् अपनरावृ ु अतः बमम ििरित उगिनयमः अथािप मोपासका ु ु एकः िवशेषो िनयमः पनरावृ िः अपवादपेण ीकतमेव भवित। अऽ पनः सदाये ीिबयते यत ् ईरकृ पया य कािप िवािवदः याादिप ् िकानावृिपः सोमिु ः सवित। तथा िह ौिु तः– लोकात आ नायमाा ूवचनेन लो न मेधया न बना ौतु ने । यमेवषै वृणतु े तेन ल ैष आा िववृणतु े तनूँ ाम॥् (कठोपिनषत. ् १/२/२३) इित। ् ु ाित स एव अभेदानसानवान ु ु ं ु परमाा अनगृ अतो यं ममु  ु ण जीवॄणोरैम ् अनभू ु य सोम ु ो भवतीित साधकः परमाानमहे अहो परमेरकृ पामाहाम।् एवं पााावृिफलकािभः उपासनािभः ु ण ॄलोके उसदशनानां ॄलोकगतानां साधकानामिप ईरानमहे ु सोम ु ा अनावृिगते एव। सतरां ु ३् ९६। ौीमगवीता(अटीकोपेता), पटम तदेव। 20 ौीमगवीता– ८/१६। 18 19

46


बममुौ आवृनावृििवचारः

तथा चाऽ उसदशनाः अिप अपारतमःूभृितवत ् कदािचत ् ु ाः ु ईरेया लोकिितूभृितवायाम ् आिधकािरकपषपे ण िनय ु ाः भवि। एवं ते ऐयशािलनः ईराः परमेरेण तेष ु सवष ु अिधकारेष ु िनय ु े सः परममिहेतौ ॄाान सिप लोककाणाय यावदिधकारं ु वत ् अविते। परमेरेण ूदािधकािरककमणां यपय ं तेषां जीव संसारे िितिराशयः। अिधकारावसाने च अपवगषे ाम ् इिवम।् ु आिधकािरकपषिवचारः यावदिधकारमविितरािधकािरकाणाम ् (ॄसूऽम–् ३/३/३२) इित सूऽ भातीकायां िवरेण ाातः। एवं ूसेऽिन ् िहरयगभिवावतां, योगॅानाम, ् अमेधयागयािजनामऽ आवृनावृििवषयः आलोचियत ं ु शते। अािभ ु ु अऽ िचतेष ु के षिचले ष ु िवचारो िविहतः इित िशवम।् -H-

47


श ॄिनणयः शैवाल-आचायः*

भूिमका

ावरजमाका जगतः अि िकमिप मूलिमित अीकृ  ‘त ु मूलमि’ इित मूलाेषणपराः मनजाः आसृःे मूलाेषणे रताः। पर ु मु डे मु डे मतेः िभात ् त मूलिवषये िवते िवषां िवमितः। गता कालेन जगतः मूलतूितपादनपरािण बिन शाऽािण रिचतािन। सवऽवै िभबमेण जगतः मूलतूितपादनं िबतम।् यथा ायवैशिे षकाः परमाण,ं ु ु सांाः ूकृ ितपषसं योगं, योिगनः ईरं, वेदािनः ॄ तथ ैव शािकाः वैयाकरणाः शॄ एव जगतः मूलतपेण ूितपादयि। अ ूमाणेन ु त ैः वेदमूलकमेव ूदँय।े ‘वागेव िवा भवनािन जे’1 , ‘ओिमेतदरिमदं सवम ’् 2 , ‘वाचो ह वाक’् 3 चेााः ौतु यः एव ॄणः शमयं ूितपादयि। मु डके अिप ँयते अराृिः ु ्“तदेतं यथा सदीाावकाद िवुिलाः सहॐशः ूभवे सपाः। तथाराििवधाः सौभावाः ूजाये तऽ च ैवािप यि॥”4 इित। श एव ॄ , श एव िनः। ृितवचनमिप ूाते ु ा यवा। ु “अनािदिनधना िना वागृ आदौ वेदमयी िदा यतः सवाः ूवृयः॥”5 इित। गीतायामिप भगवता गीतं “पूवाासेन तेन ैव ि॑यते वशोऽिप सः। ् कानशैिणकशोधसंान * शोधाऽः, संृतिवभागे, रामकृ िमशन-िववे

शतपथॄाणम ६् /५/३/४ माडूोपिनषत -् ूथमो मः 3 के नोपिनषत -् १/२ 4 ु मडकोिपिनषत -् २/१/१ 5 महाभारते शािपविण - २३१/६५ 1

2


श ॄिनणयः

ु योग शॄाितवतत॥ े ”6 इित। िजासरिप अिन ्ोके शॄाितवतत े इऽ शॄशः ौूयते। पर ु अ  ीमांसा इथ ः िविहतः। शॄशाथ ः आचायपादैः पूवम भगवान न् ारदं​ं ं वि यत -् “नाहं वसािम वैकुठे योिगनां दये न वा। माः यऽ गायि तऽ ितािम नारद॥”7 इित। तथािह, भगवान ् न त ु वैकुठे वसित, न वा योिगनां दये, अिप त ु यऽ त कीतन ं भवित तऽैव त वासः। अथात ् नाद महाधां िवते इित ायते। शॄणः ान फलमिप उते - ‘शॄिण िनातः परं ् ॄािधगित।’8 इित। तथािह, शॄिण िनातः िवान यमे व परॄणः ु ु तः भवित ‘ॄिव ैव भवित’इित ौतःे । शॄणमेव शािकाः ोटेन ु ामिप आातंूितपादयि। ौ ् ् ु “शॄ यदेकं य ैतं च सवभतू ानाम,यिरणामिभ वनम अिखलम इ् दं जयित सा वाणी।” इित। अिन ू् बे मया शॄणः एव पं ूितपाते।

शॄ

ाकरणागमे शतमेव ॄ। ॄिवषयकािन यािन वाािन उपिनष ु वैदािकै ः ूूये तेषां शतपेण ीकारः िबयते चेत ् सवािण एव वाािन शते अिताः भवि। पर ु शत वैिशं यत ् नाि अ ैताैतगतः िववादः, न ेदं ूधानं, न वा परमाणःु , न िशवः, न नारायणः। ु पर ु सवूकृ ितिरदम।् य कािप मूलाेषणे शतमेव बिपथमायाित। ु रं ूाते संसार सगूितसगयोः सरलम “ॄेिं शिनमाण ं शशििनबनम।् िववृत ं शमाऽााेव ूिवलीयते॥”9 इित। ् अथात िवाकमिवाकम भु यिवधं ॄ एव शिनिमतम।् शशयः एव अ कारणम।् शशितः एव अ ूकाशः, तऽैवा लयः। वेदाेष ु गीता - ६/४४ ् ु पपराणम /उरकाडः - १४/२५ 8 महाभारते शािपविण १/२३२/३० 9 वापदीयम १् /१,हिरवृषभवृिः 6

7

49


शैवाल-आचायः

ु ु यते। िकं बना, वेद वेदमेव अ ैव त अनरणनं सवऽ अनभू शताकम।् अतः शतमेव ॄपेनाीकृ  शािकाः शॄ ूितपादयि। वेदापिरभाषायां धमराजरीेण िवषयिनपणावसरे ॄणः पं ूितपािदतम।् वैयाकरण ैः ताेव लणािन शते ािन। तथािह, मकृ ता ॄण पलणं सं ानमनं ॄ इित िन त नव तटलणािन ूितपािदतािन। ‘जा यतः’ इित ॄसूऽकतृव चनात ् जग-िित-लयकारणं ॄिण वतत।े अऽ मायािदष ु ॄणः  िनराकरणाय जगेन कायजातमीकाय, कारणपदेन च कतृ  म।् कतृ   तपादानगोचरापरोानिचकीषाकृितमम।् अथात ् कतृ तपादानगोचरापरोानं, िचकीषा,ं कृ ितम ॄणः िऽतयं तटलणं ात।् िऽतयमिप ज-िित-लयेष ु अेित इित ॄणः नव तटलणािन सवि। तऽािप ॄणः जगािदकारणे ‘यतो वा इमािन भूतािन जाये, येन जातािन जीवि, यत ् ूयिभसंिवशी’10 ािदौिु तमानम।् िक, ताशोपादानगोचरापरोानसावे‘यः सवः सविव ानमयं तपः। तादेत नाम पम जायते॥’11 इािदौिु तमानम।् ताशिचकीषासावे च ‘सोऽकामयत ब ां ूजायेय’ इािदौिु तमानम।् ताशकृ तौ च ‘तनोऽकुते’ इािदौिु तवां ूमाणेनाीकुवि वैदािकाः। अऽ वैयाकरणाः ॄणः तटलणिवषये ौिु तवावैिवं ु ूितपादयि। तथािह , शॄणः जगे ‘वागेव िवा भवनािन जे’12 इािदौतु यः, ििते ‘वागेवायं लोकः’13 इािदौतु यः ूमाणेनाीकुवि। वापदीयकारेण भतृह िरणा ोटा िनरवयव िनशॄणः ु ने ों यत -् पिनपणावसरे मलमख “अनािदिनधनं ॄ शतं तदरम।् त ैिरीयोपिनषत ३् /१/१ मु डकोपिनषत १् /९ 12 शतपथॄाणम ६् /५/३/४ 13 बृहदारयकोपिनषत ५् /४ 10

11

50


श ॄिनणयः

िववततऽे थ भावेन ूिबया जगतो यतः॥”14 इित। तथािह अनािदिनधनम ् उििवनाशरिहतं, शतं शाकं , यत ् अरं न रणशीलं , अिवनािश, ापकम, ् अराकं वा ॄ। यतः यात ् ॄणः, जगतः संसार, ूिबया- िबयाकलापः ूवतत,े तत ् शतं, अथ भावेन गोघटाथ पेण िववतत े िववृत ं भवित इित। वैदािकै ः ॄणः यथा िववतवादः अीिबयते तथ ैव अऽािप शॄणोऽिप िववतमीकृ तं ँयते। वेदूितपापरॄ इव शॄणः एकमिप भतृह िरणा अिकृ तम -् “एकमेव यदाातं िभं शिपाौयात।् े ”15 इित। अपृथेऽिप शिः पृथेन ेव वतत॥ तथािह यॄ एकं सजातीयिवजातीयगतभेदशूमेवाातं ् ु ािदिभः, त शिपाौयात िविवधशीनामाौयणात ु न किथतं ौ पौनःपे ,् ीकाराोधनाा अिभमेकपं भवित। त च शिः योयतापाः अपृथे भेदाभावे सिप तृथेन ेव िभपेणवे वतत े वतमानं ँयते, ु िभं न भवतीेवाथ ः। वतो

शॄणः सृिबमः

वैयाकरण ैः शॄणः एवं सृिबमः ीिबयते यत -् सृारे परा, पँयी, ममा, वैखरी चेते ास ु वा ु पँयी वामूपी ॄ ापिरिमतमायया ु ूािणकमसहायेन सममनामपाकं जगत ्बिं कृ ा ‘अहिमदं किरािम’ ् ज इित संकयित। तदा कालशा आकाशादीन त् था भूतादीन स ृ ित। ु यः ूलयानरमिप िनलं ितित, तकानमानागमै ः य िविभूकारेण ु ः तथा कना िबयते, यतः सवः ूािणः रं तथा तेिप िवते, यः म मोािथ नः योपासनं कुवि, य एकमेव च ैतं बधा ूिवभं ितित, य ु ूथमा ोितः ऋयजामपे ण पिरणतं सः शः, तत एव जगतः ूकाशः तऽैव लयः इथ ः। एवं शािकाः शॄणः सृिमीकुवि।

अमतखडनम ्

अऽ न ैयाियकै ः आशते यत ् ूमाणाभावात ् ोटाा िनः शः ु ारणकाले घ ् अ ट ् इित भिवत ं ु नाहित। तथािह घटमानय इािदवाानाम 14 15

वापदीयम १् /१ वापदीयम १् /२ 51


शैवाल-आचायः

ु यं ोगेन उािरताः भवि, ौूये, तणमेव आिदवणाः कठािदानात ्वायस नँयि इित णऽयमेव िति। अतः िणकानां शानां कथं िनमीकत ु ु शते। घटवबोधक एव शम ् एतदितिर शानामभावात।् अतः ु ते नाि शािनमीकायमवे । अऽोते न ैयाियकै ः य शम ु सः शः अिप त शकः िनः। अनया ा ितो घटािदबोधकः एव शः। स एव िनः शः नोते न वा नँयित। स एव ोटः। पूवप  ैः आिं यत ् नाि अऽ ूमाणिमऽोते यत ् ूमेव अऽ ूमाणेन अीकत ु शते। तथािह, गौ इिन ् यिप न ैके वणाः सि तथािप सवः ् िन ए् कं कुऽ ँयते एकपदेन एव ीिबयते। पर ु ूः समदु िे त यत अ वणसमात व् णानामन ेकात व् णष ु नाि एकम।् अ एक आधारः ु । अतः कोऽि इित ीकतमेव। वणसमूहःै  एव ोट इते ु ु पदे एकानभवः सवषामेव भवित। असित बाधके पदे एकानभवः िमेित वं ु न शते। पदाथ ूतीितः साधनारेण न िसित अतः ोटिसाः अपु गः। नन ु वण एव पदाथ ूयः ूाभवित इित ीिबयमाणे समाथ ूयं ाथ ूयिमित सािवत कोिटयािप अयोयात।् तथािह, वणानां िणकात ् समहु ासवात ् समाथ ूयं न संघटते। ेः ु वणः वणसमदु ाय पद अथ ूतीतेः असवात ि् तीयपोऽिप अनपपः। िक, वणानां वाचकीकारे ूेक वण साथ कं ीकायम।् तथा सित एकादेव वणात ् अथ ूतीतेः परं िवमानाः वणाः पदाथ बोधं ूित थाः ःु । एकिन ्पदे यावः वणाः िवे तावः अथा अिप भवेयःु । अिमे पदानां सवषां वणानां पयायवाचकं ीकायमवे भवित। अतः वणानां वाचकमिसमेव। यादथ ूतीितः स एव ोटः। अिभ ोट अथ ूाययमुत अनिभ इित पय ैव असवात ् ोट अथ ूायकं न घटते इित मीमांसकानां मितः। तथािह, कोिटययोः ितीय अनिभोट अथूायक ीकारे ोट िनात ् सवदा अथावबोधपकायूसः। ूथमप ु अिभयो वणाः िकं ूेकमिभयित सूय वेित ीकारेऽिप पनः पय सावना। वण वाचके या आपयः समापति ता एव पये सवि। तथािह, वणानां ूेकं ोट अिभके अूिसात ् 52


श ॄिनणयः

िसभावः। िक, एकादेव वणात ् ोट अिभकीकारे पद ितीयािदवणानां थ ूसः। वणानां िणकात ्वणसमूहासवात, ् तेन ोटकीकारपितीपोऽिप नाि​ियत ं ु शते। ु िक, िवभेवे वणष ु ‘सिङं पदम’् 16 इित 17 पािणिनना, ‘ते िवभाः पदम’् इित गौतमेन च पदसाया ु ु िवित। तथा सित पूवप े िविहताे तमहेणानमहवशाण वे पदबिभ शंका िबयते तिह सर इेतिदे यावो वणााव एव रस इऽािप। एवं ‘वनं नवं’ ‘नदी दीना’ ‘रामो मारो’ ‘राजा जारे’ािदथ भेदूतीितन  ािदित चे, बमभेदने भेदसवात।् तऽ त ैः ोकवाितकं कुमािरलभपादवचनं ूमाणेन अीिबयते “यावो याशा ये च यदथ ूितपये। वणाः ूातसामा े तथ ैवावबोधकाः॥”इित। ् अथात येष ु वणष ु अथ बोधसाम िवते, ते यथाकथिा भवत ु नाम त ैवाथ  बोधकाः भवि। अतः उभयोः समो दोषो न तेन ैकोो भवतीित ायाणानामेव वाचकोपपौ नाितिरोटकनावकत इित। िसाििभः ूवीयते यत ् तदेताशकुशावलनकनम।् वणमाऽ ु ु षु पदूयावलनं वणसमूह वेित िवकयोः एव अनपपिः। पे िवना सूऽ ं मालाूयवत ्पररिवलणवणमालायामिभं िनिममेकं पदिमित ु ूितपेरनपपिः आप। नािप ितीयः उिरतूानां वणानां समूहभावासवात।्

उपसंहारः

एवं पूवप ं सक ् ूितरो शािकै ः ोटिसिः िबयते। ोट ु । ॄणः यथा सवमयं सवानू ु तं ँयते, तथ ैव एव शॄ इते ु तमनभू ु यते। तात ् ोट शॄ इपरं नाम। ोटािप सवानू े शॄपमपु ा िवरते िवारािदित शम।् एवं संपे ण -H16 17

पा० सू० १/४/१४ ा० सू० २/२/६० 53


ु धातूनामनबिवचारः जयदेविदडा*

०. उपोातः

ु पदसाधााानपरकं शािमदं ाकरणशाम।् नन ु ाकरणेन ् ु ु म।् यतो िह लोके अखडवा ैव पदसाधााानम अय अथ बोधजनकात ् अिथ एतां साध ु इित शाेण िविशैव से तो माहियतः। उं च हिरणा– पदे न वणा िवे वाेवयवा न च। वाादानामं ूिववेको न कन॥ [वापदीयम–् १।७३।] इित चे। ूितवाे से तसहासवात ्तदाान लघूपायेनाशा कनया पदािन ूिवभ, पदे ूकृ ितूयभागकन ेन कितााम ् अयितरेकाां तदथ िवभागं शामाऽिवषयं पिरकयि ु ता। अऽ  आचायाः। पािणनीयाकरणेऽिप इयमेव रीितः अनसृ ु पिरिनितशपिनिपय ं ूिबया िनते। पद सबितङाां ् ु ु ििवधम। सबूकृ ितभूतूािदपिदकािन सवायिप ाे विे त 1 ् शाकटायनमतम। तते सवषां पदानां मूलूकृ ितभूता धातव एव। पािणिन ु ् ‘उणादयो बलम’् [पािणिनसूऽम–३।३।१] इित सूऽयन ् के षान पदानां ु ूकृ ितूयिवभागरिहताद ् अं ीचकार। परेतते तेषामिप रवणानपूु वानाथ पृषोदराािदगणे पाठः कतः। अथा ‘शश’ इित ु ु े साधमापे वे ‘षष’ इित ‘पलाश’ इित वे ‘पलाष’ चेित ूय त। ितङप पद ूकृ ितः धातःु । धातवः एव वाप बीजभूताः। ु ः ूयान ् िवधाय पदािन संृतािन पािणिनना। ‘भूवादयो धातवः’ धात [पािणिनसूऽम–् १।३।१] इित पािणनीयसूऽम।् िबयावाचकाः भू​ूभृतयः ु  ं ां लभे इित तदथ ः। पािणिनः पिवधान ् पाठान ् पिठतवान।् तथािह धातस ु वचनम–् अिभय ् कानशैिणकशोधसंान * शोधाऽः, संृतिवभागे, रामकृ िमशन-िववे 1

ु ु माह िने ाकरणे शकट च तोकम”् इणादयो “नाम च धातज बलिमित सूऽभाे।


ु धातूनामनबिवचारः

अकं गणपाठ धातपु ाठथ ैव च। ु िलानशासं िशा पािणन ेम पकम॥् इित।

एवमिप ौूयते पूव ाकरणं पाठै ः पिभमिु नना कृ तम ् इित। सूऽापाठः ् इित ते ु अाायी, धातपु ाठः, गणपाठः, उणािदसूऽपाठः, िलानशासनम पपाठाः। ािदगणागतानां ौेिणः भूसािमेवम ्उपबमाणः धातपु ाठः इित उते।

ु िनवचनम ् १. धातश

धातपु ाठे पिठत धातोः िनवचनमेवम–् दधाित=धारयित िबयापमथ म, ् ु माह’ इित िसााद ् ािदगणपाठमयादा, दधाित=‘सव नाम धातज ् ु िनादनारा ूाितपिदकािन पातीित वा धातःु । ‘डुधाञ-धारणे ’ इित ु  िनवचनमिप धातोरौणािदकनु ् ूयः। येव ं रीा धातश ् साते, तथािप शशाेऽिन से तकरणात ् पािरभािषकोऽयं ु ु ः। तऽाधिनकसे धातश तः पिरभाषा, तया चाथ बोधकं पदं पािरभािषकम।् ु ािद पदम।् तथा च िबयावाचके सित यथा शाकारसंकेिततगणवृ ु म।् ािदगणपिठते सित पािणनीयसे तसेन धातपु दवामेव धात तथा चाथवण–े “को धातःु िकं ूाितपिदकं कः ूयः”2 इित। धात।ु प०ं ु धीयते सवमििित। धा+िसतिनगमीित (उणा० १।६९।) इित ु ूकृ ितः। भूपचपठूभृितः इित शकिुमः।3 तनु ।् शयोिनः। सा च धातश

् धा– आधारे तनु ।् ु धात।ु प०ं ु धीयते सव िनःिते सषु ादाविन १.परमािन। “स एष िचातःु ” ौिु तः। दधाित शान।् २.सवषां नाां ूकृ ितभूत े भू​ूभृतौ त लणिवभागािदकं शाथ रेऽािभदिशतम ् इित वाचम।् 4 “दधाित शान ्इित धातःु । सवषां नाां ूकृ ितभूतः भू​ूकृ ितः। धातनु ाम िबयावाचको गणािदपिठतः शिवशेषः। िबया च पूवफलानकूु लापार एव। सवषां च कारकाणाम ् अयोपपये च धातूनां िबयावाचकाीकारात–् माधवीया धातवु िृ ः, ािरकादासशाी (सा०), उपोातः, पृ० ३५। शकिु मः (ितीयः भागः), पृ० ७९०। 4 वाचम, ् पृ० ३८६९। 2

3

55


जयदेविदडा

शाथ रम।् िबयाथ धातःु – शाकटायनः हेमचाचाय। यः शः ु  ं ः भवित– गिसंहः (ज ैनाकरण िबयां भावयित ूितपादयित सः धातस 5 ााता)” इित।

ु ा २. धातस

ु ां १९४३ धातवः धातूनां सािवषये सि िवषां वैमािन। िसाकौम ँये, येष ु च कादयो नाभवि। तेष ु १०१० धातवो ािदगणे, ७२ ु धातवः अदािदगणे, २४ धातवः जहोािदगणे , १४० धातवो िदवािदगणे, ३४ ु धातवः ािदगणे, १५७ संकाः धातवो तदािदगणे, धािदगणे २५ धातवः, १० ु साकाः धातवः तनािदगणे, ६१ धातवः ािदगणे, ४१० धातव चरािदगणे िवे। कािदगणे ूायः ५० धातवः िवे। पािणनीयधातपु ाठे पिठताः १९४३ धातवो धातपु ाठे उपिदादौपदेिशकाः। ‘भूवादयो धातवः’ [पािणिनसूऽम–् ु  ं ा। औपदेिशके ः अितिराः सनादयोऽिप १।३।१] इन ेन भवित एतेषां धातस ादश आितदेिशकधातवः सि। एते सनााः समदु ायाः ‘सनााः धातवः’ ु  ं काः भवि। सनादयः ूयाः– [पािणिनसूऽम–् ३।१।३२] इन ेन धातस ् सकाषोऽथाचारिम-िणङौ तथा। 6 यगाय ईयङ् िणङ् चेित ादशामी सनादयः॥ इित।

जनादनहेगडेवयाणां मते धातपु ाठे ‘ूायः’ २००० धातवः उपिदाः। ु ु ािनदशावसरे ूायः इित िकमथ मुते? समाधान ु इम–् वतः धातस ु पाठः िविभूयोजनं मनिस िनधाय कृ तः ँयते। धातपु ाठे बनां धातूनां पनः ु ां कान पयः यथा– णदु ूेरणे (१४२७) कऽिभूायेऽिप िवषयेऽिन ् कौम ु पाठः। षदॢ िवशरणगवसादन ेष ु (१४२८) इह पाठो फले पर ैपदाथ ः पनः ु ु पाठः। षु िवभागे ः। शदॢ शातन े (१४२९) इिह राथ  एव पनः निकाथ ु पते। एताशं पनःपाठािदकं ु (१२१६) अयं दाहे पिठतः। अथ भेदन े तङथ ः पनः ् ातवः ूायः १७०० भवेयःु । न पिरगिणतं चेत ध ु कौम ु ां यिप संया िसहॐं धातवः िनिदाः, िक ु तावः एव वतः तऽ सि इित त ु नाथ ः। इेके इे इादीिन वचनािन तऽ तऽ ौूये। तेषां 5 6

ु पनिनी, उपोातः, पृ० i. धात ु धातपनिनी, उपोातः– i, ii. 56


ु धातूनामनबिवचारः

धातूनां पायिप ूदँय।े एकाािदपदैः ूायः ीरािममैऽये रितादयः ु ा एव परामृँये। ताशानामिप धातूनां यिद सादानं ािह तऽािप धातस अिधका ादेव। ु ः च आकृ ितगणमपु गते। ु ामिप ादेः, िदवादेः, चरादे अ, कौम िदवादेः अे िलते– “िदवािद ु ािदवदाकृ ितगणः। तेन ीयते ु मृयतीािदिसिः”7 इित। एवमेव चरादावे िलखित– “एवमाोलयित। ूेलयित। िवडयित। अवधीरयित इािद। अे त ु दशगणीपाठो बलम ् इाः। तेनापिठता अिप सौऽलौिककवैिदका बोाः। अपरे त ु नवगणीपाठो बलम ् इाः। तेनापिठतेोऽिप िचाथ िणच।् ‘रामो रामचीकरत’् ु इित यथेाः। चरािद एव बलं िणिजथ  इे। सव पाः ूाचां मे िताः”8 इित। ु े ु धातपु ाठे अूिवाः अिप धातवः सि, ते च अतः कौम ु ेखं पािणिनसताः एव इित िसं भवित। येषां पाठभेदाः सताः तेषाम ु ापिरगणनावसरे संयोजनं न कृ तं कौम ु ाम।् अत एव ‘िसहॐं कृ ािप धातस धातवः’ इित सामाेन उते। पािणनीयधातपु ाठे अनभािवताः धातवोऽिप ु ायाः इयािनदशः े शाय। तात ् िशसताः एव। अतः एव धातस ् ूायोवादः एव एऽ शरणम। अतः एव ीरािमना उते– पाठे ऽथ चागमॅंशाहतामिप मोहतः। न िवः िकं जहीमोऽऽ िकमपु ादहे वयम॥् 9 इित।

३. धातूु काराः

ु  ं काः ःु । धातनु ाम िबयावाचको िबयावािचनो ादयो धातस गणािदपिठतः शिवशेषः। िबया च पूवफलानकूु लो ापार एव सवषा कारकाणामयोपपये कालायोपपये च धातूनां िबयावाचकाीकारात।् िबयावाचकानां धातूनां ूकाराः तऽ तऽ मेष ु िनिदाः। ते च ूकारा अधः े उपाे– सेपण िसाकौमदु ी (तृतीयः भागः), पृ० ३४२। तऽैव, पृ० ४२३-४२४। 9 ु पनिनी, उपोातः– i, ii. धात

7

8

57


जयदेविदडा

३.१. सामाूकारः

िबयावाचकाेत े धातवः सामातया पिवधा पिरके शाकारैः– ३.१.१. औपदेिशकधातवः– पािणनीयधातपु ाठे पिठताः १९९३ धातवो धातपु ाठे उपिदादौपदेिशकाः धातवः उे। एतेषां ‘भूवादयो धातवः’ ु  ं ा िवधीयते। एतेष ु कादयोऽिप [पािणिनसूऽम–् १।३।१] इन ेन धातस अभवि। एते सामाधातव इिप उे। ु ं ३.१.२. आितदेिशकधातवः– सनािदादशूययोजनेन येषां धात ूाोित ते आितदेिशकधातवः। एते सनादयोऽे येषां ते सनााः समदु ायाः ु  ं काः भवि। ‘सनाा धातवः’ [पािणिनसूऽम–् ३।१।३२] इन ेन धातस एते सनाधातवः इिभधीये। ३.१.३. सौऽधातवः– पािणनीयधातपु ाठे न सोऽिप के वलम ् अाायीसूऽपाठे पिठताः धातवः सौऽधातवः इिभधीये। ु ं िनं ते सोपसग३.१.४. सोपसगधातवः– उपसगयोजनेन येषां धात

ु ु , िनणयते इादयः सोपसगधातवः। धातवः इे । िनिनते

३.१.५.

ु धातवः– साारोित, साीभवित, दाभवित, िनपातय

ु धातवः। ूमाकुते इादयः िनपातय

३.२. भोजराजकृ तधातिु वभागः

भोजराजेन ारूकाशे धातोः षकाराः िनिदाः। ते च क. पिरपिठताः, ख. अपिरपिठताः, ग. पिरपिठताऽपिरपिठताः, घ. ूयधातवः, ङ. नामधातवः, च. ूयनामधातवेित। तेष–ु

३.२.१. पिरपिठताः– पािणनीयधातपु ाठे पिठताः भूवादयो धातवः पिरपिठताः

धातवः।

३.२.२. अपिरपिठताः– अपिरपिठताः आोलयतीादयः। ‘बलमेतत ् िनदिशतम’् इित धातपु ाठ बालककथन ेन धातपु ाठे सूऽषे ु वा अिनिदा ु न ूय ु ाः। अनेन ूकाशकृ तः कृ तौ उा आोलयतीादयः, अिप साधे ु ा धातूु कारा धात ु ने ीकत ु शाः इित त ु िनिववादमेव।10 िनपातय 10

् थ िवचारपूवक  ं सा उषाराणी, सणकयोपयोगाय शाबोधमािौ कितपयधातूनाम अ 58


ु धातूनामनबिवचारः

३.२.३. पिरपिठताऽपिरपिठताः– ये धातवः धातपु ाठे ष ु भूवािदष ु न पिठताः,

े वे ाभािवताे पिरपिठताऽपिरपिठताः धातवः ‘ु’ इादयः। पर ु सूऽ ु ं ३.२.४. ूयधातवः– सनािदूयसंयोजनेन येषां सनाानां धात ूाोित ते सनााधातवः ूयधातवेन अिभधीये। ३.२.५. नामधातवः– कािदगणे पािणिनपिठताः ५० धातवः रूकाशमते नामधातवः। ु ो नामिसये, नामो ३.२.६. ूयनामधातवः– येः पिरपिठतधात ु िसये िबािदूया े ते ूयाः नामािन च धातवेित वा धात ूयनामधातवः। यथा होड, ग ीबेादयः।

ु ३.३. पादीितकृ तधातिु वभागः

ु ः अाााम ् अजधात ूयिवधानम ् अवणबमेण ु ः ूयिवधानमपु धाबमेण िबयते अकायमिप तथ ैव। हलेः धात ु िबयतेऽकायमिप तथ ैव। अतो डा० पादीितमहोदयया ु ण ूिबयािनवाहाय पािणनीयधातपु ाठागतानां धातूनां ूिबयाबमानसारे ु ाधधातक ु ूयवामिधकृ  अजधातवः हलधातवेित सावधातक िवभागः कृ तः। ३.३.१. अजधातवः– अजे येषां धातूनां तेऽजधातव इित। सामाशाम ् अचमािौ ैव ूवतत।े अजधातवः– १. आकारााः २. इकारााः ३. ईकारााः ४. उकारााः ५. ऊकारााः ६. ऋकारााः ७. ॠकारााः ८. एजाः इधा िवभाः। ३.३.२. हलधातवः– हले येषां धातूनां ते हलधातव इित। सामाशाम ् अमचमािौ न ूवतत,े पर ु उपधामािौ ैव ूवतत।े हलधातवः– १. अपधाः २. इपधाः ३. उपधाः ४. ऋपधाः ५. िशधातव इित पधा िवभाः।

ु ४. अनबिवचारः

ु ैः पिठताः। नन ु को नाम अनबः। ु पािणिनना धातपु ाठे धातवः सानब ु ण ‘इंावमनबम ु भोिजदीितमतानसारे ’् इित। नागेशमते त ु कारकिवेषणम, ् शोधः, राियसंृतिवापीठम, ् ितपितः, पृ० ४६। 59


जयदेविदडा

ु म ् इित ु ‘इंायोयमनबम ’् इित। उभयोः नागेशमतं यिु य ााकारैः सिवरं ूपितम।् कारणं यिप त इंा न भवित पर ु भािविन काले इंा भिवतीि इंायोयम।् इोपयोः नाि पयायवाचकम।् इंक वण ‘त लोपः’ (१।३।९) इन ेन लोपो भवित।

४.१. धातूनािमंािवधायकािन सूऽािण

इंायाः ूयोजनं सवािप िवते ाकरणशाे। अथािन ् धातपु ाठे ऽपेितािन इदािदशाायाााः एवावगािन, इहोािन ु शात।् धातनु ा योिजताः ‘उदाः पर ैभाषः’ इादीिन त ु सदायानगतोपदे इंाः, तयोजनािन च एवं िविोये। तऽ आदौ इंािवधायकािन सूऽवाितकािन–

् ु ु ४.१.१. उपदेशऽे जननािसक इत (१।३।२) – उपदेशऽे ननािसकोऽिजं ः

ािदित। उपदेश आोारणम।् स च धातपु ाठूाितपिदकपाठौ, सूऽवाितके च। ु एत ैिह शा उपिदँये– एधँ, ध, इादयः। अऽाोऽकारोऽननािसकः। ु ु सूऽकारकृ तः इदानीमयमननािसकपाठः पिरॅः। तेन िह ूिताननािसाः ु ु नािसकानिमथ ु ः। उपदेश े िकम?् अॅ पािणनीयाः, इह गपदे शादेवाधनान ु ु आँ अपः– लािणकमऽाननािसकम ।् अननािसकः िकम?् िचिरणोित। ूयोजनाभावे न कापींा, ‘इदमथाभावािम’् (१।३।३ वा०, १।२।७ वा०) इित वाितकवचनाायते। यथा ‘बथास ् कारकादतराम’् (५।४।४२) इािदना िविहत शसः सकार न लोपः, ूयोजनाभावात।् तादेव बशः, अशः इािदिसिः। ४.१.२. हलम (् १।३।३)– उपदेशऽे ं हिलािदित। अे भव इित अः। उपदेशिवषये कािरके यम–् ु ु ऽू गणोणािदवािलानशासनम धातस ।् आगमूयादेशा उपदेशाः ूकीिताः11 ॥ इित। यथा– शीङ्, कृ ञ, ् धूञ, ् मूष, ् इक,् इण, ् मृङ,् चिङ्, दाप, ् दैप, ् दाण, ् ् पदेशऽे  हलः अन ेन इंा िवधीयते। ओहाक ् इादीनां धातूनाम उ 11

िसाकौमदु ी (ूथमो भागः), बालमनोरमा, पृ० ११। 60


ु धातूनामनबिवचारः

४.१.३. आिदिञ टुडवः (१।३।५)– उपदेश े धातोरााः एते िञटुडवः इतः

भवि। उपदेश े िकम?् िञकारीयित। आिदः िकम?् पटूयित। अि िह पृािदष ु पटशोपदेशः। ु –् ४.१.४. इर इंा वाा (वा० २२६८)– इर इंा ात।् ितर ु ।् घिषर ु –् अघषत ु ।् िशर–् अदशत।् अतत

४.२. इफलम ्

ु “न चारेण ाकरणं लघनोपाये न शाः शाः िवातमु ”् 12 इित ु भावचनात ् लाघवमिप शानशासना अनितसाधारणं ूयोजनिमित ु ं ूयोजनं तऽ येषाम ् िवायते। अऽ शा भवित यऽ ाकरणे लाघवमिप म ु इंया लोपो भवित तेषाम ् अनबानां योजनं धातषु ु पािणिनना िकमथ ् ु ु ु िविहतम। िकं वा धातष िवमानानामनबानां फलम।् शािममां मनिस िनधाय संपे तः इंाफलं िवचायत–े ४.२.१. आिदलम–् ‘आिदत’ (७।२।१६) इन ेन धातोराकारेतो िनायािमणः िनषेधो भवित। यथा– िञिमदा– िमः, िमवान।् िञिदा– िणः, िणवान।् ‘िवभाषा भावािदकमणोः’ (७।२।१७) इन ेन भावे आिदकमिण चािदतो ् धातोवा िनायािमत ािदित। यथा– िममनेन, िमिदतमन ेन। ूिमः, ूमेिदतः। ु ४.२.२. इिदलम–् ‘इिदतो नधातोः’ (३।१।५८) इन ेन इिदतो धातोनमु ् ु ािदित। िमादादचः परः नमागमो भवित। यथा– ुिद– ुते। टुनिद– नित। कुिड– कुिडता। िड– िडतमु ।् विद– वते। िद– ते। ितम।् नम।्

४.२.३. ईिदलम–् ‘ीिदतो िनायाम’् (७।२।१४) इन ेन यतेरीिदत

िनायािम ािदित। यथा– टुओि– शूनः, शूनवान।् ओलजी– लः, लवान।् ओिवजी– िवः, िववान।् उी– उः, उः।

४.२.४. उिदलम–् ‘उिदतो वा’ (७।२।५६) इन ेन उिदतः पर 

इड ् वा ािदित। यथा– शम–ु शिमा, शाा। िदव–ु दीिवा, ूा। बम–ु बिमा, बाा, बा। दम–ु दिमा, दाा। 12

महाभाम, ् पशािकम, ् पृ० २६। 61


जयदेविदडा

४.२.५. ऊिदलम–् ‘रितसूितसूयितधूञिू दतो वा’ (७।२।४४) इन ेन

ु ेड ् वा ािदित। यथा– िषधू– सेा, रादेः ऊिदत पर वलादेराधधातक सेिधता। सेम, ् सेिधतम।् गा– गाढा, गािहता। गाढम ु , ् गािहतमु ।् गपूु – गोा, गोिपता, गोपाियता। ृ– ता, िरता। षूङ–् सोता, सिवता। सोते, सिवते। ४.२.६. ऋिदलम–् ‘नालोिपशाृिदताम’् (७।४।२) इन ेन िणलोिपनः शाेऋिदता उपधाया ॑ो न ारे णौ इित। यथा– मालामाद ् अममालत।् मारतरमात ् अममातरत।् शास–ु अशासत।् बाधृ– अबबाधत।् याचृ– अययाचत।्

ु ु ॢिदतः पर ैपदेष’ु (३।१।५५) इन ेन ४.२.७. ऌिदलम–् ‘पषािद ता

ु तु ादेः ऌिदत पर लेरङ् ात ् पर ैपदेष ु इित। यथा– ँयिकरणपषादे घस ॢ– अघसत।् गम ॢ– अगमत।् सृप ॢ– असृपत।् श– अशकत।् आप ॢ– आपत।् ु अपषत ु ।् शम–ु अशमत।् तु –् अतत ु ।् वृत–ु अवृतत।् पर ैपदेष ु िकम?् पष– अोित, अवि। ४.२.८. एिदलम–् ‘णसजागृिणेिदताम’् (७।२।५) इन ेन  णादेय यतेरिे दत वृिन  ािदडादौ िसिच इित। यथा– मह– अमहीत।् ॅम– अॅमीत।् टुवम– अवमीत।् ण– अणोत।् जागृ– अजागरीत।् य– ऊन– औनयीत।् इल– ऐलयीत।् अद– आदयीत।् छेव योदाहरणम।् भाषाया ु चङ् ात।् औननत ् (मतारे ् ऐिललत।् “येनािदद ् दैपरंु िपनाकी” इित। ि– अयीत।् ओिननत)। ् एिदताम– कटे – अकटीत।् रगे– अरगीत।् हसे– अहसीत।् कखे– अकखत।्

४.२.९. ओिदलम–् ‘ओिदत’ (८।३।४५) इन ेन ओिदतो िनातकार

नकारः ािदित। यथा– ओलःजी– लः, लवान।् ओिवजी– उिः, ु ु उिवान।् ओायी– पीनः। भजो– भः। जो– णः। टुओि– शूनः। ् ् ओहाक– हीनः। ओहाङ्– हानम। ‘ादय ओिदतः’ इित ािदगणसूऽम।् षूङ–् सूनः। दीङ्– दीनः। डीङ्– उीनः। ु चरेऽनलोपे’ (७।४।९३) इन ेन ४.२.१०. अलोपफलम–् ‘सघिन ् ावलोपेऽसित ु चरे णौ यदं त योऽासो लघपर सनीव काय ात ण 62


ु धातूनामनबिवचारः

ु िकम?् अततत।् इित। यथा अचीकरत।् अचीकमत।् अिशौवत।् लघिन ् ् चरे िकम? अहं पपच। परमहणं िकम? के वले चिङ एव मा भूत।् अचकमत।् ् दषत।् णावलोपे साविनषेधः अनलोपे िकम?् अचकथत।् षदमात अ फलम।्

४.२.११. इिरलम–् ‘इिरतो वा’ (३।१।५७) इन ेन इिरतो धातोलेरङ् वा

ात प् र ैपदे परे इित। यथा– िभिदर–् अिभदत, ् अभ ैीत।् िछिदर–् अिदत, ् अैीत।् िशर–् अदशत, ् अिाीत।् पर ैपदे िकम?् अिभ’ अि।

४.२.१२. ञीलम–् ‘ञीतः ः’ (३।२।१८७) इन ेन ञीतो धातोवतम ान े

ः ािदित। यथा– िञिभदा– िभः। िञधृषा– धृः। िञइी– इः। िञिदा– िणः। ् ाद ् ४.२.१३. िलम–् ‘ितोऽथचु ’् (३।३।८९) इन ेन ितो धातोरथचु  ु ु ु भावे इित। यथा– टुवपे –ृ वेपथः। टुओि– यथः। टुमःजो– मथः। टुनिद– नथःु ।

४.२.१४. िलम–् ‘ितः िः’ (३।३।८८) इन ेन ितो धातोः िः ाद ् भावे इित। ‘े मम ् िनम’् (४।४।२०) इित ततो मप।् यथा– डुलभष–् लिीमम।्

४.२.१५. िमलम–् ‘िमतां ॑ः’ (६।४।९१) इन ेन िमतामपु ाधाया ॑ः ाणौ परे। ापयित। यथा– घटयित। थयित। जनयित। शमयित। ु ोदघऽतराम’् (६।४।९३) इन ेन िचपरे णम ु रे च णौ ‘िचणमल िमतामपु ाधायाः दीघ वा ािदित। यथा– अशिम, अशािम। अि, अाि।

४.२.१६.

िषलम–् ‘िषिदािदोऽङ्’ (३।३।१०४) इन ेन िषो

४.२.१७.

ु िङलम–् ‘अनदािङत आन ेपदम ् (१।३।१२) इन ेन

िभदािद ियामङ् ािदित। यथा– जॄष–् जरा। ऽपूष–् ऽपा। मूष–् मा। डुपचष–् पचा। िभदा।

ु त उपदेश े यो िङत ् तदा धातोल ान े आन ेपदं ािदित। अनदाे ु तो धातवो धातपु ाठााताः। यथा– षूङ–् सूत,े सूयते। शीङ्– शेत,े अनदाे िशँये। ु लम–् ‘अनदाे ु त हलादेः’ (३।२।१४१) इन ेन ४.२.१८. अनदाे 63


जयदेविदडा

ु ् ािदित। वृत–ु वतनः। वृध–ु वधनः। ु त हलादेः अकमकाद ् यच अनदाे ु तः िकम?् भिवता। हलादेः िकम?् एिधता। आिदमहणं िकम?् िववणः। अनदाे ु जगु नः। मीमांसनः। अकमकात ि् कम?् विसता, वम।्

४.२.१९.

िञलम–् ‘िरतिञतः कऽिभूाये िबयाफले’ (१।३।७२)

इन ेन िरतेतो िञत धातोरान ेपदं ात ् कतृग ािमिन िबयाफले इित। यथा– यजते, यजित। िरतेतो धातवो धातपु ाठादवगाः। ु द ् धातरु ानेपदी। िरतेद ् उभयपदी। उदाेत ् इदं फिलतम–् अनदाे ु ते ान ् िवहाय अपरे पर ैपदीित। उदाे धातःु धातपु ाठे एव िनिदः। धात के िचत ् िकत, ् िणत, ् िप ँये। तऽ इदाणौ िणतौ। इक,् ओहाक ् च िकतौ। दादैपौ च िपतौ इित। -H-

64


हिरनामामृताकरणे यसंािवमशः िनानमाा*

१.१. उपोातः

ु मे भूयािदित चेे। धमण ैव ख ूपेऽिन ् सवऽिप ूािणनः सखं ु लम।् त च धम मूलं वेदः। संसारे ूवृानां सवासामिप िनरितशयं सखं िवानां मूलं भगवतो िनःासभूताः परमपूताः वेदाः एव। वेद षडेष ु ाकरणं ूधानम।् पािणनीयिशायाम ् अिप तदेव ूितपािदतम–् ‘िशा याणं त ु वेद ु ं ाकरणं ृतम’् 1 इित। ाकरणं ूाितशामूलम।् वेदानां ूितशाखम ् मख ् े ूाितशामाः इित उते। शशां आिौ ये ाकरणमाः आसन त समिधग ाशयं ूितपािदतं वापदीये भतृह िरणा यथा– इदमां पदानं िसिसोपानपवणाम।् इयं सा मोमाणानामिजा राजपितः॥2 इित।  ीमासांषे ु यिप ाय-वैशिे षक-सां-योग-उरमीमासा-पूवम षडािकदशन ेष ु ाकरण नाम न ीकृ तं, तथािप परवितकाले ाकरण िसािनचयः ाकरणदशनपेण भारतीयपररायां ् सौं गृहीतम। महाभाकारः पतिलः कीये महाभाे ाकरण ु ु ूयोजनािन रोहागमलसेहपपम ऽयोदशानषिकूयोजनािन ु च िवशदीकरोित। त मतेन शानामनशासनं त ु ाकरण साात ् ् ूयोजनम। वेदराय ै वावहाराय च ाकरण महती भूिमका वतत े इित वापदीयकारेण ूितपािदतम।् 3 पािणनेः ूाग ् ऊ बहवः ु ावयामासः। ु ूिसवैयाकरणाः तेषां कीयाकरणपरराम तास ु वैवाकरणपररास ु जीवगोािमनः ौीहिरनामामृताकरणम ् अतमम।् बै ोरषोडशशतके भििवमह ौीच ैत िशः पिडतूवरो जीवगोामी ौीहिरनामामृताकरणं िवरच ् कानशैिणकशोधसंान * शोधाऽः, संृतिवभागे, रामकृ िमशन-िववे पािणनीयिशा ४२। वापदीयम १् .११६। 3 तऽैव ११-१७। 1

2


िनानमाा

वैवमनोिषण ाकरणपररामदु भावयत।् अ ाकरण ूारिकोके ष ु ौीहिरनामामृताकरणरचनायाः ूयोजनं िववृतमि। तथा  ं परमानावािः। अ हिरनामामृतौीहिरनामसंकेतािदिभिवंसपूवक ाकरण यसंािवमशः एव मम ूब िवषयः।

१.२. मकतृप िरचयः

ु ौीमागवत दशम लघतोिषणीटीकायां वंशपिरचयः ु आसीत।् वभ जीवगोािमना कै िोकै ः िलिखतः। स वभ पऽः ॅातरौ अमरसोषौ वैेण वदेश महदीयराः सेाह मिपदं ूावौ। च ैतदेव दशनानरं इमौ ौ ॅातरौ मिपदं पिर सव ं च पिर वृावनं ूितवौ। तऽ तौ ौीच ैतदेव िशं ीकृ  वैवधममते दीितौ सौ पसनातनौ इित अिभधीयमानौ संािसपेण ु ऽु ः जीवगोामी न ैकान ् जीवनमितवािहतवौ। तयोः पसनातनयोः भात ु ं कृ तवान।् मान ि् वरच वैवसािहं ससमृ

१.३. मपिरचयः

मेऽिन ् चतरु शीितः ोकाः िनविधकै कशतािधकिऽसहॐं (३१९२) सूऽािण, स ूकरणािन च िवराजे। तािन ूकरणािन तावत ् बमशः १. संासिूकरणम, ् २. िवपु दूकरणम, ् ३. आातूकरणम, ् ४. कारकूकरणम, ् ५. कृ दूकरणम, ् ६. समासूकरणम, ् ७. तितूकरणेित।

२.१. यम ्

भगवता जीवगोािमना यसंािवधायकं सूऽ ं कृ तं- ‘तदािदये यम’् (हिरनामामृताकरणसूऽम ्३८) इित। वृौ तेन िलिखतं– ‘यो वण िनिदँयते, तदािदये वाे य-शो देयः, यथा– अयम, ् इयम ् इािद। अ ु । अवणः लीनारायणवािचागवामता तो िह यमाः पपराणे इािद च ूाचाम।् अकार इािद च पािणनेः’ इित। वणबमािधकारे पिठते यसंािवधायके अिन ् सऽू े पदयं िवते। तदािदये इित सेकवचनां पदम।् यम ्इित ूथमैकचनां पदम।् षिधसूऽषे ु संासूऽिमदम।् सूऽा संापदं यम।् संिपदं तदािदये इित। तेन सूऽाथ ः जायते– तदािदयवां यसंकं भवित। यसंा के वलं रवणानामेव भवित इित वं न त ु नानां, न ेष ु यसंायाः ूयोगाभावात।् पािणनीयाकरणे त ु यसंासमाना कािचत ् 66


हिरनामामृताकरणे यसंािवमशः

संा न ँयते तऽ ूयोजनाभावात।् तऽ ूयोजनाभावे कारणं माहेरािण सूऽािण। तेष ु सूऽषे ु दीघरवणानां पाठो नाि। महणकसूऽबलात4् एके न ैव रपाठे न ॑दीघ ुतानां महणं भवित। हिरनामामृताकरणे  ुत ूिबयायां ूयोगः न ँयते इित ु महापषसं ािववरणावसरे अािभः दिशतम।् तेन ूिबयायां िचत ् ॑दीघयोः वणयोः महणम ् अपेितं तऽ यसंायाः ूयोगः िबयते। इदं काय पािणनीये ते अणिु दवण चाूय (पािणनीयसूऽम ् १.१.६९) े िबयते। अन ेन सूऽण े अिप सवणयोः योः महणम ् एव इित महणकसूऽण िबयते। तेन इयं संा अिप महणकसंा इित वयं वुम ् उहामहे। यशः लीनारायणवाची। तेन यश भगवािचात ् तऽ िसासाात ् च यसंािवधानं​ं साथ कम।् यसंायाः ूयोगः ऽयोिवंशितसूऽषे ु वतत।े तािन यथा– ऋय-ऌययोरेकाकं वाम (् ह.सू.5 ४७) अयिमये ए (ह.सू. ४८) उये ओ (ह.सू. ५०) ऋये अर ्(ह.सू. ५२) ऌये अल ् (ह.सू. ५३) ् िपलः, ु नादिनन क उयमहगहेु ो न ेट ् सिन, ईशसमीपािज ईशा, मृजने ि त के िचत (् ह.सू. ८१५) ७. अय ई िन (ह.सू. ८७९) ८. ओयावावौ ूय-ये (ह.सू. ८८०) ् ९. शप-ँयाां शतनु मु ई् -ूये, शेषाया ु वा (ह.सू. १२४३) ु नाां यत (् ह.सू. १३९२) १०. ऋयिवज ११. उयाणयदावँयते (ह.सू. १३९६) १२. अनपेु ायिधजिपां, वा नहसाां समपु िविन यमः, न ेगद-नद-पठ-न ेः (ह.सू. १६४५)

१. २. ३. ४. ५. ६.

4 5

् वण चाूयः (पािणनीयसूऽम १् .१.६९)। अणिु दत स हिरनामामृताकरणसूऽम।् 67


िनानमाा

१३. १४. १५. १६. १७. १८. १९. २०.

न िदव उराम उयविजतसवरे (ह.सू. १७७६) अय हर एवेऽनवधारणे (ह.सू. १९८८) औपे त ु िनयोगेऽयहरः ात (् ह.सू. १९८९) अय िमिला वृीः ऋते तृतीयासमासे (ह.सू. १९९२) अ-इय हरः (ह.सू. २११४) उय गोिवो, न त ु धातोन  च ीयूये (ह.सू. २११६) उय हरो ढरामे, न त ु किुपाोः (ह.सू. २११७) अय-माां तवाां िव-ु दासा मतोम वो, न त ु यवादेः (ह.सू. २१२३) २१. ूाक ् बीतारामः, उयगवािदो यरामः (ह.सू. २७७१) २२. लोपोऽसवरे ािप ािप पूवप द च अूयथ ैवे उया इल च (ह.सू. ३१०६) २३. अय वावीरामः, अ िऽिवबमः (ह.सू. ३१८६) इित।

२.२. यमः

ौीवैवसदाये यमः ूिसः। तिन ् सदाये अिप मोऽयं ु पपराणाग त इेव ूिसिः इित सादाियका आचते। िक ु स मः ु मयगु लं ु सित मिु ितेष ु पपराणमे ष ु न लते इिप तम।् वतः यमनाा ूिसम।् इदं मयगु लं लाः नारायण च ूपिपरम।् मयोः शरीरं िह “ौीमारायणचरणौ शरणं ूपे”, “ौीमते नारायणाय नमः।” ौीसदाये िह रहऽयं ूिसम।् भगवतः नारायण सगु ंु रहं िऽष ु मेष ु िनबम ् अि इित िह सदायः। तेष ु च ूथमः ितमः। ‘ॐ नमो नारायणाय’ इित अार म ितम6 इित ूिसिः। ततः यमः। ततः चरममः। स च ौीमगवीताया अादशााय षितमः सवधमान ् पिरेािदः ोक एव। एतेषां माणां गूढाथ गिभतादेव इमे रहमा इित कते। तऽ यमः िौयाः नारायण च ूपिपरः। इदं मयु मं यं भगवता नारायणेन िौय ै उपिदं िौया च यं िवेनाय उपिदं, िवेना ु नाारापरनामधेय ैः मधरकिविभः मोपदेशः ूा इित सदायिवदो वदि। 6

ित-शः ि​िवडभाषीयः। त ौीः इथ ः 68


हिरनामामृताकरणे यसंािवमशः

अिन ् मे ौ भागौ। तऽ ूथमभागेन उपायः उते ितीये च भागे उपेयः उते। उपेयः भगवान ् ौीमारायणः। उपाय भगवतः ौीमतः नारायण ूपिः। ूपिशः शरणागितवाचकः। अऽ भगवरणागा एव मोः सवित इित सदायः। अऽ मोः नाम भगवै यम।् ितीयवाे नमः-शेन ‘भगवतः अहम’् इित उते। एतेन एव कै यम ्उं भवित। एवं च ौीमते नारायणाय नम इित वाेन ौीमतः भगवतः कै य साधक ूाम ्उपेयम ्इित ीकृ तं भवित। ूथमवाेन ौीमतः भगवतः शरणागितः उपायपः इित कते। इयं च ूपिः पाा।7 तथािह– आनकूु  सः ूाितकू  वजनम।् रितीित िवासो गोृवरणं तथा॥ आिनेपकाप ये षिधा शरणागितः॥8 यिप अऽ षािम ् एव शरणागतेः उते तथािप आिनेपः अी अािन च आिनेप अेन ीकृ तािन। तेन आिनेप एव शरणागितः आनकूु सादीिन च त अािन इित िवं भवित। शरणागितरेव ूपिासािदिभः शैते। तथा च– िनेपापरपयायः ासः पासंयतु ः। ु शरणागितिरिप॥9 सासाग इः पाराऽराया ितीयािधकारे अिप वेदादेिशकचरण ैः ु स ु िं भगवारायणोपासनिवषये नारायणम ाित– ृ ु येन तिवरण ैः ूप ूभमीरम ।् िनि िचरमाानं तादाे कृ ती भवेत॥् अऽ ूथमवाेन ईशः पाासः ूपपरपयाय उते। एवमिन ् मये उपायोपेयौ उौ। उपायोपेयिनपकतया मोऽयं यम इ् ित संायते। ु रहऽये ितीयानापः अिप भवित। मोऽयं पनः भगवदानकूु  सः, भगवाितकू  वजन,ं भगवान ् एव रिित– नाो रित ं ु समथ  इित ॄाायेन भगवित महािवासः, भगवतः गोृने रकेन वरणम, ् आिकापरपयाय ं काप यम इ् ित पाािन शरणागतेः 8 ु संिहता ३७/२८-२९ अिहब 9 लीते १७.७४ 7

69


िनानमाा

ु एताां माां ौीमतः भगवतः नारायण एव शरणं ीिबयते पन ् ारायण एव उिते। तेन इदम अ ् िप ं ायते यत न ् ूाेन च ौीमान न के वल नारायण उपायं न वा के वल नारायण उपेयम।् ौीसिहतो नारायण एव शरणागतं ऽायते ौीसिहत एव नारायण कै यािदलणं सामीम इ् ं भवित। तेन मोऽयं भगवतः नारायण िौया ारकतया अयं मः लाः नारायण च वाचको भवित। तदेव जीवगोािमपादैरिप उते, ु लीनारायणवािचाद ् भगवामता, तो िह यमाः पपराणे इित। ु लीनारायणवािचं पपराणमू लं चा म ौीजीवगोािमपादैरिप ीकृ तात ् ौीसदायूिसो यम एवाऽ यमेन उते इित मामहे। गौडीयवैवसदाये लीसिहत एव नारायण आरा इित बधा िवचािरतमि। ौीजीवगोािमनः ौीौीराधाकृ ाचनदीिपकामे अिन ् ् ियते– िवषये िवरेण िवचारः वतत।े तऽ हयशीष पाराऽवचनम उ न िवनु ा िवना देवी न हिरः पजां िवना। िन ैव सा जगाता िवःु ौीरनपाियनी। ु था ौीहाियनी॥ यथा सवगतो िव एवं च लीसिहतो नारायणः यथा भवित तथा एव िमथ एकाकाः वणाः यशेन गृते इित यसंाया वैिशम ् अते। िक ु यमः ु पपराणे वतत े इित ौीजीवगोािमपादैरिप सााद ् उािरतम।् िक ु ु ु ु अयं मः पपराण मिु ितपके ष ु न ूा इित उमेवाािभः। पन ौीसदायूिसाद ् यमाद ् अयं िभो गौडीयसदायगतो यम इित ीकृ तं चेदिप स मः क इित त ु अेमेव।

३.०. उपसंितः

िवमानास ु बीष ु ाकरणपररास ु ितािप जीवगोािमना नवीनेयं पररा िकमथा समारा, कथ नूतनयानया पररया वैयाकरणराााः ढीकृ ताः, इमे त ु महिचारयोयाः िवषयाः। ताा सगयनं े करणीयिमित िधया ूबिवषयेन मोऽयं ीकृ त इित। एवं संपे ण हिरनामामृताकरण यसंािवमशः कृ त इित िशवम।् -H70


ु लकाराणां शििवमशः जयकृ ानसारं उपोातः

िवपु दपालः*

सिप बिवधेष ु पिरवतन ेष ु चािप संृतभाषायाः न कदािप पिरवतन ं जायते। यतो िह अ हेतःु भवित ाकरणशाम।् तिन ् च ाकरणशाे ु ीत” इित। त पदं सबितङाां ु मिु निभः ूोम–् “अपदं नाूय िनिमतम।् ् ु सपु -ूाहारूयः य ूाितपिदक अे भवित, तत ् सबं पदम।् ् ु यथा– रामः इित सबं पदम। यतो िह राम इित ूाितपिदक अे सपु -् ु ूाहारः सूयो िवते। िताहारूयः य धातोः अे िवते, ् तत ् ितङं पदम।् यथा– पचित इित ितङं पदम।् यतो िह पच-धातोः अे ् ् िताहारितप-ूयः िवते। त ितङं पदं लकारघिटतम भवित। ् मूलतः लकारः ििवधः, िटत-िङे दात।् ते च िटंकाः– लट ्, िलट ्, ट ्, लृट ्, लेट ्, लोट ् चेित षिधः। ते च िङंकाः– लङ्, िलङ्, ङ्, लृङ ् चेित चतिु वधः। एवाह दशिवधः लकारो भवित। तकाराणां कुऽ शिः ु इित िवषये िवषां वैमं दरीँयते। ूकृ तशोधपऽेऽिन ् जयकृ ानसारं लकाराणां कुऽ कुऽ शिः, ायरीा तकारघिटतवाानां शाबोधः बमशः ूितपाते। ु ु तऽ चादौ जयकृ ानसारं षिधलकाराणां शििनपणम ् िबयते। पन ायरीा िटकारघिटतवाानां शाबोध बमशः ूितपाते।

लट ्-लकारः

तकालारः पिडतः जयकृ शमा शाथ सारमरीमे दशिवधानां लकाराणामथ िनपणं चकार। तऽ आदौ लट ्-लकार अथ िनपयामास। तथािह ूोम–् “तऽ लटो वतमानमथ ः”1 इित। अथात ् लटः वतमानमथ भवित। इदं मतमिप पािणिनसतं िवते। तऽ ूमाणम ् शाम–् वतमान े लट ् (पा.सू.– ३-२-१२३) इित। सूऽााथ ः– वतमानाथ लट ्-लकारः भवित। अऽ लट ्-लकार वतमानमथ ः। तऽािप लट ्-लकारादीनां ् कानशैिणकशोधसंान * शोधाऽः, संृतिवभागे, रामकृ िमशन-िववे 1

शाथ सारमरी, पृ.– २५।


िवपु दपालः

सामािवशेभेदने ििवधः अथ ः। लादेश एकािदसंािवशेषः,  मातरकारकधाथ िवशेषः इेत े लडादीनां सामााथाः। सवष ु लकारेष ु कतृक एतेषाम ् अथानां िवमानात ् साधारणाथ ेन पिरगयते। पर ु वतमानम ् इित अथ ः असाधारणः। यतो िह के वलं लट ्-लकारे िवमानात।् तात म् कता ् ना ु वतमानिमित िवशेाथ ूाह। सामााथ म अ

अऽ िनष ः

िनषऽयमऽ– लट ्-लकार वतमानम ् अथ ः भवित। न के वलं वतमानमथ भवित, अिप त ु लटः एकािदसंा, कृ ितः, फलाथ भवित।

शाबोधः

च ैऽः तडुलं पचित इित लट ्-लकारे वाूयोगः। च ैऽ स ु तडुल अम ् पच ् ित इेतािन षड ् पदािन सि। अऽ तडुलपदेन तडुलपदाथपिितः। ितीयया कमतापफलोपिितः। तऽ कम े तडुलपदाथ  वृिसेन अयः भवित। तेन तडुलवृिकमिमित बोधः। पच-धातनु ा पाकोपिितः। पाको नाम िविनकूु लापारः। तऽ पाके अनकूु लसेन ताशकमताया अयः भवित। तेन तडुलवृिकमतानकूु लपाक इित बोधः। लडथ वतमानकालः, कृ ितः, एकसंा च इित। तऽ वतमानकाल कृ तौ ु अवेसेनायो भवित। पन कृ तौ ापार अनकूु लसेन ् ैऽपदाथपिितः जायते। कृ ते आौयसेन अयः भवित। च ैऽपदात च च ैऽे अयः भवित। एकसंाया अिप च ैऽे अयो भवित। तेन तडुलवृिकमतानकूु लपाकानकूु लवतमानकािलककृ ाौयः एकवान ् च ैऽ इित शाबोधः।

िलट ्-लकारः

रामः वनं जगाम इऽ िलट ्-लकार ूयोगः वतत।े िललकार कोऽथ ः इित िजासायां समाधे मकता जयकृ शमा– “िलटः वुः परोम, ् अतीत”2 इित। अथात ् िलटः वुः परोम, ् अतीताथ ः भवित। एव जयकृ  मतिमदं पािणिनसतमेव िवते। तऽ ूमाणं 2

शाथ सारमरी, पृ.– ६५॥ 72


ु लकाराणां शििवमशः जयकृ ानसारं

शाम–् परोे िलट ् (पा.सू.– ३/२/११५) इित। सूऽाायमथ ः– ु परोभूतानतनाथ िलट ् ात।् अथात ् वैयाकरणानसारं िलट ्-लकार भूतानतनम, ् परोाथ ः भवित। तऽ परों नाम िकम।् परोिवषये शाकाराणां मतािन िभािन िभािन सि। तथािह के चन वदि परों त ु वष शतवृिम।् के िचद ् वदि परों वष सहवृिम।् के िचदि हवृिं हवृिम।् के िचदि कुकटािरतम।् िक ु नेत े पाः िसाभूताः तिह सवसतं परों िकिमित चेते ूयोुिरियागोचरं परोिमेव लणं सवसतं वतत।े अत एव सवः ूायिरदमेव लणं ूोम।् तथािह– परों िकिमित िजासायां कौडभो वदित– “परों च साारोमीेताशिवषयताशािलानािवषयम”् 3 इित। नागेशभोऽिप वदित– “परों च साारोमीेताशिवषयताशािलानािवषयम”् 4 ु षायामिप ूों नागेशभेन “एवं इित। एवं वैयाकरणिसालघमू ु ् भूतानतनपरोाथ कािट ्। पपाचेािदतो बोधे तिषयसेहानदयाद ् भूतादेिरवानतनादेरिप बोधिवषयम। साारोमीेताशिवषयताशािलानं ानिनमपरोम।् तिषयं चाथ िनम।् तिं च परोम”् 5 इित। परों नाम चरु ादीियाणामिवषयम, ् सााारिभिवषयम व् ा। अथात ् चरु ादीियेण िवषय सााारः यऽ न भवित तऽ िलट ्-लकार ूयोगः। अऽ एतदिप ममि यत ् अतीतकालः अतनानतनभेदने ििवधः। तात ् अनतनातीतं परो िलट ्-लकाराथ ः। अऽ मनिस शा समदु िे त यत ् परों नाम ापारिविशकतःु चरु ादीियेण ु िवषय साााराभावम।् उमपषूयोगे त ु ापारिविशकऽा सह ् िवषय सााारवशात िलट ्-लकार ूयोगः तऽ कथम।् अऽ समाधानं ूदीयते यत ् िचासात ् िलट ्-लकार ूयोगः। तेन िचासात ् साारोमीािदानािवषयं सवित।

वैयाकरणभूषणसारः, पृ.– १२६। ु पृ.– १२५। परमलघूमषा, 5 ु षा, पृ.– ८५३। वैयाकरणिसालघमू 3

4

73


िवपु दपालः

अऽ िनष ः

िनषऽयमऽ– िललकार अतीतम, ् वुः परोिमित अथ ु भवित। परोे िलट ् इित पािणिनशामिप इदं मतं समथ यित। वैयाकरणानसारं िलटः अनतनम, ् परोम, ् अतीताथ ः भवित।

शाबोधः

रामः वनं जगाम इित िलट ्-लकारे वाूयोगः। राम, स,ु वन, अम, ् गम, ् िलट ् इेतािन षड ् पदािन सि। वनपदात ् वनपदाथपिितः जायते। तऽ अमथ कमं वतत।े तऽ कम े ूाितपिदकाथ  वन वृिसेन अयः। तेन वनवृिकमिमित बोधः। गधातोः गमनमथ ः। तऽ गमन े ताशकम अनकूु लसेन अयः। तेन ् रिलटः अनतनम, ् परोम, ् वनवृिकमतानकूु लगमनम।् गम-धातू अतीतम, ् कृ िताथ भवित। ापार कृ तौ अनकूु लसेन अयः। तेन वनवृिकमतानकूु लगमनानकूु लकृ ितः इित बोधः। एव कृ तौ एव च िलडथ  भूत अनतन परो चायः। रामपदात ् रामपदाथपिितः जायते। ताशकृ ते ूथमााथ रामे आौयसेन अयः। एकसंाया अिप रामे अयो भवित। तेन वनवृिकमतानकूु लगमनानकूु लानतनातीतपरोकृ ाौयः एकवान ् रामः इित शाबोधः।

ट ्-लकारः

शाथ सारमरीनामकमे जयकृ शमा ट ्-लकार अथ ूाह– “लृटोः भिवम ् अथ ः”6 इित। अथात ् टः भिवमथ भवित। इदं मतं पािणिनसतमेव िवते। अऽ ूमाणभूत ं शाम–् अनतन े ट ् (पा.सू.– ु त।े ३/३/१५) इित। भिवित गादयः इतः भिवित इित पदम ् अनवत सूऽााथ ः– भिवनतन े अथ ट ् भवित। अऽािप भिवं ििवधम ् अतनानतनभेदने । अनतने भिवित अथ ट ्-लकार ूयोगः भवित। अऽ िकं नाम अनतनम।् अऽ समाधीयते– अतनिभः कालः अनतनो भवित। अथात ् अतनिभकालिमित। अऽ िकं नाम अतनम।् अऽ 6

शाथ सारमरी, पृ.– ६५। 74


ु लकाराणां शििवमशः जयकृ ानसारं

ऽ  भाे कै यटः ूाह– “अतीतराऽेरयामेन आगािमराऽेरायामेन सिहतो ु िमित सूऽभाेऽिप ूों वतत–े िदवसः अतनः”7 । एवं कालोपसजन े च त “अतीतायाः राऽेः पाधनागािमाः पूवाधन सिहतो िदवसोऽतनः“8 । एतालिभकालः अनतनकाल इित भावः। नागेशभेनािप ूोम–् “अतीतराऽेः पाऽधन, आगािमाः पूवाऽन च सिहतः कालः अतनः, तिः अनतनः”9 । एवं समेषां वैयाकरणानां मते अनतनं समानमेव ् शासतं िवते। वतत।े इदमेव लणम अ

अऽ िनष ः

ु िनषऽयमऽ– जयकृ ानसारं ट ्-लकार अथ ः भिवम।् ् अनतनम, ् भिवाथ ः। वत ु ु जयकृ ािप ु वैयाकरणानसारम मतिमदमेव। लकारूयोगे भिवतः ूाधाात त् े खः कृ तः।

शाबोधः

् म ् ट् च ैऽो मामं गा इित ट ्-लकारे वाूयोगः। च ैऽ स ु माम अम ग इेतािन षड ् पदािन सि। तऽ मामपदात ् मामपदाथपिितः जायते। तरितीयया कमोपिितः जायते। तऽ कम े वृिसेन ् नु ा माम अयः। तेन मामवृिकमिमित शाबोधः। गम-धात गमनोपिितः जायते। तरटः भिवम, ् अनतनम, ् कृ िताथ िवते। ताशकमताया अनकूु लसेन गमन े अयो भवित। तेन मामवृिकमतानकूु लगमनम ् इित बोधः। ताशगमन च ितङथ कृ तौ अनकूु लसेनायः। कृ तौ एव च डथ  भािव अनतनायः। तेन मामवृिकमतानकूु लगमनानकूु लानतनभािवकािलककृ ितः इित बोधः। ितङथ कृ ते आौयसेन ूथमााथ च ैऽे अयः। एकसंाया अिप च ैऽे अयो भवित। तेन मामवृिकमतानकूु लगमनानकूु लानतन-भािवकािलककृ ाौयः एकवान ् च ैऽः इित शाबोधः। महाभाम (् ूदीपोोतटीकोपेतम),् पृ.–१६८। महाभाम (् ूदीपोोतटीकोपेतम),् पृ.– १६८। 9 ु षा (वंशीटीकायतु म),् पृ.– १५५-१५६। परमलघू

7

8

75


िवपु दपालः

लृट ्-लकारः

भिवित, गिमित इािदलृलकारघिटतूयोगः भूयशः दरीँयते। अतः लृटः कोऽथ ः इित िजासा भवेव। अतः समाधे मकारः- “ लृटोः भिवम ् अथ ः”10 इित। अथात ् लृटः भिवम ् अथ ः भवित। जयकृ मतं पािणिनसतं िवते। अऽ ूमाणभूत ं शाम–् लृट ् शेष े च ् िवित गादयः इात ्सऽू ात ् (पा.सू.– ३/३/१३) इित। शाे अिन भ ् नवत ् ऽू ात ् ु त।े तमु ु वल ु ौ िबयाथायां िबयायाम इ् ात स भिवित इित पदम अ ् वत ु त।े तेन सूऽााथ ः– िबयाथायां िबयायां िबयाथायां िबयायािमित पदम अन सामसा भिवित अथ लृट ् लकारः ात।् मकता जयकृ शमािप ् ल ् ृ लकार भिवित अथ भवित ूयोगः। अथात भिवामाे ् ूोवान यत अथ लृट ्-लकारः भवित।

िनष ः

् थ ः भवित। ु लृटः लकार भिवम अ िनषऽयमऽ– जयकृ ानसारं ु वैयाकरणानसारं न के वलं भिवम ् अथ ः, अिप त ु िबयाथा िबया अथ ः। अऽािप लृिट भिवतः ूाधाात त् े खः कृ तः मकारेण।

शाबोधः

च ैऽः तडुलं पित इऽ लृलकारे वाूयोगो भवित। च ैऽ स ु तडुल अम ् पच ् लृट ् इेतािन षड ् पदािन सि। तडुलपदेन तडुलपदाथपिितः। ितीयया कमतापफलोपिितः। तडुलपदाथ  ् नु ा कम े अयः वृिसेन। तेन तडुलवृिकमिमित। पच-धात पाकोपिितः। लृडथ भिवालः, कृ िताथ भवित। पाको नाम िविनकूु लापारः। पाके अनकूु लसेन ताशकमतायाः अयः। तेन तडुलवृिकमतानकूु लपाक इित। ताशपाक अनकूु लसेन कृ तावयो भवित। त च भिवाल कृ तौ अयः। तेन तडुलवृिकमतानकूु लपाकानकूु लभिवािलककृ ितः इित बोधः। च ैऽपदात ् च ैऽपदाथपिितः जायते। कृ ते आौयसेन च ैऽे अयः। 10

शाथ सारमरी, पृ.– ६५। 76


ु लकाराणां शििवमशः जयकृ ानसारं

एकसंाया अिप च ैऽे अयो भवित। तेन तडुलवृिकमतानकूु लपाकानकूु ल् ैऽ इित शाबोधः। भिवािलककृ ाौयः एकवान च

लेट ्-लकारः

् कता लौिककसािहनभिस लेलकार ूयोगः न ैव ँयते। तात म न ैव लेलकारिवषये िकमिप अकथयत।् िलङथ लेट ् (पा.सू.– ३/३/१६१) ु ते। अथात ् छिस नाम वेद े इेनन छिस िलङथ एव लेलकारः ूय ु ते। िविधिनमणामणाधीसूाथ न ेष ु िलङ् िलङथ लेट ्-लकारः ूय ु न िविधिनमणािदथष ु ु (पा.सू.– ३/३/१६१) इित पािणनीयानशासनान गु ये एव िविधिलङ्-लकारः भवित। एथष ु अिप लेट ्-लकार वेद े ूयोगो भवित। ूिबयायामिप लत ् लेट ्-लकारः वतत।े िवशेष ु लेट ्-लकारे अडाटौ भवतः। यथा– लट ्-लकारे भवित इित ूयोगः, लेट ्-लकारे त ु भवाित इित ूयोगः। तात ्लेट ्-लकार अलौिकके जगित अूयोगात ्लौिककाकरणािदष ु अ लकार ूयोगाभावात न् तावत ि् वरेण आलोते।

लोट ्-लकारः

जयकृ शमा लोटः अथ माह– “लोटः भिवम, ् आशीः, ूेरणा च”11 इित। अथात ् लोटः भिवम, ् आशीः, ूेरणा चाथ भवित। पूवपाठे भिविवषये िवरेण चिचतम।् आशीः नाम शभु िचनम।् ूेरणा नाम ु ूवनम।् वैयाकरणानसारं लोटः भिवम ् इथ न ैव िवते। लोट ् च (पा.सू.– ३/३/१६२) इित शाे िविधिनमणामणाधीसंूूाथ न ेष ु िलङ् ु त।े अतो इात ् सूऽात ् िविधिनमणामणाधीसंूूाथ न ेष ु इनवत लोलकारािप िवादय एवाथाः सि। तथािह ूों वृौ दीितेन– ु कं सूऽ ं वतत े आिशिष िललोटौ “िवािदथष ु धातोलट ् ात”् 12 इित। पनरे (पा.सू.– ३/३/१६१) एवं च िललोटोः आशीरथ वतत।े एव आिशिष िललोटौ (पा.सू.– ३/३/१६१) इित पािणनीयशासामात ् आशीरथ लोट ्-लकारः भवित। अतः लोटः भिवम, ् आशीः, ूवन ेेतऽे थाः सि। 11 12

शाथ सारमरी, पृ.– ६५। िसाकौमदु ी, पृ.– ३२। 77


िवपु दपालः

िनष ः

ु िनषऽयमऽ– जयकृ ानसारं लोडथ ः भवित आशीः, ूेरणा, ् आशीः, िवादयः लोडथ ः भवित। पर ु ु भिवम।् वैयाकरणानसारम वैयाकरणमते त ु लोडथ ः भिवमथ नाि। कालसामामेव लोडथ ः भवित।

शाबोधः

च ैऽः मामं गत ु इित लोट ्-लकारे वाूयोगः। च ैऽ स ु माम अम ् गम ् लोट ् इित एतािन षड ् पदािन सि। मामपदात ् मामपदाथपिितः जायते। ितीयया कमपफलोपिितः जायते। तेन माम कम े वृिसेन अयो भवित। तेन मामवृिकमिमित बोधः। गम-् धातोः गमनम ् अथ ः। तरितङ िविधं भिवम, ् कृ िताथ भवित। तऽ गमन े मामवृिकम अनकूु लसेन अयो भवित। तेन मामवृिकमतानकूु लगमनम ् इित बोधः। ताशगमन अनकूु लसेन कृ तौ अयो भवित। एव िविधम, ् भिवमिप कृ तौ अेित। तेन मामवृिकमतानकूु लगमनानकूु लभिवािलकिविधमूलककृ ितः इित बोधः। च ैऽपदात ् च ैऽपदाथपिितः जायते। ताशकृ तेः आौयसेन च ैऽ अेित। एकसंाया अिप च ैऽे अयो भवित। मामवृिकमतानकूु लगमनानकूु लभिवािलकिविधमूलककृ ाौयः एकवान ् च ैऽः इित शाबोधः। ् वणिया सित िङत-लकाराणाथ ् ् िटत-लकारान िनपियत ं ु ूयतते। ् िङत-लकार ु पिवधः। ते च लङ्, िलङ्, ङ्, लृङ ् इित मूलतः चतिु वधः। ु ििवधः। आशीिलङ ् िविधिलङ् चेित भेदात।् एव आह िलङ्-लकारः पनः ् कारः पिवधः। एव अधः एतेषामेकैकशः अथ िनपणं िवधाते। िङत ल

लङ-् लकारः

अभवत, ् अगत ् इािदललकारघिटतवाूयोगः संृतवाये दरीँयते। लङोऽथ ः कः इित ूे जयकृ शमणा समाधीयते– लङोरतीतम”् 13 इित। अथात ् लङः अथ ः अतीतम।् इदं मतं पािणिनसतमेव िवते। अऽ ूमाणं शाम–् अनतन े लङ् (पा.सू.– 13

शाथ सारमरी, पृ.– ६५। 78


ु लकाराणां शििवमशः जयकृ ानसारं

ु त।े ३/२/११) इित। ूकृ तशाे भूत,े धातोः इित पदयम ् अनवत ु सूऽाायमथ ः– अनतनभूताथ लङ् ात।् अतः ूकृ तसूऽानसारं ु वैयाकरणनये लङः अतीतम, ् अनतनाथ यं िवलसित। मकऽनसारं ् थ ः। लङः अतीतम अ

िनष ः

् थ ः। वैयाकरणानसारं ु लङः अतीतम अ ु िनषऽयमऽ– जयकृ ानसारं लङः अतीतम, ् अनतनाथ ः भवित। अतः ूला उभयोः मते वैलयं ँयते। िक ु सूा िवचारे िबयमाणे त ु नाि उभयोः मते वैलयम।् यतो िह मकतृन येऽिप न के वलं लङः अतीतमथ ः, अिप त ु अनतनमिप अथ िवते। पर ु लङः अतीताथ  ूाधाात ् ते खः कृ तः मकारेण।

शाबोधः

यथा– च ैऽः मामम ् अगत ् इित वाम।् अऽ च ैऽ स ु माम अम ् गम ् लोट ् इेतािन षड ् पदािन सि। मामपदात ् मामाथपिितः जायते। तरितीयया कमोपिितः जायते। तऽ कम े माम वृिसेनायः। तेन मामवृिकमिमित इित बोधः। गधातोः गमनम ् इथ ः। तरलङः अनतनातीतं कृ ितः एकसंा चाथ भवित। ताशकमतायाः अनकूु लसेन गमन े अयः भवित। तेन मामवृिकमानकूु लगमनम ् इित बोधः। ताशगमन अनकूु लसेन कृ तौ अयो भवित। एव तऽ कृ तौ अनतनातीतािप अयो भवित। तेन मामवृिकमतानूकूलगमनानकूु लानतनातीतकािलककृ ितः इित बोधः। च ैऽपदात ् च ैऽपदाथपिितः जायते। कृ ते आौयतासेन च ैऽे अयो भवित। एकसंायाः अिप च ैऽे अयो भवित। तेन मामवृिकमतानूकूलगमनानकूु लानतनातीतकािलककृ ाौयः एकवान ् च ैऽः इित शाबोधः।

िलङ-् लकारः

िलङ् ििवधः। िविधिलङ् आशीिलङ ् चेित। िविधलङः अथ ूाह

79


िवपु दपालः

जयकृ शमा– “िविधिलङो भिवम, ् िविधः, सावना च”14 इित। भिवाललणं त ु पूवपाठे िवरेण चिचत ं िवते। िविधः नाम कः ु वदित– भवान ् पकं ु इित चेते कतोपदेशः। यथा– िशं गः ु छाऽजीवन े पकपठनं ु पठे त ् इे कतम।् कत त उपदेशः एव ् िविधपदवाः। सावना नाम फलकनम।् अथात िनितफलकनाभावे ऽिप ु काय वी फल अनमानमे व फलकनम।् यथा– परीायाः कृ ते कित ् ् तथा ु ब पिरौमं करोित। ती कित ् कथयित अयं सक ् फलं ूायात ् िविधिलङ् ु चोवाात ् िनितफलाभावेऽिप किचत ् फल अनमानात ु ते। मतिमदं पािणिनसतमेव िवते। अऽ ूमाणभूत ं शां िह– ूय िविधिनमणामणाधीसंूूाथ न ेष ु िलङ् (पा.सू.– ३/३/१६१) इित। ु ते। तेन वैयाकरणानसारं ु सूऽााथ ः– िवािदेव अथष ु िलङ्-लकारः ूय िलङः िवादयः अथाः। तऽ िविधः नाम ूेरणम, ् भृादेः िनकृ  ूवतनम।् ु ानां कायकरणाय बलपूवक  ूवनम।् अथात ् भृािदिनकृ ं ूित ूाृ यथा– ूभःु भृम ् आिदशित– भवान ् वं ूालयेत ् इित। िनमणम ् नाम िनयोगकरणम।् अथात ् अवँयावेन यरणं तिमणम।् कित ् कित ् ॄाणं िनमयित– भवाम गृहम ् आगेत ् इित। आवँयके ौाभोजनादौ ु दौिहऽादेः अवँयं ूवनम ् ूेरणेथ ः। आमणम ् नाम कामचाराना। ् अनानाचरणम ु ु अथात ्  इानसारम ।् यथा– यथारं कु, तु यथाहिमित, यथें कुयाः इािदूयोगः। आमणे िबयमाणेऽिप ु ण कायाचरणं कत ु शते। यतो िह गमनकतःु गमनं त ु  इानसारे गमनकतृि नेािवषयाधीनम।् गमन े अिबयमाणेऽिप ूवायः नोते।  ो ापारः। अथात ्सारपूवक  म ्अयनािदापारे अधीम ्नाम सारपूवक ूवनम ् अधीः। यथा– माणवकमापयेद ् भवान।् अतः ूवनासात ् ूकृ तवाे िलङ्-लकार ूयोगः। सः नाम सधारणम।् एताशं काय कत ु शोिम उत ताशं काय कत ु न शोिम इेताशं िचनं सधारणपदवाम।् यथा– िकं भोः ाकरणं भवानधीयीय उत तक म ् इित। ूाथ ना नाम ईितं व ु ूाथ ािमनां सकाशे याचनम।् यथा– भवान ् 14

शाथ सारमरी, पृ.– ६५। 80


ु लकाराणां शििवमशः जयकृ ानसारं

अं मे दात ् इऽ ामी मदिभलिषतव दानं कुयात ् इतीायाः ु ते। ूकटनकरणाय िविधिलङ् ूय आशीिलङः अथ ूाह मकारः– “भिवम, ् आशी”15 इित। अथात ् आशीिलङः आशीः भिवाथ ः। अऽ ूमाणशाम–् आिशिष िललोटौ ् आशीिलङः आशीरथ ः। ु (पा.सू.– ३/३/१७३) इित। वैयाकरणानसारम ु ते। अतः आशीिलङ ् सूऽााथ ः– आिशिष अथऽिप िलङ्-लकारः ूय ु इते। ु ु लोटः लेटः िलङ एकिेवाथ िवधानं भवतीित कृ ा वत भूषणसारािदमेष ु ऽयाणां लकाराणामथ समान एवेित कृ ा िऽिभः सहैव ु ि प ूवतनां वतत।े तात ् ु िविधिनमणािदचत िनपणं कृ तम।् पन ् षु ु शतावेदकं ूवनाम।् िवािदिभतया ीकारापेया लाघवात चत ूवना ूवृिजनकानिवषयतावेदकम।् तेसाधनाि तदेव िवथ ः। तथािह कािरकािपु त ं चत ु ि प। अि ूवनापमनू तऽैव िलङ् िवधातः िकं भेद िववया॥16 इित।

िनष ः

ु िनषऽयमऽ- जयकृ ानसारं िविधिलङः अथ ः भिवम, ् िविधः, ु ु सावना च। वैयारणानसारं िविधिलङः अथ ः िवादयः। जयकृ ानसारं ्आशीिलङः अथ ः ु आशीिलङः अथ ः भिवम, ् आशी। वैयाकरणानसारम आशीः।

शाबोधः

गकामो यजेत इऽ गकाम स ु यज ् िलङ् इित एतािन चािर ् पदािन सि। यज-धातोः यागः अथ ः। तराात िविधः, भािवकालः, कृ िताथ भवित। तऽ िविधः धाथ अेित। धाथ ः कृ तौ अेित। भािवकालािप कृ तौ अेित। कृ ते ूथमााथ अयो भवित। तेन ् गकाम इित शाबोधः। िविधिवषययागानकूु लभािवकृ ितमान  15 16

शाथ सारमरी, पृ.– ६५। वैयाकरणभूषणसारः, पृ.– ९६। 81


िवपु दपालः

ङ-् लकारः

अगमत इ् ािदलकारघिटतूयोग ु सवऽ दरीँयते। अ च ङः कोऽथ ः इित िजासायां जयकृ शमा ूाह– “लङोः अतीतमथ ः”17 इित। अथात ् ङः अतीतमथ ः। इदं मतं पािणिनसतमेव िवते। तऽ ूमाणभूत ं शां िह ङ् (पा.सू.– ३-२-११०) इित। एतेन अतीताथ ङ्-लकारः ु ते। दीितोऽिप वृाविलखत–् “भूताथ वृधे ातोङ ् ात”् 18 इित। अथात ् ूय ् ङः अथ ः। भूतसामाम 

िनष ः

ु िनषऽयमऽ– जयकृ ानसारं ङः अथ ः अतीतम।् ङः अतीतमथ ः सवः शाकारैः आतः। तेन भूतसामां ङथ  इित िसम।्

शाबोधः

च ैऽः मामम ् अगमत ् इऽ च ैऽ स ु माम अम ् गम ् ङ् इेतािन षड ् पदािन सि। मामपदात ् मामपदाथपिितः जायते। तरितीयया कमोपिितः जायते। तऽ कम े माम वृिसेन अयो भवित। तेन मामवृिकमता इित बोधः। गधातोः गमनम इ् थ भवित। ङः अतीतम, ् एकसंा, कृ िताथ भवित। ताशकमतायाः अनकूु लसेन गमन े अयो भवित। तेन मामवृिकमतानकूु लगमनम ् इित बोधः। ताशगमन ु अनकूु लसेन कृ तौ अयो भवित। पन तऽ कृ तौ अतीतकाल अयो भवित। तेन मामवृिकमतानकूु लगमनानकूु लातीतकािलककृ ितः इित बोधः। च ैऽपदात ् च ैऽपदाथपिितः जायते। ताशकृ तेः आौयतासेन ु च ैऽे अयो भवित। पन एकसंायाः च ैऽे अयो भवित। तेन मामवृिकमतानकूु लगमनानकूु लातीतकािलककृ ाौयः एकवान ् च ैऽ इित शाबोधः।

लृङ-् लकारः

तकालारः जयकृ शमा शाथ सारमरीमे लृङः अथ ूाह–

17 18

शाथ सारमरी, पृ.– ६५। वैयाकरणिसाकौमदु ी, पृ.– ४७। 82


ु लकाराणां शििवमशः जयकृ ानसारं

“लृङोऽतीतम, ् िबयाितबम”19 इित। अथात ् लृङः अतीतम, ् ु िबयाितबमाथ भवित। वैयाकरणानसारं िलिधायकं सूऽमि िलििमे लृङ ् िबयाितपौ (पा.सू.– ३/३/१३९) इित सूऽम।् अऽ सूऽ े भिवित ु त।े तथा मयादावचन ेऽवरिन ् इात ् सूऽात ् भिवित इित पदमनवत च सूऽाथ भवित िलििमे भािविन काले च लृङ ् ात ् िबयाितपौ े मु तोिलङ ् इित सूऽिनिदः गमानायाम।् तऽ िलङो िनिमं भवित हेतहु त े मु ावः। एवं चेदमागतं भवित यिङो भिवम, ् हेतहु त े मु ावः, हेतहु त अितपिः चाथ ः इित। िबयाितपििर कोऽथ ः इित िजासायां वदित िबयाया अितपिरितबमेण पतनं सावनम, ् येश े याले वा यियायाः सवः तदिन ् देश े काले वा तत ् सावनं ूसनिमित यावत।् अथात ् ् ाले यिन द् श ् पलते, ु धाथ  यिन क े े वा अिम उ िबयायाः इे ु तिदेश े तिकाले वा ताः िबयायाः ूसनम ् तदिन ्काले इे ् िबयािनिः ु ु अपादानम, ् एव िबयाितपिः। कुतित ् वैगयात इे िबयाितबमः इित। अतीतकालेऽिप लृङः ूयोगः भवित। अत एव कौडभोऽिप ूाह– “सां िबयाितपौ च भूत े भािविन लृङ ् ृतः”20 इित।

िनष ः

ु लृङः अथ ः अतीतम, ् िबयाितबमाथ ः िनषऽयमऽ– जयकृ ानसारं ु भवित। वैयाकरणानसारं लृङः अथ ः अतीतम, ् भािवम, ् िबयाितबमः, े मु ाव। हेतहु त

शाबोधः

् ु यथा यिद वष सहॐमजीिवं तदा पऽशतमजिनम े मु ाव धाथ िबयायामयो तऽ िऽष ु अथष ु मे हेतहु त भिव च कृ थ काातले कृ तौ आौयाातले च अयः भवित। िबयाितपिपे अथ धाथ  िवशेषणतया भवित, िबयाितपिप अथ  च ूथमााथ िवशेतया भवित। अऽ यिद श अिनािरतकालिवशेषवृिः इथ ः। 19 20

शाथ सारमरी, पृ.– ६५। वैयाकरणभूषणसारः, पृ.– ९४। 83

इित। भवित। धाथ अयो अयो स च


िवपु दपालः

िबयायामेित। ितीयायाः असंयोगो ापकं िनढलणया अथ ः। तथा चोवा अिनािरतकालिवशेषवृिभिवेतभु तू सहॐवष ापकजीवनूकारकसावनािवषयः अहम, ् ु तालीनभिवाभूतशतपऽकन कूु लापारूकारकसावनािवषयः इथ ः। यहम ् सहवष ापकजीवनवान ् ाम, ् तदा ् ाम।् ु ताशपऽक कोनकूु ल-ापारवान 

उपसंितः

संृतजगित ििवधः लकारः िवते। ते च िटंकः िङंकः इित। तऽ िटंकः– लट ्, िलट ्, ट ्, लृट ्, लेट ्, लोट ्। तऽ िङंकः लङ्, िलङ्, ङ्, लृङ।् तऽािप िलङ् ििवधः। आशीिलङ ् िविधिलङ् च। तऽ ललकार वतमानमथ भवित। िललकार अतीतम, ् वुः परोिमित अथ भवित। एव ट ्-लकार अथ ः भिवम।् वेद े लोडथ एव लेलकार ूयोगो भवित। अतः िवािदष ु अथष ु एव पमलकार ूयोगो भवित। ु लोडथ ः भवित आशीः, ूेरणा, भिवम।् तऽ लङः अतीतम ् अथ पन भवित। िविधिलङः अथ ः भिवम, ् िविधः, सावना च। आशीिलङः अथ ः भिवम, ् िवादयः, आशी। ङः अथ ः अतीतम।् लृङः अथ ः अतीतम, ् िबयाितबमाथ ः भवित। एव ूकृ ते शोधपऽे अिन ् सवषां लकाराणां शििवचारं सा तकाराणां शाबोधः ूितपािदतो भवतीित िशवम।् -H

84


अतो रोरताद तु े इित सूऽ िवमशः ु सौिमऽ-आचायः*

०. उपोातः

ािबये ूकृ ितूयादयः शाः येन तत ् वेदापवेदाो ु ाकरणम।् तेन ूकृ ितूयिवभागारा शसाधिनादनं ाकरण माहाम।् ताश ाकरण बष ु मेष ु स ु अतमा भवित महामिु नना शािकिशरोमिणना िवरिचता अाायी। तऽ षााय ूथमपाद ऽयोदशािधकै कशततमं सूऽ ं िवराजते ‘अतो रोर ुताद ुत’े इित। ाकरणशाे ‘संिहत ैकपदे िना िना धातूपसगयोः। िना समासे वाे त ु सा िववामपेते॥’ इित उम ् अि। तऽ संिहता नाम सिः। ं पेण ौीमोिजदीितेन िवरिचतायां सा च असिः हसिः इेव ु ां कायभदे ने सिूकरणािन सि। तऽ ािदसिूकरणे िसाकौम सूऽिमदं भोिजदीितेन उपम।् संा च पिरभाषा च िविधिन यम एव च। अितदेशोऽिधकार षिधं सूऽलणम॥् इित षिधेष ु पािणनीयसूऽषे ु िविधसूऽिमदम।्

१. सूऽाथ ः

अतः इित पं, रोः इित षं, न  ुतः इित अतु ः, तात ् अ ुतािदित पम, ् अ ुत े इित सं पदम ् इित पदचतु याकिमदं सूऽम।् ‘एङः पदाादित’ (६-१-१०९) इतः अित इित, ‘ऋत उत’् (६ु त।े रोः उिवधायकिमदं सूऽम।् अऽ अित १-१११) इतः उत ् इित चानवत  ’ (१-१-६६) इित िवशेः, अ ुत े इित च िवशेषणम।् ‘तििित िनिद े पूव   इ ान े उं इित पिरभाषया अ ुत े ॑ाकारे परे अविहतपूव ु ु ‘तािदर’ भवित। पनः (१-१-६७) इित पिरभाषया अ ुत॑ाकारात ् अविहतपर रोः ान े उं भवित इित अथ  आयाित। ् कानशैिणकशोधसंान * शोधाऽः, संृतिवभागे, रामकृ िमशन-िववे


सौिमऽ-आचायः

ु ु अऽ रोिरकारान ब ैव उिवधौ महणं भवित तेन ूातरऽ, ॅातग इऽ रेफ उं न भवित। अऽ त ु ूातर ् इित िह रेफामयम।् ॅातग ु इऽािप रेफ उकारानबवााि। तेन देव ही इादौ न दोषः। यतो िह अऽ उकारः इंकः नाि। अिप त ु अऽ धातोः उकारः ूयोजनाथ ः अि। िक सूऽ े शः समदु ायपरकः नाि। यिद ः इित समदु ायपं ात ् तदा महातवनिमऽािप ‘हिश च’ (६-१-११४) इन ेन उं ूसेत। िक ु ु ः’ इित उकारानबकरणमनथ कं ात।् ‘ससजषो ं क ान े उः तेन सूऽाथ भवित अ ुताद ् ॑ाकारात ् पर उकारे ाद ुत े ॑ाकारे परे इित। तथा च भोिजदीितेनोम ् “अ ुतादतः पर रोः ाद ुतऽे ित”1 इित। एवं च कािशकावृौ अिप उमि “अकाराद ुतार रो रेफ ु उकारानबिविश अकारे अ ुत े परत उकारादेशो भवित”2 इित।

२. सूऽवैयापिः तिरास

 योऽिश’ इदान शा समदु िे त यत ् नन ु उं बािधा ‘भोभगोऽघोऽपूव ् ं ात।् अथात ‘् भोभगोऽघोऽपूव  योऽिश’ (८-३-१७) इित सूऽ परात य  रोः यादेशः ादिश परे इथ ः लते। एव इन ेन भोभगोऽघोऽपूव एतत ् सूऽम ् ‘अतो रोर ुताद ुत’े (६-१-११३) इित सूऽारमि तेन परात ् ु यिद उते य िऽपाां िवमानात ् अिसात ् रोः यं ात।् पनः उं भिवित इित चे यतो िह कृ तेऽिप उे त ािनवेन ाम ् अवँयमेव भिवित इित। तेन सूऽ ं थ म इ् ित। ु ं यतो िह ‘भोभगोऽघोऽपूव  ’ इित ूा यापवादः पर ु एतदय ् ् े रकारेण नागेशभेन उते भवित इदं सूऽम। अऽ अपवादः कीशः तत शख ‘ापवाद एकशेष इितवदऽ अपवादशूयोगः।’ अथात ् यथा एकशेषः न ु यदा एकशेषः ात ्तदा ो न भवित तथ ैव यिद ादा  ूािः पनः उं न ादा यं ात इ् ेतावता अपवादः। उे कृ ते य अिसतया ु च य अूािः भवित। तेन यथा अपवादेन दीघािदना यणादेः ु े गणे   पूवम 1 2

िसाकौमदु ी, पृ.– १५७ कािशका, पृ.– १६६ 86


अतो रोर ुतादतु े इित सूऽ िवमशः

अूािः तथा अ अऽ सेन अपवादसाँयेन अपवादारोपादपवादः। तेन सूऽ उिवधानं साथ किमित।

३. रोः अिसापिः तिरास

ु ः’ ‘अतो रोर ुताद ुत’े इित सपादसाााम, ् एव ‘ससजषो (८-२-६६) इित िऽपाां वतत,े तेन ‘पूवऽ ािसम’् (८-२-१) इित िनयमेन उं ूित ु ते भोिजदीितेन “उं रोः अिसात ् कथम ् उं रोः भवित। तदोरम ूित  अिसं त ु न भवित, मनूोिवधेः सामात”् 3 इित। अथात ् ं करोः अभावेन सूऽ वैयापिः ात।् अतः  अिसे उकारे ् ं ूित ं नािसम इ् ित ाते। सूऽारसामात उ एत ासकारेणािप उते नन ु चोे कत े पूवऽ ािसिमित मिसं, ु ं शते िवधातमु ?् तदसतो रोः कथम इतः आह माौयात ् िसम ् इित। यिद मिसं ात ् तदा ािने रोराौयणमनथ कं ात, ् ु किचकारानबिविश रोरसवात।् तादाौयादेव रोरिसं 4 नाीित।

४. सूऽोदाहरणम ्

सूऽ उदाहरणं यथा िशवोऽः इित। िशवस ् अः इित िते ु ः’ इित सकार े िशव  अः इित जाते  इ उकार ‘ससजषो ु ‘उपदेशऽे जननािसक इत’् (१-३-२) इन ेन इंायां ‘त लोपः’(१-३-९ ) इन ेन त लोपे िशवर ् अः इित जाते ‘अतो रोर ुताद ुत’े इन ेन रेफ ु ‘ूथमयोः उकारादेश े िशव उ अः इित जाते ‘आणः’(६-१-८७ ) इन ेन गणे ु  वणः’(६-१-१०२ ) इन ेन पूवस  वणदीघ च ूाे परात ् पूवस  वणदीघ पूवस ु ओकारे ूाे ‘नािदिच’(६-१-१०४ ) इन ेन त िनषेध े ‘आणः’ ु इन ेन गणे िशवो अः इित जाते ‘एचोऽयवायावः’(६-१-७८ ) इित अवादेश े ूाे ‘एङः  पे ओकारे िशवोऽः इित भवित। एवं वृोऽऽ, ोऽऽ पदाादित’ इित पूव इादीिन उदाहरणािन अिप भवि।

3 4

िसाकौमदु ी, पृ.– १५७ ासः, पृ.– १६६ 87


सौिमऽ-आचायः

५. अतो रोर ुताद ुत े इंशतायिवचारः ५.१. तपरकरणूयोजनम ्

ु ते तपरपद नन ु सूऽ े अतः इित तपरकरणं िकमथ म।् तरम ॑ाकारपरे तहणाभावे देवा अऽ, वृा अऽ इािद उदाहरणमसतं ात।् यतो िह देवास ् अऽ इित िते स ः। त दीघादाकारारात ्  ’ इित सूऽण े ये ‘लोपः अतः पराभावात ्उं न, िक ु ‘भोभगोऽघोऽपूव शाक’ इित लोपः भवित। तपराभावे त ु आिद से ‘अणिु दवण े सवणमहणात ् दवे ा अऽ इऽािप उं ात।् तात ् चाूयः’ इित सूऽण अतः इित तपरं दम।् ् ते तदा  आगा, वृ ु अित इित तपरकरणं िकमथ िमित चेत उ अधना आिौत इािद उदाहरणमसतं ात।् तथा च स ् आगेित िते स ः। त ॑ाकारपरकाभावात ्उं न भवित। अिप त ु यं लोप भवित। तपरः इित तपराभावे पूवव त ् अऽािप उे पमसंगतं ात।् अतः अित इित तपरकरणम।्

५.२. अतोऽित इ ूयोजनम ्

् िरऽ इऽ उं न जातम।् यतो िह अऽ  ु सूऽ े अतः इात अ ूाक ् अकारो नाि अिप त ु इकारोऽि। तात ् अकाराभावात ् रोः उं न जातम।् ्व ु ृ इह इऽ उं न जातम।् यतो िह अऽ ात ् सूऽ े अित इात ् कारो न िवते अिप त ु इकारो िवते। तात अ ् कारपरकाभावात र् ोः परम अ उं न जातम।्

५.३. अ ुताद ुत े इ ूयोजनम ्

ु सूऽ े अ ुतात ् इित िकमथ िमित ूे उते एिह सॐोत३ अऽ ािह इित। ्  ु ं ा। सु हे  ािदलोपः, ‘राूत े च’ (८-२-८४) अऽ सॐोतशः किचत स ्अऽेित िते  ुतात प् र ु इित टे ः तकारोराकार  ुतः, स ः। सॐोत३र रोः उिनवृये अ ुतािदित पदं दम।् अ ुत े इित िकमथ िमित चेते ितत ु पय अ३िद इऽ पयस ् इित स ः, त  ुतपरकां न भवित। अऽ अिद 88


अतो रोर ुतादतु े इित सूऽ िवमशः

् ु तोऽनाेकैक ूाचाम’(८-२-८६ इऽ ‘गरोरनृ ) इन ेन ु कावण  ुतः भवित। तेन अ ुत े इित  ुत िनषेधात ्रोः संयोगपरकगसं उं न जातम।् ु (८-३-१६) इनरम ् अत उरित, हिश च इित सूऽ े नन ु ‘रोः सिप’ ु ते तथा आाम।् तथा च अ ुताद ुत े इित न कत ं भवित इित। तदा उरम ु ूित िह सित उमिसं भवित, तेन िशवोऽः इादौ ‘आणः’ इित गणं ु ु उ अिसतया गणानापिः भिवित। नन ु अत ओिरित इोकारादेशिवधानेन अदोषः इित न वां तथा सित  पानापिः ात।् ओकारादेश अिसतया ‘एङः पदाात’् इित पूव ु ा त िनराकरणं कृ तम।् एत भाकारेणािप ूकृ तसूऽ े शाम ु ? तथा चोते ‘अतो रोर ुताद ुत’े इित सूऽ े िकमथ म ् अ ुताद ुत इते ु  ुतार  ुत े वा परतो मा भूत ् इित।  ुतार सॐोत३ अऽ िस।  ुत े 5 परतः ितत ु पय अ३िद इित। िक भाकारेण ‘ईदेिवचनं ूगृम’् (१-१-११) इऽािप अिन ि् वषये उम।् तथा च सूऽ े ‘ईदेिवचनं ूगृम’् इऽ तपरकरणं िकमथ िमित ूे उं  ुतानां ूगृसंािनवृथ, यतो िह  ुतः रसिष ु िसः तात ि् स  ुत िनवृथ तपरकरणं कृ तं, त फलं च अ ुताद ुत े इित न वं भवित इेव ं पूवप पेण उपासानरम ् अे िसापपेण ूितपािदतं यत ्  ुतः अिसः रसिष।ु िक एत ूयोजनम ् अ ुताद ुत े इित न वं ् मासीत त्  त ु ासः िबयते एव अ ुताद ुत े इित।6 भवित इेव ं यत उ

६.  ुत अिसापिः तिरास

अऽ शोदेित यत ् उिवधायकिमदम ् ‘अतो रोर ुताद ुत’े इित सूऽ ं सपादसााां िक ‘राूत े च’ इित  ुतिवधायकं सूऽ ं िऽपाां वतत।े तेन ‘अतो रोर ुताद ुत’े इित सपादसााय ूित ‘राूत े च’ इित ऽैपािदकम ् अिसं भवित। तेन अ ुतािदित पद सेऽिप  ुत अिसात ् अ ुतात ् 5 6

महाभां, पृ.– २८७ महाभां, पृ.– ५५४ 89


सौिमऽ-आचायः

ु अतः पर िवमानात ् एिह सॐोत३ अऽ ािह इादौ रोः उापिः अवँयमेव भिवित।

६.१. भाकारमतम ्

ु एत समाधानं भाकारेण आेपसमाधानपरःसरं ूकृ तसूऽ े ूदम।् ु तथा च अऽ शा कृ ता नन ु अतोऽित इते चेदवे तपरकरणात ् त एकमािऽकात ्  ुत च िऽमािऽकात ्  ुत िनवृिः सवित, तेन  ुतात ् ु ते ‘राूत े पर  ुत े वा परतः कथम ् उ ूािः भवित। एतोरम ु तोऽनाेकैक ूाचाम’् इित सूऽण े च िविहतः  ुतः च’ इित, ‘गरोरनृ ् ुत अिसात उ ् ं ूाोित। पनः ु अ ुतार अ ुत े वा अिसः, तात  ् ऽ उं ु ेऽिप  ुतः त ु अिसः, तेन अिसात अ परतः उं न भवित इमान कुतः न ूाोित इित िजासायाम ्उते अ ुतभािवनः पर अ ुतभािविन वा ु परतः इथ ः ीिबयते। तेन सॐोत३ अऽ िस, ितत ु पय अ३िद इादौ ु खडनं िबयते एतयोजनं नाि।  ुतभािवात र् ोः उं न भवित। एत पनः ृ ा अिच िनम इ् ित सऽेु  ुत यतो िह िसः  ुतः रसिष।ु एत  ुतूग ूकृ ितभावशासन ेन ाते। सतो िह काियणः कायण भिवतम।् अऽ आेपः िबयते अ ुताद ुतवचन े अकारहशोः समानपदे ‘हिश च’ इन ेन िविहत उ िनषेधः ूाोित त ूितषेधो वः। यतो िह पयो३ऽट ् इऽ राूत े च इकार वाटे ः  ुतभािवा ूितषेधः ् गरोरनृ ु ु त इित ूाोित। िक पयोऽ३द इऽ संयोगपर अकार गात  ुतभािवाद ुतािदित िनषेधाद ् ‘हिश च’ इन ेन उं न ूाोित। त च उिनषेध ूितषेधो वः। तेन उिनषेध ूितषेध े पयो३ऽट ् पयोऽ३द ु भवित। एत खडनं िबयते एत ु न इादौ उे कृ ते आणः ु इन ेन गणो वं यतो िह बिहरः  ुतः अरम ् उम।् तेन ‘अिसं बिहरमरे’ इन ेन  ुत बिहरात ् ुतः अिसः। ् रम इ् ित ीिबयते ु आेपः िबयते नन ु यिद  ुतः बिहरः उम अ पनः ु तिह सॐोत३ऽऽ िस इऽािप उं ूाोित। अतः उते अऽ अरः  ुतः, बिहरम ् उम।् तिह कुऽ  ुतः अरः बिहरो वा िक उं कुऽ अरं बिहरं वा इेव ं िजासायाम ् अरबिहरभावं ीकतमु ् उते

90


अतो रोर ुतादतु े इित सूऽ िवमशः

ु म।् समानवाे भाकारेण “वाा वाादावरः  ुतः, बिहरम 7 ु मरं , बिहरः  ुतः” इित। पदा पदादाव ु ने ीिबयते न पनः ु अिसम।् नन ु िकमथ म ् उं ूित बिहरं हेत यथा उं बिहरं वतत े तत ् अिसोऽिप वतत े इित चे यतो िह आौयणसामात ् पूवऽ ािसम ् इित अिस बाधे अिसः  ुतः िसो भवित, पर ु बिहरािस बाधः कत ु न शते। अथवा याम ् ु मारते सा आौयात ् िसा ात।् यथा अवँयूाायां पिरभाषायाम अिसपिरभाषायाम।् बिहरपिरभाषायां त ु ूाायाम ् अूाायां वा उम ् आरते। तात ् अाौयणसामात ्  ुतः िस एव। तारणाय च ूकृ तसूऽ े अ ुताद ुत े इित सूऽकरणं साथ किमित।

६.२. भोिजदीितमतम ्

अां शायां भोिजदीितेनोते ‘अ ुतािदित िवशेषणे त ु तामाािसम’् 8 इित। अथात ् अ ुतात ् इित पदं सूऽ े गृहीतं, तेन तामात ्  ुतः नािसः। यिद  ुतः अिसः भवित तदा अ ुतािदित थ ात।् अतः तामात ् ुत नािसिमित। नन ु तथािप अ ुतािद वैयापिः, यतो िह  ुतात ् पर रोः अतः इित तपरकरणादेव उिनवृिः सवित। िक यिद उते उे कत े  ुत ् तः परािप साद ् उं ािदित चेत भ ् ोिजदीितेन उते त ु अिसात अ ् 9 तथा च देवा “तपरकरण त ु न सामम, ् त दीघिनवृा चिरताथ ात।” अऽ इादौ दीघावृिः तपरकरण ूयोजनं वतत।े तेन तपरकरण अऽ चिरताथ ात ् ुत अिसाभावसाधन े न सामम।्

६.३. नागेशमतम ्

अऽ शेखरकारेण नागेशभेन उते ‘ूितयोिगेन तदाौयणसामात’् 10 ु इित। अथात ् यिद अ ुतािदित िवशेषणबलात ्  ुत िसं ाते इते महाभां, पृ.– २८९ िसाकौमदु ी, पृ.– १५९ 9 िसाकौमदु ी, पृ.– १५९ 10 ु शेखरः, पृ.– ४८१ लघशे 7

8

91


सौिमऽ-आचायः

तिह अतः इित तपरकरणेन ैव तावृा िसिः ात।् तेन तिशेषण ांश े चािरतााभावेन मूलमसतं ात।् अतः ूितयोिगेन तदाौयणसामािदित नागेशभेन उते। अऽ न  ुतः इित अ ुतः इेव ं समासेन िने अ ुतशभदे ूितयोगी  ुतः। एव भेदूितयोिगेन  ुताौयणसामात ् ु पूवऽ ािसिमनेन  ुत अिसं न भवित। अतः एिह सॐोत३ अऽ ािह इित उदाहरणे  ुत िसात र् ोः उं न भवित। ् ौयात ि् सः इित। त ‘अदसो मात’् (१-१-१२) भाकारेणािप उम आ इऽ भाकारेण ूितपािदतम।् तथा च ‘अदसो मात’् इन ेन ूगृसंा िवधीयते, पर ु तऽ दोषः भवित। यतो िह अमू अऽ, अमी आसते इादौ मात ्ूगृसंायां त ई ऊ म च अिसात ्अयावेकादेशाः ु ् ‘अाौयात ् िसं यथा ु ूावि इित, त समाधानाथ वाितकं ूतम ु ः’ इित ऽैपािदके न सूऽण े रोे’11 इित। एत अथ भवित यत ् ‘ससजषो सकार ं िवधीयते। ततः िविहत रोः ‘अतो रोर ुताद ुत’े इन ेन उं ् िसं भवित, तात स ् ऽू ण े उिवधानं िवधीयते। तेन  ऽैपािदकात अ थ ात, ् तात ् तऽ आौयात ् िसं ीिबयते, तथा अऽ आौयात ् ईादीनां िसे ‘अदसो मात’् इन ेन ूगृसंा िवधीयते। िक आौयात ् िसः इित िकमथ, यऽैव ः िसः तऽैव उमिप ् त उरित इेव ं सूऽकरणेन ैव रोः उं ु इनरम अ िवधीयताम।् अथात र् ोः सिप भवित। तेन ‘पूवऽ ािसम’् इ ूस एव न भवित इित आेप े िबयमाणे ् िद ु ते िसावाितकेन अिसे े ु आणाूिसिः तरम इित।12 अथात य ु उिवधायकं सूऽ ं िऽपाां पेत तिह ‘आणः’ ु इित सूऽा त अिसात ् ु न ूाोित। तात ् आौयात ्  िसं वृोऽऽ, ोऽऽ इादौ गणो ीिबयते। तेन न दोषः। अऽ शोदेित यत ् भेदूितयोिगेन  ुत आौयणसामात ् ‘पूवऽ ािसम’् इित अिसं बाते इित ापन ेन पयोऽट ्, पयोऽद इित उदाहरणये रोः उं न भवित। तथा चोते पयिस अटित इथ 11 12

महाभां, पृ.– ५७४ महाभां, पृ.– ५७६ 92


अतो रोर ुतादतु े इित सूऽ िवमशः

ु पयँशपूवादटतेः िप, ् पयो ददातीथ तूवात ् ददातेः ‘आतोऽनपसग कः’ इित कूयः। ततः सु ौ आग हे पयोऽट ् , आग हे पयोऽद इित ूिबयादशायां ‘पयस ् अट ्’ तथा ‘पयस ् द’ इित िते सकार े े अटः अकार  ुतः ूाोित, अऽ च ूथमूयोगे ‘राूत े च’ इित सूऽण ु ा भवित, ततः गभू ु त यकारोराकार  गसं रेफदकारयोः संयोगात प् वू  ् ु तोऽनाेकैक ूाचाम’ इन ेन  ुतः ूाोित। उभयऽ तिेव ‘गरोरनृ समये उमिप ूाोित। पर ु इदान  ुत िसात ् ूथमे  ुत े कृ ते ूथमे ्  ुताकाराभावात उ ् ं न भवित। एवमेव ितीये उदाहरणे ः उदाहरणे रोः परम अ ्  ुतात परमि। अतः उं न भवित। अतः उभयऽ उानापिः ात।् एत समाधानम ् उते शेखरकारेण एकपदवणयसापेात ् ु न उमरं , ‘वा टे ः  ुतः उदाः’ इे वासादकपदारसापेात ्  ुत बिहरं भवित। एव ‘अिसं बिहरमरे’ इित पिरभाषया अरोा  ुत अिसेन ूथमतः उे  ुतिसिः। एव ूितयोिगेन  ुताौयणसामात ् पूवऽ ािसिमिसमेव बाते, न त ु बिहरािसिमित। अथा ूितयोिगेन  ुताौयणसामात ् अिससामा बाधे त ु उात ् परात ् आेऽाकार ‘राूत े च’ इन ेन, अे यकाराकार ् ुत े आे उदाहरणे ु तो’ इित  ुत े त  ुतोा िसात प् रात  ‘गरोरनृ अ ुतपराभावात ् अे उदाहरणे अ ुताराभावात ् उं न ात।् एव तामात प् वू ऽ ािसिमिसमेव बाते न त ु बिहरािसिमित। ् ु अरपिरभाषा वाह ऊठ इ् ित सूऽण ु ूः यत नन े ाते, तात ् अऽ पनः अरपिरभाषा सपादसाायीा वतत।े ता िऽपाा अिसात ् तऽ अरपिरभाषाया अूवृा कथमनया पिरभाषया  ुत अिसूितपादनं ु ते अरपिरभाषाा पूवऽ ािसिमनेन िबयते इित। एत उरम बिहर  ुत अिसेऽिप न ितः। पिरभाषाा अिसािप बिहर अरं ूित अिसं सवेव। कथिमित चेत ् उते यथा लोके ा अिवमान घटादेः परं ूिवमानूितपादनं ँयते तथा ूकृ ते अरपिरभाषाा अिवमानािप ऽैपािदक बिहरारं

93


सौिमऽ-आचायः

ु ते एव। िक अिसं बिहरमरे इित पिरभाषायाः ूिसूितपादनं य िलमरशां भवित। तेन अर िसात ् अरपिरभाषया त बलवं भवित। अरािसे त ु भो अभावे यथा भोजन ूितपादनं न सवित तत प् िरभाषाा अर अिसे त अदशनात ् ूितपााभावे कं ूित बिहर अिसं ूितपाेत। एव यिद बिहर  ुत अिसिः न भवेत त् िह अऽ उ िसिः न ात।् अऽ शोदेित यत ् नन ु अ ुतः इित ूितयोिगेन  ुताौयणसामात ् े िविहत अिस बाधः िबयते तथ ैव अिसं यथा पूवऽ ािसिमित सूऽण बिहरमरे इित पिरभाषाबोिधत बिहरािसािप बाधः कुतो न भवित। ु ते अ ुतात इ् ित पदे ूितयोिगेन  ुत आौयेण येन नाूाे यो त उरम ु पािणिनना सााािरतात ् िविधरारते स त बाधको भवतीित ायेन पनः े िबयमाण अिस ैव बाधः ूेन के वलं पूवऽ ािसम ् इित सूऽण िबयते न त ु बिहरािस। पर ु पूवऽ ािसिमित सूऽ ं यथा सवदा  ुत अिसं ूितपादयित तत ् अिसं बिहरमरे इित पिरभाषा सवदा  ुत अिसं न ु ूितपादयित। तथा च एिह सॐोत३ अऽ ािह इादौ त ु एकवामाऽसापेात ्  ुतोऽरः भवित। िभवााकारसापेात ् उं बिहरं भवित। एतेन अऽ पिरभाषया  ुत अिसिः नाि। एव पिरभाषाूितपािदतािस बाधः अ ुताहणसामात ् न भवित इित भाे िमित। एतेन ूकृ तसूऽ े अ ुताद ुत े इित सूऽकरणं साथ किमित।

७. उपसंितः

एवं पयालोचन ेन वं ु शते यत ् सऽू ऽे िन ्पवू ऽ ािसिमित अिसं न ूवतत।े तेन  ुत िऽपाां िवमानेऽिप त अऽ न अिसापिः। एव सूऽ े पदानां बधा वैयापिपाेपऽे िप सवषां मते ूितपदं साथ कमेव। तेन अतोऽित इािदपं यत ्लाघवं ात ्इित पूवप ििभः आेपः कृ तः त ु सवः िनराकृ  अतो रोर ुताद ुत े इित सममं सूऽमेव करणीयम इ् ित ूितपािदतम।् त ् पासेन आलोिचतिमलमितजन ेन। ु आेपिसािवचारािदपरःसरम उ -H94


ूिसपािणनीतराकरणानां ूाहारसूऽिवमशः * ु सिजतमाइितः

पािणनीयाकरण ूारे ‘अइउण’् इार ‘हल’् इित यावत ्  माहेरसूऽािण सिवेिशतािन। ाकरणशाे एतेषां चतदु श  सूऽाणां चतदु श ् रसमाायः वणसमाायः माहेरसूऽ ं िशवसूऽ ं िशवसूऽजालं ूाहारसूऽम अ चेि नामारम।् अरसमााये रनादीनां भेदः तया ूितभाित। ु तथािह पतिलना उम–् “एषा ाचाय शैली लते, यजातीयान ,् ु जातीयेषपू िदशित अचोऽ ु हलो हस”ु 1 इित। अ भा ताय त ु ाम आचायः कै यट आह– “यथा लोके ॄाण ैः सह ॄाणा भोे िवविरतक िऽय ैः सह िऽया इित एविमहािप आचायण वणा िनिदा इथ ः”2 इित। ्  ूाहारसूऽाणां ूणेता क इिन िवषये एतेषां चतदु श अि मतान ैम।्  सूऽािण महेरादेव अिधगतािन। महेरादागतानीित उते एतािन चतदु श े अिण बवचनिववायां माहेरािण िवमहे ‘तत आगतः’ इित पािणनीयसूऽण इित जायते। अथात ् एतािन १४ सूऽािण महेरात ् अिधगतािन। ोकूमाणेन अधावद ् ीिबयते– नृावसान े नटराजराजो ननाद ढां नवपवारम।् ु ामः सनकािदिसान ए् तिमश िशवसूऽजालम॥् 3 इित। उतक येनारसमाायमिधग महेरात।् कृ ं ाकरणं ूों त ै पािणनये नमः॥4 इित। ु  वणानामपु देशो महाभाकार मते वृिसमवायाथ ः अनबकरणाथ ु िबयते। वृिसमवाय अनबकरणं च ूाहार कृ ते एव। ूाहाराय ् कानशैिणकशोधसंान * शोधाऽः, संृतिवभागे, रामकृ िमशन-िववे

महाभा ूाहारािके , पृ. १३७ तऽैव 3 निके रकािशका, ो. १ 4 पािणनीयिशा, ो. ५७ 1

2


स ुिजतमाइितः

ु सूऽािण इित िवमहे चतथु तषसमासे न ूाहारसूऽािण इित पदिनिः। पािणनीयाकरणमेव उपजीेनादाय साधारणजनानाम ् अे शेनावबोधाय बष ु ूदेशषे ु बहवः पिडताः पािणनीयसूऽािण िवपय ाकरणमान ् ु तेष ु कात-चा-ज ैन ेािदाकरणमाः अपािणनीयाकरणनाा ूिणः। ु ु ूिसिं गताः। अधना कात-चा-ज ैन े-शाकटायन-सप-म ु धबोधसंिसार-हिरनामामृतूभृितष ु पािणनीतराकरणेष ु पिठतािन ूाहारसूऽािण ् यनं ूूयते। उि पािणनीयूाहारसूऽिदशा यथामित िविशम अ

काताकरणम ्

अपािणनीयाकरणमेष ु काताकरणं िविशं ानं लभते। ‘कलापम’,् ‘कलापकम’,् ‘कौमारम’् इादीिन ाकरणा नामारािण। ूिसमि यत ् काितकेयाया शववमणा ाकरणिमदं िवरिचतम।् ु ु ाकरणा ौ पाठौ ँयेत,े लघपाठः वृपाठ। तऽ लघपाठः अनधीताकरणछाऽाणां कृ त ैव ूणीतोऽभवत।् अऽ यिप ूाहारसूऽािण साात ्न ँये तथािप अ ाकरण ूारे मकारैः वणसमाायानां िसं ीकृ  कृ त ैः ूाहारैः ाकरणूिबयायाः काय कृ तमि। ् े मकारकृ त ैः ूाहारैरव ाकरणेऽिन ् र-नािमन-सारु न-वग-घोष-अघोष-अः-अननािसकादीनां शानां काय लते। पािणनीतराकरणेष ु काताकरणं िह सवूथमं पािणनीयाकरण ु ूितपािदतम ् अि। ूाहारशैल ा नवीनया पा शानां साधं ् ु अतः अ ूथमे पादे एवं गितम अि–  ादौ रः॥२॥ दश िसो वणसमाायः॥१॥ तऽ चतदु श समानाः॥३॥ तेषां ौ ावो सवण॥४॥ पूव ॑ः॥५॥ परो दीघः॥६॥…चेादीिन।

चााकरणम ्

चेण वा चाचायण वा चगोिमना वा ूणीतं चााकरणं पािणनरकािलके ष ु ाकरणेष ु ूिसम ् अि। षडायाकं ाकरणशािमदम।् बौाचायण चगोिमना ाकरणेऽिन ् एकं लं पिरव  पािणनीयूाहारसूऽािण एव आिौतािन। अतः अऽ चगोिमना ु तम ् अि। ाकरणेऽिन ् ूाहारसूऽाणां वा पािणनीयतं िह अनसृ

96


ूिसपािणनीतराकरणानां ूाहारसूऽिवमशः

् ् ् २॥ एओङ्॥३॥ ऐऔच॥४॥ एताशी अि– अइउण॥१॥ ऋऌक॥ ् ् ् ् ् हयवरलण॥५॥ ञमङणम॥६॥ झभञ॥७॥ घढधष॥८॥ जबगडदश॥९॥ ् ् ् ् खफछठथचटतव॥१०॥ कपय॥११॥ शषसर॥१२॥ हल॥१३॥ अतः ऽयोदश ूाहारसूऽािण अऽ वत।े ाकरणेऽिन ह् यवरट ् लण ् चेित सूऽयं िमिला हयवरलण ् इित िवशेषपं ँयते। तेन चााकरणे अट ् इित ूाहारः नाीित वं ु शुमः। पािणनीयाकरणे त ु अट ् इित ् ऽू े ूाहारः िः ावतोऽि। एकं ‘शँछोऽिट’ (पा.सू. ८.४.६२) इिन स अपर ु ‘अाु वायेऽिप’ (पा.सू. ८.४.२) इऽ। पर ु शँछोऽिट इ सूऽ ान े चगोिमना अिमित ूाहारेण ‘शँछोऽिम’5 इित सूऽ ं ूणीतम।् सूऽिमदमिप िऽमिु नसतम ् अि। यतो िह पािणनीयाकरणेऽिप अ ु कृ ता वािककारेण अिमित ूाहारः सूऽ ाानकाले उानाथ 6् ीकृ तोऽि ‘छममीित वाम’ इन ेन वािकेन। ‘अाु वायेऽिप’ ु शवाये’7 इित इ ान े अिडित ूाहार ागाय चगोिमना ‘चटु ुतल ु ने णं ूितपािदतम।् तेन अट ् इित ूाहारावँयकता सूऽ ं िवर िनषेधमख न ँयते। िक ु पािणिनना येष ु वैिदकसूऽषे ु अिडित ूाहारः वतः तऽ तऽ चगोिमना कया रीा तत प् िरतं त ु न ायते। यतः चााकरण वैिदकभागो न ूाते।

ज ैन ेाकरणम ्

िजन ेेण ूों ाकरणं िह ज ैन ेाकरणम।् अ ाकरण ु ु ाचाय भवित देवनी। िजन ेबििरित म आचाया नामारम।् दिणभारते ज ैनसदायानां मे ाकरणिमदं ूचिलतम ् आसीत।् ज ैन ेाकरणे यिप अइउणािदूाहारसूऽाणाम ् उपिितः न ँयते तथािप ूाहारिविहतानां कायाणां बशः ूयोगो दरीँयते। अतः ूिसात ् देवनाचायण ाकरणेऽिन ् ूाहारसूऽािण नोििखतानीित मे मितः। यतो िह तऽ ूाहारिवधायकम ् ‘अेन ेतािदः’8 इित सूऽ ं ँयते। अतः चा. ६.४.१५७ वा. ५०२५ 7 चा. ६.४.१३२ 8 ज ै. १.१.७३ 5

6

97


स ुिजतमाइितः

एवं वं ु शुमः यत ् आचायण ूाहारिवधायकं सूऽ ं ूणीय ूाहारसूऽािण तेन ीकृ तानीित ािपतम ् अि। ाथ पािणनीयूाहारसूऽायािौतािन कािनचन कायािण उिे। यथा– ज ैन ेाकरणे अण ् इित ूाहार ‘रोऽण ् उः’9 इिन ् सूऽ,े इाहार ‘इकौ’10 इिन ् सूऽ,े अूाहार ‘िेऽिच’11 इऽ वहारः ँयते।

शाकटायनाकरणम ्

ज ैनाचायपाकीितिवरिचते शाकटायनाकरणेऽिप ऽयोदश ् ् ् २॥ एओङ्॥३॥ ऐऔच॥४॥ ूाहारसूऽािण ँये– अइउण॥१॥ ऋक॥ ् ् ् ् हयवरलञ॥५॥ ञमङणनम॥६॥ जबगडदश॥७॥ झभघढधष॥८॥ ् ् ् खफछठथट ्॥९॥ चटतव॥१०॥ कपय॥११॥ शषसअंअः क पर॥१२॥ ् हल॥१३॥ े ः अऽ न ैका भेदा ँये। ूथमतः अिन ् पािणनीयूाहारसूऽ ाकरणे ूाहारसूऽषे ु ऌकार महणं नाि। वणसमााये ऋकारे सिप पृथक ् ऌकारोपदेश ूयोजनं न ा आचायण ऌकारोपदेशो न कृ तः इित ् ि। ितीयतः ‘हयवरट ्’ ‘लण’् चेित मे। यतः ऋकारऌकारयोः सावयम अ ् ु सूऽयोः ाने अऽ ‘हयवरलञ’ इित िवशेषसूऽ ं पिरलते। अऽ अनबािप पिरवतनम ् अि। तात ् ाकरणेऽिन ् ‘अट ्’ इित ूाहार उपयोगो नाि। तृतीयतः पािणनीयवणसमााये चतथु वणानां ानं आदौ ततः तृतीयवणानां िितः पिरलते। पर ु शाकटायनाकरणे अ बम पिरवतन ं ँयते। चतथु तः ‘झभञ’् ‘घढधष’् चेित सूऽयं िमिला अऽ ‘झभघढधष’् इित एकं सूऽ ं ूणीतम ् अि। अतः अिन ् ाकरणे ‘यञ’् इित ूाहारः नाि। तात ् ‘अतो दीघ यिञ’ इित पािणनीयसूऽ ान े पाकीिमहाभागः ‘आद ् मतः’ इित सूऽू ं िनिमतवान।् पमतः शाकटायाकरणे ‘झट ्’ इित ूाहारोपयोगाथ आचायण ‘खफछठथचटतव’् इित पािणनीयूाहारसूऽ िवभागं कृ ा सूऽयं िनिमतम ् अि। एकं ् षतः अऽ शषसर ् इित पािणनीयूाहरसूऽ े ‘खफछठथट ्’ परं िह ‘चटतव’। ज ै. १.१.४८ ज ै. १.१.१७ 11 ज ै. १.१.५९ 9

10

98


ूिसपािणनीतराकरणानां ूाहारसूऽिवमशः

ु अनार-िवसग -िजामूलीय-उपानीयानामिप अभावो ँयते। पर ु िऽमिु नाकरणे वािकैः एते वणा संगहृ ीताः।

सरतीकठाभरणम ्

भोजराजेन एकादशे बै शतके सरतीकठाभरणम ्नाम ाकरणमः ूणीतः। भोजः मालव नृपः आसीत।् सरतीकठाभरणम ् इेकेन ैव नाा भोजेन ाकरणशा अलारशा च मयं िवरिचतम।् अाायीवत ् सरतीकठाभरणेऽिप अौ अायाः, ािऽंश पादा ँये। ाकरणेऽिन ् भोजेन ऽयोदश ूाहारसूऽािण उििखतािन। तािन च– ् ् ् ् २॥ एओङ्॥३॥ ऐऔच॥४॥ अइउण॥१॥ ऋऌक॥ हयवरलण॥५॥ ् ् ् ् ञमङणनम॥६॥ झभञ॥७॥ घढधष॥८॥ जबगडदश॥९॥ ् ् ् ् खफछठथचटतव॥१०॥ कपय॥११॥ शषसर॥१२॥ हल॥१३॥ ् े ः एकिन ान े एव अऽ वैषं पिरलते। अतः पािणनीयूाहारसूऽ ् ‘हयवरट ्’ ‘लण’ चेित पािणनीयूाहारसूऽ ाने ‘हयवरलण’् इित एकमेव ु ोऽि। सूऽम ् अऽ ँयते। अतः ‘अट ्’-ूाहारः अिन ् ाकरणे नोपय ् ि। ाकरणिमदं ूायशः पािणनीयतं चातािौ िवरिचतम अ

् ु सपाकरणम

् ु िवुलावतंसमहामहोपाायपनाभदूणीतं सपाकरणम ु अपािणनीयते सपिरिचतम ।् अाायीमािौ िवरिचतिमदं ाकरणशाम।् ् तथािह ाकरणेऽिन अायबमेण िवभागो ँयते। वदेश े ाकरणाािधकं ूचलनमासीत।् ाकरणेऽिन ् पनाभदेन ् पािणनीूाहारसूऽािण साात नोििखतािन। पर ु तेन ूायशः ु पृथया संासूऽःै ीकृ ताः। यथा– ‘अचोऽे पािणनीयूाहारा एव सपे ु  हल’् (१.१.२), ‘खयािदयं वग’ (१.१.३), ‘तृतीयो जश’् (१.१.४), ‘त ् ् ् ् झष’ (१.१.५), ‘झय वगऽङम’ (१.१.७), ‘यवरलो यण’ (१.१.८), ‘शषसाः शर’् (१.१.९) चेादीिन। अतः पािणनीयूाहारसूऽािण िवहाय पनाभदेन कीयरीा संय ैव पािणनीयूाहारा आिौताः  ाकरणे। अऽैव अ ाकरण महम ् अि। अतः पररया तेन पािणनीयूाहारसूऽायेव ीकृ तानीित वं ु पारयामः।

99


स ुिजतमाइितः

मु धबोधाकरणम ्

े े एकदा अपािणनीयाकरणमेष ु मु धबोधाकरणं ौेतमम।् वेदश ु मु धबोधाकरण ूचलनम ् समासीत।् अधनािप वे ाकरणा ूभावो दरीँयते। बोपदेवने ाकरणिमदं िवरिचतम।् बै ीयऽयोदशशतके ु ाकरणा रचना अभविदित अनमीयते । अऽ दश अायाः चार ु  पादाः सि। पािणिनाकरण चतदश िशवसूऽािण मु धबोधे दश जातािन। तािन यथा– अइउऋऌक॥१॥ एओङ॥२॥ ऐऔच॥३॥ हयवरल॥४॥ ञणनङम॥५॥ झढधघभ॥६॥ जडदगव॥७॥ खफछठथ॥८॥ चटतकप॥९॥ शषस॥१०॥ बोपदेवने मु धबोधे साकेन चािरंशत ् ूाहारसंाः ीकृ ताः। ताः यथा– अक ् अच ्अव ् अम ् अब ्इित प। इक ् इङ् इच ्इल ् इित चतॐः। ऋक ् इेका। एङ् एच ्एह ् इित ितॐः। ऐच ्इेका। हल ् हव ् हस ्इित ितॐः। यल ् यम ् यप ् इित ितॐः। वस ् इेका। ञम ् ञप ् ञस ् इित ितॐः। णङ् णम ् णप ् इित ितॐः। झभ ् झब ् झप ् झस ् इित चतॐः। ढभ ् इेका। जब ् इेका। खथ ् खप ् खस ् इित ितॐः। छत ् इेका। चक ् चप ् इित े। शस ् इेका। एतेषां ु अक ् अच ् चािरंशत ् संानां मु धबोधे यथाानं ूयोजनं ँयते। तऽ पनः इक ् इङ् इच ् ऋक ् एङ् एच ् ऐच ् चेतषे ां ूाहाराणां अाः कङचवणाः न े इंेन लोपो जायते। पर ु गृे। कङचवणानां ‘इत ् कृते’12 इित सूऽण तऽ अविशेष ु ूाहारेष ु अवणानां महणं ँयते। यथा यल ् इित ूाहारे अलकार महणं भवित।

ौीहिरनामामृताकरणम ्

वैवाकरणपररायां हिरनामामृताकरणं िविशं ानमावहित। ु सवतः ौीपगोामी लघहिरनामामृ ताकरणं िवरिचतवान।् मेऽिन ् अौ ूकरणािन ँये। ाकरणिमदं ा ौीजीवगोामी बृहदाकारेण ३१९२ सूऽसमितं ौीहिरनामामृताकरणं िवरचयमास। ाकरणान ेन ु साकं ौीहिरनामसंकीतनपपयाज न ं हिरनामामृताकरण ूधानूयोजनम।् ौीजीवगोािमना ौीहिरनामामृताकरण ूारे एको नवीनः वणबमः

12

म.ु बो. ४ 100


ूिसपािणनीतराकरणानां ूाहारसूऽिवमशः

उििखतोऽि। त मते अयं वणबमः नारायणाूतोऽभवत13् । स वणबमः अऽ िवतते– अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं अः॥ क ख ग घ ङ्॥ च छ ज झ ञ॥ ट ठ ड ढ ण॥ त थ द ध न॥ प फ ब भ म॥ य र ल व श ष स ह ॥ पर ु ौीजीवगोािमना ाकरणेऽिन ् हिरनामपरकसंािभः सह तदथयाः पािणनीयसंा एव ृताः।अधावद ् हिरनामपरकसंािभः सह तदथयाः पािणनीयूाहारसंाः संकिलताः सि– हिरनामामृतसंाः सवरः दशावतारः ईरः ईशः अनः चतःु सनः ु ः चतभु ज ु हू  ः चत ु नः िवज बलः िवगु णः हिरवेणःु

पािणनीयसंाः अच ् अक ् इच ् इक ् अण ् इण ् उक ् एच ् हल ् रल ् मय ् ञम ्

हिरनामामृतसंाः हिरिमऽम ् हिरगोऽम ् शौिरः वैवः गोपालः यादवः हिरकमलम ् हिरखः हिरगदा हिरघोषः िवदु ासः सातः

-H-

13

संासिूकरणािदमं सूऽम ् 101

पािणनीयसंाः यण ् शल ् शर ् झल ् हश ् खर ् चय ् नाि जस ् झष ् झय ् खय ्


वैयाकरणालािरकािभमतं िनतम ् कृ गोपालपाऽः*

उपोातः

् कारमयं ात इ् ंु दिडना– शाितिरिमदं जगत अ ु इदममः कृ ं जायेत भवनऽयम ।् यिद शायं ोितरासंसारं न दीते॥ [काादशः १/४] कायं शः इित िवषये िवते िवषां िवूितपिः। शािकनये ु ’ इित िनः शः इित पे ‘ूतीतपदाथ कः लोके िनः शः इते समाधानम।् ोटाक इित पे त ु ‘येनोािरतेन साालाल ू ककुदखरु िवषािणनां सयो भवित स शः’ इित, अथवा ‘ौोऽोपलिबिु िनगाः ूयोगेनािभिलतः आकाशदेशः शः’ इित। ोटपः िनप ििवधः शः इित शािकमतम।् ाकः वणाकः ििवधः इित तािक कमतम।् ाक श वहारः एव लोकचालकः। श अिभिः नेः ु भवित। ूाकृ तवैकृतभेदात ् िनः ििवधः। आलािरकमतानसारं िननाम कािवशेषो ः वा। िनिवषये शािकिसाः आलािरकिसाैः सह िचदेकपः िच िवः भवित। ूबेऽिन ्तषे ां िसाानां यऽ सां वैषं च िवते तव िवमृँयते।

शािकमतम ्

ु । तऽ िनः ििवधः ूाकृ तिनः न ेः शािभिभवतीते वैकृतिन। ूकृ ाथ बोधन ेया भावेन वा जातः ोटकः ूाकृ तो ु । अथात ् येन िनना ूाथेन ोटोपलिभवित स ूाकृ तो िनिरते िनः। तथा चोम–् “ोट महणे हेतःु ूाकृ तो िनते।”1 इित। ूाकृ ताातो िवकृ ितिविशिरायी वैकृतो िनः। येन चोपलोऽिप स ूिचततरकालं यावपलते स वैकृतो िनः। तऽैवों – ् कानशैिणकशोधसंान * शोधाऽः, ाकरणिवभागे, रामकृ िमशन-िववे

ु अयं अयं कािरकाभागः बऽ मिु ितमेष ु वापदीयकािरकाेन सहृ ीतः पर ु वतः ् ािडिवरिचता कािरका इित िवपितां मतम। 1


वैयाकरणालािरकािभमतं िनतम ्

शोमिभे ः वृिभेद े त ु वैकृताः। नयः समपु ोहे ोटाा त ैः न िभते॥ [वापदीयम १् /७७] ु “ोटः शः, िनः शगणः” ु वतः इित यं भाकार आह तपराल इित सूऽभाे।

आलािरकमतम ्

िनशाथ िनधारणं िनकृ ता आनवधन ेन ैव ालोके कृ तम–् यऽाथ ः शो वा तमथ मुपसजनीकृ ताथ। ः कािवशेषः स िनिरित सूिरिभः किथतः॥2 इित। वृिभागे स एव तदथ ूितपादयित– “यऽाथ वािवशेषो वाचकिवशेषः वा शो तमथ ः स कािवशेषो िन”3 िरित। िक थ ूितपादककािरकायां तमथ िमित पद ीकरणं पूव तेन ैव धािय। तथा– ु ूतीयमानं पनरदे व वि वाणीष ु महाकिवनाम।् ु 4 इित। यिसावयवाितिरं िवभाित लावयिमवानास॥ तमथ िम आशय ु स ूतीयमानः ाः सरस अथ ः यो िह ूितभाजः िक महाकवीनां वाणीष ु वाािौतः अलारािदिभः यथा िह अनास ु अवयवसिधानाितिरं िकित ् लावयं ँयते तत।् वााितिरं िभं व ु य ूतीयमानम।् उं च ालोके – सरती ा तदथ व ु िनःमाना महतां कवीनाम।् अलोकसामामिभनि पिरुरं ूितभािवशेषम॥् 5 इित। िननामोमं कािमित आलािरकसदाये ूिसिः। पर ु िनशेन के वलं कामाऽ ैव न महणिमित आलािरकाः। शः अथ ः तयोः ापारािप ु िनपदवााः। िनश िलः यः अथ ः तत एव प अथाः ु जाये। तथा िह प यः– नतीित िनः, नतीित िनः, ते इित िनः, ते अनेन इित िनः, ते अििित िनः। नतीित ालोकः १/१३। ालोके ूथमोोतः। 4 तऽैव १/४। 5 तऽैव १/६। 2

3

103


कृ गोपालपाऽः

यः िनः स कः शः। नतीित िनः कः अथ ः। ते इित ु िनः ः अथ ः। अ च ऽयो भेदा रसिनः अलारिनः विनः। ु ु ु े एष भेदष रसिनः मः। ते अनेन इित िनः श नाापारः इथ ः। ते अििित िनः उमं काम ् इेव ं पस ु अथष ु िनश वहारः ँयते। न ेः पिवधाथ स ृ वृिकारः ोलोके ूाह “वावाचकसिौः शाा कािमित पदेँयः” इित। सामातया े या िनशाथ  ु ः पर ु स वााितशायी ात।् अथात ् वााथाप ाथ ः अिधकचमारशाली ात ् चदे वे त िनपदवाता। िनसे अिप ताधााभावे त ु िनिरित पदेशः न सवित। उं च ालोके – “न िनयऽ वा त ूाधां न ूतीयते” इित। वायो ूाधािववा च चाोष िनबना। यथा– ु ु अनरागवती सा िदवसरःसरः। ् अहो दैवगती कीक तथािप न समागमः॥6 इित। इादौ ोके यिप नायकनाियकयोः न समागमः इाकारकः ाथ ः िनते तथािप तदपेया सािदवसपः वााथ ः एव चमारः भवित। अतः न ेदं िनकाम।् कारणं िह अऽ सामिप ूतीतौ वा ैव चाम ् उष विदित त ैव ूाधािववा। अतः वााितशायीाथ ः े या अिधकः रमणीयः। वााथाप

 ं ोटवादः न ेमूल

् ादथ ुिटतो भवित स शः ुटित अादथ ः इित ोटः अथात य ोटः। िनोटौ श ैव भेदयम ्इित वैयाकरणिनकाये ूिसिः। यथाह आचाय भतृह िरः वापदीये ॄकाडे– ावपु ादानशेष ु शौ शिवदो िवः। ु ते॥ [वापदीयम १् /४४] एको िनिमं शानामपरोऽथ ूय ु ितः बमरिहतः शः, ोटः अथवा िनः श ौवणेन ौोतृबौ अिभो भवित ततः अथ बोधं जनयित। एव ोटः ः, िनः कः। वाे पदािन ूिवभ पदे च ूकृ ितूयिवभागं किया तदथ वाचकं चाोष िनबना एव वायोः ूाधािववा इित ूसे ालोके ूथमे उोते ूदिशतः अयं ोकः। 6

104


वैयाकरणालािरकािभमतं िनतम ्

ाकरणशाे ूितपािदतम।् तऽ वणपदवाभेदने ोटिधा। तऽािप ु जाितिभेदने पनः षोढा। अखडपदोटः अखडवाोटेित ु ः त ैव लोके अथ वहारात ् आह अौ ोटाः। तेष ु च वाोटो म तेन ैवातसमाे। ायभाकारः भगवान ् वाायनः आह ायभाे– ु तेित ूादिश ‘पदसमूहो वाम ् अथ समाौ’ इित। िक वाोट ैव म कौडभेन तदीये वैयाकरणभूषणसारे ोटिनणयूकरणे– ‘वाोटः अितिनष िततीित मतिितः’ इित। तऽ ोटे ष ु वाोटाितिरानाम ् ु म ्इित सवजनिविदतम।् अवावम ्एव। शािकनये वाोट म यतो िह शिमाहकिशरोमिणना वृवहारेण लोकानां ूथमतो वाे एव शिमहः। वतु अखडवाोट एव अतो गा ीकायः। िक अखडोटीकारे वापदीयकािरका ूमाणीभूता– पदे वणा न िवे वणवयवा न च। वाात प् दानामं ूिववेको न कन॥ [वापदीयम १् /७३] ु ोट एकः अखड। अौ ोटा इित भेद ु औपािधकः। वतः ु आलािरकािभमत िनत मूलं वतः वैयाकरणसदाये ् ु सूिसः ोटवादः। सवशामूलात ूथमे िवांसो वैयाकरणाः इित आलािरकै रिप ीिबयते। उपासनीयं येन शां ाकरणं महत।् ूदीपभूत ं सवासां िवानां यदवितम॥् इित ृा सविवास ु ाकरण महं म।् ोटो िनः, नाऽ प ैवापयभाव अवगते। नाऽ िकिमिनधारणम।् ् ोटे बमूतीितः जायतेनौ एव पौवापयभावो भवित। ततः न ेः पौवपयात  यथों वापदीये– नाद बमजा पूव नापर स। अबमः बमपेण भेदवािनव गृते॥ [वापदीयम १् /४८]

मत ैं वैम

के चन िवांसः िनवणयोः अभेदं ूितपादयि। यथों च काूकाशे ‘बधु ैवयाकरण ैः ूधानीभूतोटपक श िनिरित वहारः कृ तः’। 105


कृ गोपालपाऽः

ूितणपिरणािमनो िह शाः ूथमणे उे ितीये िति तृतीये च नँयि।7 अथात ् ूथमणे उो शो मूधानीकृ  ु ादयित। तऽ ूथम श नाशः एव भवित। िनरिप ितीयं शम मूधानीकरोित।8 वैयाकरणाः ौूयमाणेष ु वणष ु िनिरित वहरि। ौोऽशुलीपय ं ु सान ेनागताः अाः शाः ौूये इित ूिबयायां शजाः शा इे । ते च शाः िनशेनोाः। यथों वापदीये– यः संयोगिवभागाां करण ैपजते। स ोटः शजाः शाः नयोऽैदाताः॥ [वापदीयम १् /१०२] इित कः शः िनिरित वि॑यते। एव घटािदिन॑ादानीयः ु अनरणनाोपलितो ोऽथ िनिरित वतः। तथा ौूयमाणा ये वणा ु नादशवाा अबििनमा ोटािभकाे​े िनशेनोाः। यदाह ् तृह िरः वापदीये ॄकाडे– भगवान भ ु ैथा। ु ूय ैरनपाे य ैम हणानगु य े [वापदीयम १् /८३] िनूकािशते शे पमवधायत॥ इित कः अथ ः िनिरित पः। एवं कौ शाथ िनशनोौ ु त।े वैयाकरणनये। तमानतया आलािरकै रिप शाथ कौ इे ् िभौ ु येषां वणानाम ु ारणमािभः िबयते तेषाम अ वैयाकरणमतानसारं िुतिबलितािदभेदो भवित। एवं शोारणभेद े अिप अथ  भेदो न भवित। ूाकृ तवैकृतभेदात ् श पयम।् िुतिवलितािदवृिभेद ु वैकृतनौ भवित। इं ौूयमाणवणोारणेन ूिसापाराितिर िुतिवलितािदवृिभेदने अिधकापार ीकारः वा कतः। एवायमितिरापारोऽिप िनिरित वैयाकरण ैः ीकृ तः। एतदादाय ैव आलािरकै रिप अिभधािदशपारान ् पिर एतिदिरः नाापारोऽिप ीकृ तः। ् िन ् इदं तािक काणां मतम।् अऽ शपदेन िनः गृते। तऽ िसाािवरोधात व् यम अ मते दोषं न पँयामः। 8 यऽाथ ः शो वा तम ् अथ म ् उपसजनीकृ ताथ ः कािवशेषो स िनिरित ु बध ैते। 7

106


वैयाकरणालािरकािभमतं िनतम ्

ालोक दीिधितटीकायां ूों “सममपदूम ् अरेण शाबोधो न सवित। वणानाम ् आिवभावितरोभावयोः आशभु ािवेन ैकदा अनेकवणाकपदूं त ु घटम।् ताद ् ममानादािभं िनमखडाकं शपं शाबोधोपयोिगनं ोटं तकं ु  ् अवोचन।् पात ् तदनयाियन ममानादप िनं शािकाः पूवम आलािरकामािर ाथ कं शाथभयं िनम ् आिरित न ेयम ् ् 9 इित। अपूवाऽसिवनी कना। नाीह भूयः परीाूयोजनम।” भाषावैािनकानां मते श पयं ूथमं बााथ ः िनः, ितीयं च आिरकाथ ः ोटः। परं िनरेव अािरकाथ ः आलािरकमते इित मतभेदः अऽ वं ु शः। आलािरकािभमतं िनतं वैयाकरणािभमत ोटत अं सामीम ् आवहतीित बहवो िवांसः आमनि। शािकसदाये यथा मूलभूत ं तं ोटतं तथ ैव आलािरकसदाये मूलतं िनतम।् रसािदपः  एव काे जीवनाधायक इित कथनाथ िनकृ ता ‘कााा ु इित रामायणािदूाचीनिववृा मतं िढीकृ तम।् स एवाथ था चािदकवेः परा’

उपसंितः

यथा िविभवणौवणेन शाबोधो न भवित, शाबोध ोटे न िनना वा भवित तथ ैव वााथ स ृ अिप का सौयूतीितः न भवित, त के वलं ाथन िनन ैव। िनः शः, िनः कािमित वैयाकरणालािरकसदायगतः रााः10 । एवं यिप िनपद अथ ः ु वैयाकरणालािरकिदशा िभः तथािप िगते अथ सां िवते इित मे ालोकदीिधितः, पृ.– ४७। ु । तात ्िनः शः कोऽयं श इित ूे ूतीतपदाथ कः लोके िनः शः इते इाह पतिलः महाभाे पँपशािके । तपराल इऽ सूऽ े ‘िसं विता वणा वुिराचिरतवचनात वृ् यो िविशे’ इित काायनूणीते वाितके स एव ूाह ‘एवं तिह ोटः शः, ोटावान ेव भवित, िनकृ ता वृिः’ इित। तथािह एतिनी कािरका– िनः ोट शानां िन ु ख लते। अो महां के षािभयं तभावतः॥ इित। इमां भाोिं सग ् िवचाय हिरणा ममाननादािभ श ोटाकता ॄपता िनता, ाक च तािनता ूितपािदता। 9

10

107


कृ गोपालपाऽः

् ातम।् काे सारभूत ं तं मितः। इदं च िनतं तदाये मूधािभिषम ज िकिमित िजामानाः समीकाः सूाितसू ं तं पिरशीलयि ापयि च। अत एव िनशवहारे अयमेव िवशेषो यत ् क शाथ यगु ल कृ ते नाापार कृ ते ाथ  कृ ते कािवशेष कृ ते च िनश वहारः सवतीित आलािरकसमयः। -H-

108


ु वय गजानन-बालकृ -पळसले ‘भासोऽहासः’– समीणम ् ु िजेनः* शॅ

उपोातः

यथा कािलदासागाथं यावदलि कािविा पररा लौिककु संृतसािह तथ ैव सिवंशरवषा दतनकालं यावािहं गीवाणवाया िलिखतं, तऽ न ैके ूौढा िवदधाथा चोदीयमानाणाेजिनो ु िवांसः ूकटयि शावैभवमाथा च कवयि परःशतं सकवयो िनबि च िविवधान ् मान।् तऽ िविवधग-प-ना-ूबािदिनबन ैः ु सराः साधकाः नवीनसािहमागाणां सिविहता एवासन ् महारावाा ु वयाः। आजाितकाितभाजो गजानन-बालकृ -पळसले

गजानन-बाल सािहकृ तयः

ूितभा िह का ूधानं कारणम।् ूितभा तावारसंारिवशेषः। तां िवना कां न ूसरेत, ् यिद वा ापहासादं भवेत।् तं कै िदालं कािरकै ः– किवं जायते शे वत ऽे ासयोगतः। ु गिरयसी1 ॥ ु त चािनौ ि ु ु था अथात ् ूितभातः किवोिः, िरे व काचाहेत चाासो वृििनदानम।् एतेषां कारणानां िवरलसमयाधारिवशेषोऽयं ु महाभागः। पळसले ूितभा िधा िवभा– कारियऽी भावियऽी चेित। ूितभाितय ैकऽ िवरल आधारो िह गजाननः। तऽ त कृ ितिवभते िधा– शाीया, इतरा चेित। त शाीया माः के वलं ाकरण-वेदािदशाायवल रिचताः। ते यथा– * सहायकाचायः, संृतिवभागे, गौडविविवालये

ु संृत सािह (१९१०-२०१०) छोटग ओ नाटक, ऋताचोपााय (सा०), आधिनक पृा १९३ 1


शुॅिजेनः

a) Sanskrit Dhātupāthas: A Critical Study b) A Concordance of the Sanskrit Dhātupāthas c) किवकिुमः (वोपदेवीयो धातपु ाठः) d) Verbal Forms in the Ṛgveda (Mandala 6) ु नाकै ितहािसकपिरचयः) e) यभु ातः संृतं ूित (संृत तल ् f) Sixty Upaniṣads of the Veda (डायसन-कृ त-जमन-म ु अनवादः) g) संृतचा इितहास आिण पूवि तहास (मराठीाानमाला) ु h) संृत-भाषेा काही समांवर आधिनक भाषाशााने टाकलेला ूकाश (मराठीाानमाला) i) वैिदक भाषेा जडणघडणीचे काही प ै (मराठीाानमाला) J) महाभादीिपकायाः कितपयखडानाििककसादनम ् ् ान  ् ितिराे च परःशताः संशोधनलेखाः। एतान म इतराः नाम सािहकृ तयः। तऽ–

ु 1. अनवादाः अ) ऽीिण काािन (ारकरमूलािन)–

ु ा ि १. अिजा २. कमला ३. तक (शारदायां पिऽकायां ूकािशतािन)

आ) नाटकािन–

१. ॅातृकलहः २. अथातो ानदेवोऽभूत ् ३. धेय ं गायनी कला ४. यदा रायगा जागित ु लितः ६. अं यगु म ् ५. अऽ मृिव

2. मौिलः अ). नाटकािन–

१. समानम ु वो मनः २. धोऽहं धोऽहम ् ३. भासोऽहासः ४. उि, कौेय!

110


गजानन-बालकृ -पळस ुलेवय ‘भासोऽहासः’– समीणम ्

आ. चिरतकाम–्

१. िवनायक-वीरगाथा २. िववेकानचिरतम ् इ. महाकाम–् १. वैनायकम ्

गजानन नासािहम ्

गजाननः जीिवते कारियतृूितभाूभावादेव मौिलकं नाटकिऽतयं ससज। तािन यथा– ‘भासोऽहासः’, ‘समानम ु वो मनः’, ‘धोऽहं धोऽह’ेित। ूितनाटकं िवषयिवासगता नवनवीनं, तूपूिरतं, दयिश च। नाटकऽयिमदं साितककाल सवािण नाटकाितशेत े  ल े बन ेन। िक ु एतदिप ीवु ं यत ू् ेकं नाटके ष ु िवषयगतं वािङ्गकयोरपूवम वैिवं िवलसित। के नािप नािवषयेण समिमतरनाटकानां कुऽािप साँयं नासीत।् अिप च, दरीँयते ूितनाटकं कवेर जीवनबोध-मूबोध-आदशानां ूितफलनम।् ूबेऽिन ् मया ‘भासोऽहासः’ इित ना िवषयगतं नातगत वैिशं समीितमु ीते–

भासोऽहासः

संृतसािहाकाशे भासो िह उलोितेनाभाित। खृियिवंशशतााः पूव भासिवषये ानमासीदाकं म।् वाणभ-दिडकािलदास-जयदेवानां कवीनां सूसमिु ो भासासामां नाकृ ितं पिरायते। संृतसािहे स च वैिवकः किवः। भास नाटकसक राजशेखरेणोम–् भासनाटकचबे ऽिप छेकैः िे परीितमु ।् वासवद दाहकोऽभू पावकः॥ इित। भास नाटकािन समालोचनाकािना दधािप वासवदिमित के वलं नाटकमतमासीिदित नारिसके ष ु िचरपिरिचतो वादः। िक ु नाकृ दां ु मेव भासनाटकानाम ् मनिस सः समदु िे त यमेव गण-दोषपरीणाथ अििदं सोढमासीत, ् उत भिवतं तऽ के नािप कारणारेण? परं नाकिवूसेऽििदकथा ौूयते। तथािह नाटक ूावनायां नाकृ तोिदतम–् “अथ ैकिन ् िदन े सहसा भातम।् भासेन िह रामायण-महाभारताां 111


शुॅिजेनः

कथाबीजाादाय सि अन ेकािन नाटकािन रिचतािन। एकतः तेन कथायां ु यनमिप बिन पिरवतनािन कृ तािन सि। अपरत खलपाऽाणाम ं ृ तेष ु ूिथताेदमऽ सोदाहरणं ूपते।) स करोित। (सवस अिप इदमेव जन रोषकारणं ात?् यदा तावत ् संूिप अिन ् िवंशिततमे शतके ऽिप, रामायणभारतीयकथानां िवकृ तीकरणं तऽानां ु खलपाऽाणाोदाीकरणमन ेकै नानमते , तदा िसहॐवष पूव काले आिकतरया तदानीनया जनतया यिद त सतं ात, ् तिह िकमऽ ् ििदपेय ं कथा वािवकी घटना िचऽम?् तािद नाम भासनाटकानाम अ ात, ् तिह तऽ भासकृ तेन रामायणमहाभारतयोः िवपयासने जिनतः ूजारोषोऽिप कारणं ािदित िवचारः मम मनः बमेण गृहीकत ु ूवृः। नाबीजं लम ्”2 इित। सकृ ाबीजे ुिरते, त िवकासनाथ भासनाटकचबं भूयो भूयः पिठा वृूपः िनधािरतो नाकृ ता। ूसेऽिन ् तिमदमपु योगं वतत े ययदेवदीये ूसराघवे3 नाटके भासं सरा िनमलहाेन ु लतया भासकृ तो रामायण-महाभारतयोिरदं पूव  तिु लतवान।् नाटक कथावमू उपयोगः, भासोपं ःखानाटकूणयनम, ् भासनाटके ष ु बशो िनिदः कित ् राजिसंहः, परचबम, ् तऽ वतमाना अपािणनीयाः ूयोगाः, तऽ िचँयमानं ु भरतािदो िभं नाटकतम ्‘भासो हासः’ इित सभािषतूिसा त कीितः। ु े खाह यदकारूेष ं कृ ायं शूयोगो ‘हाो भास’ इथ कः अऽेदम ् ु ोऽि। ूाकृ तभाषायाः किवना वाितराजेन सन नाटका नामेन ूय ु गौडवधकाे भासः लनिमऽिमित नाािभिहतम।् सभािषतसं महेष ु भासीयेन ु ो भासोपािधः, कािलदासेन ु िनिदािन सभािषतािन, ‘लनिूय’ इित िचपय भासनाा सहैव िनिदौ ावौ नाकारौ, बकालोरमनपेिततयोपलो ु दे ं नाटकं भासनाटकसंमहः, भासीया भाषाशैली चेािदसाममीमपु य ूणीतमासीत।् रामायण-महाभारतयोिवषयमपु जी िलिखतास ु कृ ितष ु िकं िकमिप ातं ु नाकृ िरवलनीयिमित ूः आधिनकवाये ऽिप िववाददं जातः। भासः 2 3

भासोऽहासः, ूावना भासोऽहासः 112


गजानन-बालकृ -पळस ुलेवय ‘भासोऽहासः’– समीणम ्

ु नायं िवषयो ख नपरराया अा आः ूवतियता। तथािह नावे न ैव यातयामतां गतोऽि। ूतु स िकमिप औिचं िबभित। भासः नाटकचबा ूणेता भवत,ु न वा। एतिचारिनरपेमेवतै ाटकं ूणीतमि। परमेतदिप सं यासमपु जी न ैके लेखाः िवमाना आसन।् िक ु भासीयनाटकानामििदमृत े सवषां िवचाराः ूायेण ैकपाः इित नाकतरु ाशयः।

ूं नािवषयिवेषणम ्

नाटकिमदमिऽतयाकम।् ूथमा ानं महाकवेभास गृहम।् गृहोपानशालायां नटराज च शारदाया मूितँ यते। गेह कृ ं वातावरणं भास समृिं वैद ोतयित। ूथमा ूथमे ँये चिरऽेनोपाे तावत ् पिऽंशष वया भासभी संगीता, चतिु रका, शरतः, भासः यं, देवरातेित। ु नाटकावेव ँयते यत ् राजसभायां महाराजः आयपऽाय ् गौरवोपािधूदानेन सानियित। यदा ूभृित पूवि न िदवसे नाटकूयोगावसरे ु राोोिषतं– ‘तत आर कृ ताथ िमवाानं पँयािम। नन पःु सावजनीनात ् ु गणमहणोवाते िकमत ् ीणां ूीितानम?’् 4 संगीता-चतिु रकयोम े भासिवषये कथोपकथनं ूचलित। अऽारे कन पदश-षोडशवष वया बालकः िपऽा पिरः सन न् ािवरचनकौशल शैल पिरात ं ु भाससमीपं समागतः। ु निचके तावत ् तािप नाशैाः पिरानाथ सढं ूयं ा भासं ूथमिशेनािचनोित । उभयोः कथोपकथनादेव नाकृ तो जीवनदशन ं ूितिवितम–् ् मोघदिशनी ु “नां मन िनिखलं जीवनं ा ितमि। के वलम अ िः अपेते, या तत ् लीकुयात।् त के वलं राजूासादे वतत,े िक ु ु पाद हािलक हािलक कुामिप। न के वलं महापषाणां ु पांशल जीवन े, ु ददादीनां जीवन ेऽिप। यिद तव दयं संवदे नामं ात, ् कणामसृण ं िक ु य े मु ।् ात, ् तिह शिस ं जगित औतं ूोतं च इदं नां संव ु यिद एताशं िकमिप नाबीजं कािप लनाूितभ पष 4

भासोऽहासः, पृा– २ 113


शुॅिजेनः

् यमेवािरतम, ् आकािरतं च भवेत।् नाटकं न लेखकः मनिस ुरेत, ् तिह तत  िलखित। यं नाटकमेव लेखके न आानं लेखयतीव। नेयं नालेखनिवा ु अापन ेन ला। नाािन पषे इयं भावादेव िवकसित”5 इित। भासः ‘सव ःखं ःखं सव िणकं िणकम’् इित सौगतमतमीकृ  ु ु नाम, ् अत एव सवमवे ःखं ॄतु –े ‘ज-मृ-जरा-ािध-ःखदोषान दिश िववेिकनािम’ित मानानामाकमािकानामिप अयमेव िसाः’6 । भासनये रामायण-महाभारतयोम े वतत े कािप अा खिननावूनाम।् किवरयं रामायणमहाभारते नामे अवतारियत ं ु वाित। त नापाऽािण भिवि ाभािवकतरािण सचेतनतरािण सूतरािण मानवतरािण च। आष महाकाितय नाीकरणिमदान महाकवेजवनकायम।् तये लेखके न ु िनमाता संता च। न के वलं जनिचः साननीया, सा कमतानसारं अऽारे आानपिडत देवरातागमनं ँयते नामे। स त ु राः सेशमादाय भाससकाशमागतः। राजा राजिसंहो भासाय उपािधना समं िकमिप ु ण– पािरतोिषकं ूदातिु मवान।् िक ु भासः कथयित ूरे ु ? “क वा ूसादं भहे लमेव सव यम।् िकमाणीयम?् देव सौहादिममेव मिय अखिडतं वततािमेव ु याचे”7 इित। भासो न िह चाटुकारभावजः। तथािह स राजानरोधं हेलया पिरुमलम।् शतशः भीितूदशन ेनािप स िसां ं ु न ेित । एतेन ु तिरऽ न ैम ं ुटं काशते। भासपी संगीतािप भास राामनमते । भासो मते– ‘यिित त् ने सािहे कत ु पािरतम, ् तऽ उपाायो ानिनिधरेव ु हाां िवतरणेन अहम ए् वं संािरतः’8 । कारणम।् तेन ैव शाकलानां म ् माः, उपाायो ु ितीये ँये राजूासादे अनितसभायाम िु वा आसन अ ु ानिनिधः, आानपिडतो देवरातः, नाटककारौ वसिमऽ-सौिमकौ, चाे। ् ् अऽेदमवधेय ं यत नाोव ितीये वष भासीयम ‘अिवमारकिम’ित नाटकं सवृ ेन िनणतम।् तथािह राजा पूवि न ् वरे ौेनााथ भासाय तऽैव, पृा– ४ तऽैव, पृा–९-१० 7 तऽैव, पृा– १४ 8 तऽैव, पृा– १६ 5

6

114


गजानन-बालकृ -पळस ुलेवय ‘भासोऽहासः’– समीणम ्

ु ‘किवताकािमनीहासः ‘उदयन-कथाकोिवद’ इित गौरवोपािधं ूदवान।् अम इित गौरवोपािधः राा त ै िवतीणः। अिप च, राजा किवराज भास ु ता, संचाराथ च िशिबका ूसादीकृ ताीित कृ ते मािसकी संभावना िगणीकृ समु ोिषतवान।् िक ु भासः ‘सानाद ् ॄाणो िनयम ्उिजेत ्िवषािदव’ इित ु ु ु पािरतोषािदकं हेलया मनवचनं संरन त्  गणोकारणं ानिनिधरेव इा ् ु नामहीत सारोऽिप नाम सारेण ूतीः ूीितमादयतीित िधया। भासः सवसमं भणित यत ् स किवयशःूािथ तया गौरवोपािधिविजगीषया काािन नाटकािन न िलखित, परं िन वारयाःूेणया ूचोिदतः सन ि् लखित। ु ितीया चािर ँयािन सि। ूथमे ँये शूमनाः वसिमऽः देवरातमैवामतो गित। उभौ भास नाशैा असारं ूितपादियत ं ु ु े वसिमऽः पयलोचयतः। िवशेषण एतत ् ूितपादियत ं ु यतते याशा सवान ् िविधिनषेधान ् तृणीकृ  भासः नाटकािन िवरचयित। स िह नाशापािणिनाकरणेनिभः। स च भासः गणं न गणयित, न ् नसं ु धे, िलं नाि​ियते, िवभीन  िवभजित च। देवरातः पदमवेते, न सीन अ ् वष पािरतोिषकं ु कथयित– यिद भासः ूितध न ािह वसिमऽोऽिन ु त।् तदा देवरातोपदेशोऽयं यद ् भासेन सहालापं कृ ा तां पिठा ूामह ु च तऽ िकमिप नवीनं व ु ाेत त् दनिौ नाटकं लेखनीयम।् ितीये ँये भासगृहे ँये भासपटले उपदशािन हिलिखतािन ु पकािन सु ुतया ािपतािन। अि िकं गृहे भास इित ूयन ् सौिमको नामे ूिवशित। तदा भासो िनं सािकं कुवासीत।् शौिमकशारतयोम े भासकृ तीनां मौिलकं चािरिऽकिवशेष पयालोिचतमवतत। तथािह शारतेनोम–् ु “ते ते पौरािणकपषा अऽ तथा ख आचायण उपािपताः सि, यथा ु उपितीव। स कण ैकरसः, मूितिरव कतपूतः , नाटकपठनावसरे साारतः ु पूणावतार इव नारायण, पषोमः ु घनँयामो रामः, स नीितिनपणः, ौीकृ ः, स ‘येन ैव मान ेन समं ूसूतम, ् तेन ैव मान ेन िदवं’ ूयातः यधनः, स अजनु ाथ अीकृ तयाचनालाघवः िशवलो िोणाचायः, तौ बालवीरौ अिभम-ु घटोकचौ, िनजदेहिनरपेः, ूाणयेनािप पूिरतयाचकमनोरथः वदाः कणः, सः अाथ ः ॅातृदवे ो भरतः, स पाितोतादशः राममयजीिवता 115


शुॅिजेनः

ु उपिति। यदा तावत ् सीता– सव एते देहबा इव, जीव इव, अरत ् 9 इित। उि एतेो पठनमाऽायं ूभावः तदा नाटकदशन ेन िकं भवेत”? ु मे भासीयचिरऽाणां वैिशं ेन ूितिवितािन। उदाहरणपरःसरं शारतेन भासीयनाटके ष ु कांित ् ूसान ् तथा नामािन उृ भास ौें ूमाणियतिु मम।् िदाऽमदु ाहरणं तावत ् पराऽनाटके गोमहणूसः यं किवकितः। उभयोः कथोपकथनादेव ूमीयते यासः कुऽिचत ् ान ेष ु रामयण-महाभारतयोः वृाािौ कुऽिचा कपोलकनयानो मनसो ु मेलिया नाचिरऽािण ससज। भासः रावण पितोतातेजोमाननं िः माधर आवतत,े ूितमायामिभषेके च। रामकथामपु जी नाकृ ता भासेन नाटकितयं िवरिचतं वेित पृता ् भासेनोम— “समानाे, न त ु समानादी। िक तयोः अवधारणं िभते। िववा िभते। इितवृिनवेदक तावत ्कथािनवेदन े तायम।् न तऽ हानोपादानयोः ु ण िकित ् हेय ं किदवसरः। तामेव कथां नाीकुवतः कवे ु िववानसारे ् भवित, िकिपादेयम। स ताविऽकारसशः। यथा कििऽकारः िकिँयं ु सामे​ेण पँयिप िचऽे तावत ् किदेवांश ं परोभागे ूाधाेन िनवेशयित, किृभूमौ िनिपित, कि वजयिप। स एव ूकारः नाीकृ तायाः कथाया ु ण ैकमेव ँयं त ै ैरंशतो अिप भवित। यथा च िचऽकार िददशियषानसारे ु णान ेकै नाटकै ः। अथ वा,  ि यत ं ु शते, एवमेकैव कथा िववानसारे िभ ैिऽैदश 10 इतः तावत”् इित। िकयातं नाकृ तावलितिमित िवषये शारत मनिस संशयो जायते। तते कितानां कथानां पिरवतन े भव ु नाम नाकाराः सािधकाराः, ऐितहािसककथािवषये त ु तेषां अिभचािरणी िना भिवतमु हित। भासो मतिमदं ु ु ु ा सौिमक-सीतौ नानमते । वसिमऽोऽिप शारत मतमीकरोतीित ौ हतचिकतौ भवतः। िक ु नाकारो भासः समेवोदारभावज इित कृ ा ु भणित न ूितभां चोरियित कोऽिप वसिमऽवत ।् ाभािवकूितभाया िसिः, ु नानकरणसाा भासीयूितभा। 9 10

तऽैव, पृा– २३ तऽैव, पृा– ३०-३१ 116


गजानन-बालकृ -पळस ुलेवय ‘भासोऽहासः’– समीणम ्

अऽारे राजकुलादागतो भटः राजदािरकायाः सेशमादाय। िक ु भासः राजदािरकां पाठियतमु ् असमथ ः इित िसां िलिखा पऽं ूदवान ् भटाय। राजका भाससकाशा िशािमित, सा त सािं वातीित कृ ा राजकोपा भयं ूा िनणयो ािपतः। तते ‘वरं वैभवहािनन  त ु चािरहािनः’11 । राजूासादे तृतीयँयं संघिटतम।् अऽ राजा राािभयोगपऽािण पठि ् िभयोगपऽं भास िवेन। ु िवचार कुवि। सहसा राो हे वसिमऽकृ तम अ ् आरोपपऽे िलिखतमासीत “यथा राजकिवना भासेन रामायणं महाभारतं च उपजी नाटकािन ूणीतािन सि। एतेष ु नाटके ष ु सवऽ सापलापः, इितहास च िवपयासः किवना कृ तोऽि। एतािन नाटकािन रचयता अनेन भासेन यं िवडनां ु अवे यिद अपराधः िसः नीते एते पिवऽे आष महाकाे। तदिन ् विन ािह यथोिचतं दडं धारियतमु हित देवः। यिद अपराधो न िसेिह यं 12 ु कमिप दडं भोुमहं िसोऽीित िवापना रैसगोऽ वसिमऽ” इित। ु िक ु राजिसंहः आरोपपऽिमदं मनसा महीत ं ु नालम।् देवरातोऽिप वसिमऽ ् पऽममूलकिमित मते असूयामूलकात। तदा राजानमिु ँय देवरात परामशः– “किवराजेन िलिखतािन नाटकािन अऽ आनायियतािन। देवावत ् यं ूभःु नाटकपरीण। शलाकाायेन िऽािण नाटकािन अवलोकयत ु देवः। यिद पूवप ीकरणाथ मिप दोषसाधकं िकिमाणं लम, ् अमतो गा सवलोकसमां परीाम ् आापयत।ु िवपयास े त ु अ िनरथ ककरडके ् वितमेव”13 इित। िवसजनम अ चतथु ँये भासगृहे भासः यमेव– ु शााकारं भजगशयनं पनाभं सरेु श ं िवाधारं गगनसशं मेघवण शभु ाम॥् लीकां कमलनयनं योिगिभानगम ् तऽैव, पृा– ३३ तऽैव, पृा– ३६-३७ 13 तऽैव, पृा– ३८ 11

12

117


शुॅिजेनः

वे िव ं ु भवभयहरं सवलोकै कनाथम॥् भीिोणतटां जयिथजलां गाारराज॑दां कणिौिणकृ पोिमनबमकरां यधनोतसम।् तीणः शऽनु द शरािसिसकतां येन वेनाजनु ः शऽूणां तरणेष ु वः स भगवान ु वः के शवः14 ॥ इित ोकान ् उारयन ् मे ूिवशित। ोकजातम ् ऊभनाटक ु ूितिलिपपम।् ोकानामेषां मौिकसरसरमरं सरलं पर दयिश। भासपा आशयोऽयं यद ् ‘ऊभं यथा िसकठ गायक किद ् अनाहतो ु ने रागः’15 । वयं सव जानीमो यद ् ऊभं िवयोगां नाटकम।् गजाननो भासमख ु नाटक नामे मृँयाूदश नायौिकं समपु ािपतवान–् “न जान े कुतोऽाकं नाशाकारै रमे िनषेधः कृ तोऽि। कनाूाभवं िह ु उम–् नामम”16 । तथािह अिपराणे अपारे कासंसारे किवरेकः ूजापितः। े 17 इित। यथा ै रोचते िवं तथ ैदं पिरवतत॥ कवेनाकृ तो वा ातमिु ँय ैव ‘िनरशा वै कवय’ इित भयते। न के वलं चेतनाचेतनयोधमप िरवतन े एव किवः ूभवित, अिप त,ु स मानवं देव,ं देव दानवं कत ु मते। भासोऽिप न ितबमेः किवः। ूायः सव कवयः यशोलाभाथ मथ ूाये च काािन कुवि। परं भासो वैिवककिवः। त कदािप उपािधलाभेन सोषो न जायते। अऽ भासः आसमीां कत ु वाित। (‘भवत।ु सवः जनदोषाः। तथािप दोषमिप कथय, येन ूितिवधीयेत18 ।) कथं ु – यधन दयपिरवतनम इ् ित संगीतकृ तूोरेण भासो िनरीणं ोते ु ु ो भवित। त “मरणकाले ूासे मनः भावत एवामख ु एवायम।् अतो ु लित। कालगण ु साः सणाः तदानीमु  ु ु ि। वैरबिग यधन दयपिरवतन े नातीव आय कतम।् िक, मानशरीरा राजानः तऽैव, पृा– ३९ तऽैव, पृा– ४० 16 तऽैव 17 ् ु अिपराणम 18 तऽैव, पृा– ४१

14 15

118


गजानन-बालकृ -पळस ुलेवय ‘भासोऽहासः’– समीणम ्

ु ं कृ तम, ् अत ‘येन ैव मान ेन इित त ौा आसीत, ् मानाथ मेव तेन य समं ूसूतः, तेन ैव मान ेन सह स िदवं ूयातः”19 इित। तदथ मेव संगीता मते भासोपं ःखानाटकिमित भरतखडे भासकीितरजरामरा ूाित। िक ु भासः आगािमां धायां भागं महीत ं ु न ेित। अ कारणेन स ु ापयित– “सित लाभालाभौ, ईामरौ, धाूितयोिगते– इदं सव यिु म ु ीडाियत ं ु ूारमि। अेष ु ःखेन दमान ेष ु को नाम िवजयानः? िशशब ु ु अधनाे तावािरतोिषकानमनभव ”ु 20 इित। अऽारे भटः समाग ् ापऽे िलिखतमि– महाराजाापऽं भासाय िनवेिदतवान।् तिन आ “राजकिवभासः अन ेन लेखने ााते, यथा, रामायण–महाभारतिवषयके ष ु नाटके ष ु भासेन ैतयोमहाकायोिवडना कृ ताीित आरोपपऽं राा ूामि। अारोप सवजनसमा परीा ः अपराे राजकुले भिवता। तदानीमाेपूितवचनाथ पसमथ नाथ च राजकिवना तऽ उपातिमाापना महाराजािधराज राजिसंह”21 इित। एकुा भाससंगीतौ िचाितावावेगवशात।् ु राजूासादे तृतीयाारो भवित वसिमऽभासयोा यसभया। ु ायसभायां समपु िता वत े अमा-देवरात-वसिमऽ-ानिनिधु पौरजन-भास-शारत-सौिमकाेित। वसिमऽािभयोगोऽयं यत ् रामायणमहाभारताािौतनालेखन े यः संयमः अिभूेत आसीत, ् त भासेन कृ तम।् अिप च, आष महाकायोिवटन ैव भासेन कृ ता। तते भासनाटके ष ु पदयिवकरणय-िवशेषणिवशेगतिलासािदूमादाः दरीँये। िक ु शारतः अिभयोगाायाथा ूमाणीकृ तवान ् यिु जालैः। ततः ु ु उदाहरणपरःसरं नाशाीयिनयमा उिता भासेन ेित वसिमऽािभयोगः। ु ा ूितितम।् तऽ ‘वािल-दशरथ-यधनानां ु ण अिभयोगपकं य वसिमऽे ु मृँयं रमे ूदिशत ं भासेन। तेन त ु यधनमरणारम ् ऊभं ूणयता पादूहारेण रोिोऽि अयं परंपरापूतो िनयमः’22 । परं “यिद भासेन तऽैव, पृा– ४१ तऽैव, पृा– ४३ 21 तऽैव, पृा– ४४ 22 तऽैव, पृा– ५० 19

20

119


शुॅिजेनः

ु नं कृ तं ात, ् तिह रसापकृ ा भवेिदित त नाशा िनयमानाम कृ ितः। िक ु इमं िवचारं कािचि​िसकसभा कुवत, न ायसभा”23 इित। भासीयनाटके ष ु महाभारत खलनायकः यधनः, कण महानायक भूिमकायामवतीणः। भासोऽहासो नाम हासिवहीनो भासः। नाटक नायको भासः कन िनभको यः अभलोभेन यशोलोभेन च राजरोषभयाादशतो ु िवतु ो न भवित। तथािह परौीकातर ैषापरायण वसिमऽ िमािभयोगेन भासो राजदडाय दोषभागभूाटके ष ु सवऽ सापलापाद ् इितहास िवपयासा। तथािह ‘यथोिचतं दडं धारियतमु हित’। िक ु भासः समयेऽिन ् ु ो भवे े ासो राः सकाशे माूाथ नां कुयात।् िक ु ूयी नायकः दडा िवू यकठे नोम ‘् िकमथ मायाचना? को वापराधः? न मया कोऽिप अपराधः कृ तोऽि, न च मे कािप मा याचनीयाि”24 ॥ इित। तेन राजरोषभयाास सवषां नाटकानां पाडुिलिपमिसाृ तवः। गंु ूित असीमा भिरासीत ् ु शार। गरोरादश ूित ौावान ्स सवसमं वासवदिमित पाडुिलिपं ु िरता अभवन ् दशकाः– “को संर राािगतः। अिप च, नीरवूेन मख नाम राजदडािप अिधकारः एवं कवीन ् िनयमियतिु मित”25 । अिमे ु ात–े भरतवाम ु कृ तयगु े नाा त ु नारायणः। शंखीरवपःु परा ु िवःु सवण ु ूभः॥ ऽेतायां िऽपदािप तिऽभवनो वाँयामिनभः स रावणवधे रामो यगु े ापरे। िनं योऽनसिभः किलयगु े वः पात ु दामोदरः26 ॥ इित।

भासोऽहासः इित नाटक शाीयपयालोचनम ्

ूथमतः, भासः संृतसािहे वैिवको नाकारः। ितबिमनाेन भास कणभारं तथा ऊभ जगित ाितमलभताम।् नाय ॐा भासोऽिप कािलदासाूव तथा च परं सममेव ाितमवाप। एकिवंशशताामिप तऽैव, पृा– ५१ तऽैव, पृा– ६६ 25 तऽैव, पृा– ६९ 26 तऽैव, पृा– ७२ 23

24

120


गजानन-बालकृ -पळस ुलेवय ‘भासोऽहासः’– समीणम ्

भास जीवनमािौ काािन नाटकािन च िवरे किविभः। अऽैव भासमाहाम।् गजाननेह पके मूलचिरऽेन भासििऽतः। त जीवन मूलमु ँे यमेतत–् ूितभया सानं लते चे रम, ् िक ु आदशहीनतया ाथ परेन च यशोलाभे त मितनाि। त छाऽ शारत गंु ूित ु ौा भि सततमेवाािभरािप अनसरणीये । भास पी संगीता ु ु सदा पितिना चानगता। सा सदा भास िसाान ् अनमते । िक ु ु गजानन ेनाऽ वसिमऽ नञथ कं िभधिम ाथािे ष चिरऽं मनोतयाितम।् चिरऽिचऽणे गजाननो वभूव कुशली नाकारः। नारचनायािरऽमेव ु मु ँे यं चिरऽिचऽणेन किवशे ः ूदशनम।् अिन ् ेऽ े ूधानम।् कवेम ु पादः अमणीः। गजानन-बालकृ -पळसले ् ूसं सीनां यथोिचतं ूयोगकार। ितीयतः, गजाननः नाेऽिन स का उयावत–् ‘िक ु वरं वैभवहािनः, न त ु चािरहािनः’ (ितीयोऽः), ु ‘अानं भयावहम’् (तृतीयाऽः), ‘ििवधं ख सम।् वगतं कागत’।(तृतीयोऽः), ‘अनपरता िह किवकृ ितः’, ‘पूमान इव जनगौरवमिप पिरहायम’,् ‘कामं जनः नावीिूयः, न त ु बाििसंहः’ (तृतीयोऽः)। तृतीयतः, िवनाथः सािहदप णे िनगदित – ‘नामकरणं नाटक ाद ् गिभताथ ूकाशकम’् 27 इित। अथात ् नाटक नाा नाटकागत ाथाः ु ं घोिषतवान।् ूकािशता भवि। अिन ् नाटके भासः राशे िवेन य ऱावायां ानिनिधिरित ौेसानं हेलया वती। अऽ ‘भासोऽहासः’ इित शबाथ ावत ् ‘हासिवहीनो भास’ इित। भासपा संगीतयोम–् ृ ः’28 इित। िवशयगता ‘किवताकािमाः हासो भासः यम ् अहासः संव नाटका नामकरणं यथाथ िमित मामकी मितः। चतथु तः, नाशागतान ् िविवधान ् रााान ् ूसबमेणाऽ पयालोिचतवान ् नाकारो गजाननः। एतेन ूमीयते यिप स ाकरणवेदािदशाेष ु िनातः, परं नातेिप त समानं दां वतत।े अवाचीननाकृ िपेितािन भरतूविततािन नाी-ूावना-पताका27 28

सािहदप णः (षः पिरेदः) भासोऽहासः, पृा– ६९ 121


शुॅिजेनः

ूवेशक-िवकादीिन नातािन। अिन ् पके यािभँयते भरतवां िक ु “तथावँयं कता नाी िवोपशाये” इित ु दप णकृ तोानसारं नावँयकततयालं कािरकै रपु गताऽ नाी न िवलसित। नााापरमेकं वैिशं यत ् ूम ् कै िशैिवभम।् परं ूावना-ूवेशक-िवक-पताकादीनां पृथयोे खो न कृ तः नाकृ िगजानन ैः। िक, िवनाथेन नाटक नायकपिवषये भिणतम–् ूातवंशो राजिष धरोदाः ूतापवान।् ु िदोऽथ िदािदो वा गणवान न् ायको मतः29 । इित। िक ु धीरोदा-धीरलिलतनायकानां ले सामािनवगयचिरऽािण नायकेन ानं लभेऽवाचीनसंृतनाटके ष।ु अिन ् पके ् संृतसािह भासाः ाितभाक किवः नायकपदमलकार। नािमदं सूिे कया पयालोते चेिूचं ूमािणतं भवित याकृ तो गजानन महाभारतीयचिरऽसभ िकं िवधासीिनशैली। ु ता सहजबोा चानवा। वैदभ पमतः, भासीयभाषा ूसादगणोपे ु रीितः सवऽ राजते पके ऽिन।् ूसादगणोऽिप पिरलते। किववरेण ु सरल-सावलील-लिलत-पदगिते न भाषायाः सारेन च नाटकिमदं ु इ वाणी नागभा चािनसरीित। ु परमूमोदायोपाते। पळसले त शचयनं राजशेखरभाषया रसोिचतं शाथ सूििनबनम।् नाकृ ता ु ं िवधाय शूयोगोऽकािर। भाषा-भावयोरपूवस  मयेन िवषयेन समं साय पकिमदमसामामभवत।् नाकृ तः कासादन े सूिे का ूितभा ु कलािका तूिलका च नीरसे सरसतां बेऽिप सबोधतां ूकाशयित। िक, गजानन शपाको राजशेखरोो नािलके रपाकसंकाशः। ु वैदभरीा िवरिचतमिऽतयाकं पकिमदं सदयानां सिधया दयाादकेनामृतभाडिमवाभाित।

उपसंितः

पिरशेष े वं यैनायकिमित महाकामथन े गजानन-बालकृ ु यथा दथ ैव नािवरचने तापृथयिनव तां सावलीलताेित पळसले 29

सािहदप णः(हिरदासिसावागीशसािदतः), पृा - २८९ 122


गजानन-बालकृ -पळस ुलेवय ‘भासोऽहासः’– समीणम ्

ूे ं ूे ं सदयपाठकाेषां मनोदप णे त ै ािय आसनं ूादः इित। भासाितूिसिकं वदीमपु जी नाटकािऽतयाक पिरशीलनात ् परमादावेव मनिस िनकारोिः समायाित– पूवा अिप थाः काे रसपिरमहात।् ु सव नवा इवाभाि मधमास इव िुमः30 ॥ इलं िवरेण। -H-

30

ालोकः 123


रसगाधरीयमलपिवमशः * ु सिजतदासः

् वष ु कायष ु िवोपिितरि तिह का कथा मार? जगिन स यथा कायारे तथ ैव मारेऽिप िवोपिितः संलते। तथािह ूायेण े मकारैः त िव िनवारणाथ मादौ मलमाचिरतम।् सवरव सांसूऽकारमहाना किपलेनािप कीये सांसूऽाे मे मल शाारेऽवँयकता सूिऽता– “मलाचरणं िशाचारालदशनाुिततेित।”1 इित। ु  पेभाजः त ैलूदेशीयपिडतराजजगाथभोऽिप पूवाचायाननसृ िचकीिषत सािहपदाथ िनपणाकरसगाधराशामाीिकीूिथतपथेन यथायथं सूसमीया ूितबकारायसितिरतिनिवपिरसमाथ परीकूेावता ूसादाथ समिु चतेदेवतानमाराकं ु शाक मलमाचरन ि् शान ि् विश िशियत ं ु ूबीकरोित– विनद ृतािप तणातपं कणया हरी नृणाु ु ।् मभरु तनिषां वलियता शत ैिवताम ु ु मालिनी किलिगिरनिनीतटसरि ु मदीयमितचिनी भवत ु कािप कादिनी॥2 इित। आदौ अऽायं ूो भिवतमु हित यद ् मा शाे िकं मानम?् तरेण वं ु शते– िवषयो िवशय ैव पूवप थोरम।् िनणयेित पां शाेऽिधकरणं ृतम॥् 3 इित मीमांसकवेदािनोः। अतोऽ मािप पूवपावाां बोम।् नन ु िनिवपिरसमाथ िमऽ िनिवपद कोऽथ  इित चेते * सहायकाचायः, संृतिवभागे, नवमामहीरालालपालमहािवालये

सांसूऽम–् ५।१। सगाधरीयूथममानन मलपम।् पृाः– १ 3 शकिु म पमभागे। पृाः– ६८। 1

2


रसगाधरीयमलपिवमशः

िवो नाम “कायादूयोजकीभूतधमिवघटकः”4 इित सवलणसंमहकाराः।  सकृु तिवरहः चेित िधा मतः। स च िवः ूितबकिरतसावो िनवतक न िवते िवो यऽेित िनिव,ं यथा ाथा पिरसमाििरित िनिवपिरसमािः, अथ ः ूयोजना य तििवपिरसमाथ म।् अन ेन समािाविं ूित मलाविं कारणिमित कायकारणभावो ु मलं दिशतः। एवं समािं ूित िवंसः कारणम।् िवंस ं ूित पनः ् कारणम। मलजो िवंसा च समाििरित। अऽ ापारो ु ारम।् ार ते सित तजनकपम।् अऽ पनरयं ूो भिवतमु हित या नाम समािः? तऽेदं ु शते यमािनाम ं ः। स चािन ूितयोिगचरमवणानकूु लकृ ितमसेन चरमवणस ु वतत।े अऽ पनायो भिवतमु हित यिं तावलम?् तरे वं ु शते यलं नाम नमृ ितः। सा च ापकष बोधानकूु लापारः ाविधकोष वायाः ापना। सा च ानकूु लकृ ितम-सेनािन वतत।े एवं ूितयोिगचरमवणानकूु लकृ ितमसेनावृिं समािं ूित ानकूु लकृ ितमसेनावृिमलं िवशेषणतासेन आवृििवंसारेण कारणम।् ु अऽ पनायः समदु िे त यलमेतिकम न ैिमिककम िनिषकम ूायिकम उपासनाकम उत काकम? ु तऽ नाम।् कथिमित चेते– ‘यावीवमिहोऽं जहोित’, ‘मा 5 6 ् ु िहंावा भतािन’, ‘वेदमधी ायात’, ‘ाायोऽेतः’7 इािदवद िनसाधकिविधूमाणाभावात।् यिप यििमफलसम ् अरेण िविहतं कम तिं, मले च तदभावाथािमित चेद।ु तथािप यथा िनािहोऽादेम ारे नावँयकता तदऽािप बोम।् न च ितीयम।् कथिमित चेते– ‘उपरागे ायाद ्’, ‘वैानरं ु े ऽे ादशकपालं िनवप जाते’, इािदवेद े शाारे मलं सवलणसंमहः। पृाः– ११६। अथ संमह पिरिशपाािदपिरृ ागतिविधवासूाम।् पृाः– १९९। 6 तऽैव। पृाः– १९८। 7 तऽैव। समानपृाः।

4

5

125


स ुिजतदासः

ु े कुािदािदिनिमिवधेरसंकीतनात।् नन ु आचारा ृितं बा ृत ु ौिु तकनिमित िसाादाचारानिमतृ ा ताशी ौिु तः कते ् इित चे ााभावात। यिद कोऽिप जनोऽऽ एवुिमित यद ु म।् ु िनिमानपलादऽ मार ैव िनिमों तिह तदिप न य कारणं िह तऽ मार ैव िनिमे ीकृ ते सित िनिमादनरं न ैिमिकिमित िनयमाल शाारोरकािलकमेव ा त ु ु ते एव।  ािलकम।् अतः मल न ैिमिकं नोपय पूवक न च तृतीयम।् कथिमित चेते– वहारिवरोधात ‘् ॄाणो न हः’8 इित िविधवदऽ ‘मलं न कम’् इाकारकिनिषकमूितपादकिवभावा। न च चतथु म।् कथिमित चेते– पापायािविहतात ् ‘परीकामः ूायिं कुयाद ्’ इािदवदऽ ूायििवधायकिवभावा। न च पमम।् कथिमित ूिते उते– एकामतासाधकाभावात ् ‘सव खिदं ॄ’,9 ‘स आानमपु ासीत मनोमयं ूाणशरीरम’् 10 चेािदवल उपासनातासाधकिवभावा। अिप त ु षमेवदे ं मलाकलनम।् कथिमित चेते फलािभसाद ् ‘ोितोमेण गकामो यजेत’, ‘कारीया वृिकामो यजेत’11 इािदवदऽ ु ‘समािकामो मलमाचरेद ्’ इित िशाचारानिमतौ िु तूमाणवशा। यिद ु ु कोऽिप जनोऽऽ एविमित यदनिमता वा ौिु ते िकं मानिमित? कारणं िह तऽ नािकानां मे मलाचरणितरेकेण ैव ु नािकानां समािः पिरलते। अ ु पर ु नािकाः न िशाः। पनः िशे ीकृ ते सित तऽ जारीयमलं कते। अथवा यऽ ूबे मलाकलनं न पिरलते तऽ समािपकायावसेयतया न कृ तिमित न िक ु न िलिखतिमेव िचनीयं लेखनातात।् ु पनः यिद कोऽिप जनोऽऽैव ं वुिमित ये षानािकानां मे मलाचरणारमिप असमािप िरलते। यथा कादरीिकरणावादौ। अथ संमह पिरिशपाािदपिरृ ागतिविधवासूाम।् पृाः– १९८। छायोपिनषिद– ३/१४/१। पृाः– ३५४। 10 शतपथॄाणे– १०/६/३/२। 11 अथ संमह पिरिशपाािदपिरृ ागतिविधवासूाम।् पृाः– १९२। 8 9

126


रसगाधरीयमलपिवमशः

ु यिद ‘समािकामो मलमाचरेद ्’ इेषा िशाचारानिमता ौिु तः तिह कथं ौिु तिविहते काय िबयमानेऽिप फलयः? वतु एषा शा न ु ा। कथिमित चेते यऽ मले सिप समािन  पिरलते तऽ य िवजातीयिविवशेषोऽीेव िचनीयम।् एविजातीयिविवशेष कृ ते िवजातीयिविवशेषिवघातकं िवशेषमलाकलनमेव करणीयम।् यथा– िवनायकवादयः। तऽ सामामलाकलन ेन िकमिप न भिवित। अतः पूवानां सामामलाकलनसहकृ तािकमानामिप ताशी ु अवा इेव िचनीयम।् पन यिद कोऽिप जनोऽऽ एविु मित योगसूऽाािकमे मलाकलनितरेकेणािप समािः पिरलते तिह कथं ु ा। ु ु षा शा न य मल िशाचारानिमतौ िु तबोिधतकता? पर ु पनरे कथिमित चेते मागतमबिहभूत भेदने मलाकलनं िधा मतम।् तऽ ु ु ‘अथ योगानशासनम ’,् 12 ‘अथ शानशासनम ’् 13 इाकारकं यलाकलं ु पिरलते तद ् मागत ं मतम।् पन ‘िनधाय िद िवेशिधाय…।’14 इादौ योलोकाकारमलाकलनं पिरलते तद ् मबिहभूत ं मतम।् अतः योगसूऽीयमलाकलनाथश के वलमिधकाराथ महणं कदािप न ु म।् कमिप त ु तऽाथ-शािधकाराथ सहकृ तमलाथ महणमेव य ु पन यिद कोऽिप जनोऽऽैवुिमित ‘न कुयािलं कम’ इित ौतु ःे े िनलं कम कदािप न कम।् अ ु ‘न कुवत वृथा चेाम’् इित ृत िकं चातः? पर ु मसमापनाथ ूितबकाभाविविशजन मलाकलनं िनलमेव ात।् अत एवं ूितबकाभाविविशले मल िनले िसे मल ौिु तिविहतं न पिरलतेऽिप त ु ौिु तिवरोिधता पिरलते एव। वतु एवं कथनं नोिचतम।् कारणं िह तऽ जगिन ू् ितबकाभाविविशजनो लभ एव। उपलते चेऽेदं ु शते– ँयते िह लोके चौरायािदसेहे के वलं सवनय ैव तिवारकोपायूवृिः, तदऽािप के वलं ूितबकसेहे के वलं सवनया एव तिराकरणाथ मलाकलनूवृिः। तथा चोदीिरतमदु यनाचायण तदीयायां िकरणावाम–् “यतेहऽे िप तपादान ाात।् अथा योगसूऽ े ूथमपादे ूथमं सूऽम।् पृाः– १। महाभाे पँपशािके । पृाः– १। 14 तक संमहे। पृाः– १। 12

13

127


स ुिजतदासः

ु अनपितपिरपििभपा िथ वैिरदयूथपतयो नाि​ियेरिित”15 इित। अतः– ु ‘समािकामो मलमाचरेद ्’ इनिमतवा ौतु कन े न कािप हािनः। अऽायं ूो भिवतमु हित यगवतः कृ  समिु चतेदेवे िकं मानिमित? कारण तऽ– आरोयं भारादेनिमेूताशनात।् ान शरािदेिु िमेनानात॥् 16 इित कमलोचनकारों वचनम।् अतः पूवृतःे मा काशािनानूदायकार एवाऽ उपासनीयो ानूपािधपितात।् तिह कथं मकारेण शरोऽऽ न नमृ तः? तरेण वं ु शते यीकृ  ारािधातृदवे ताेनोे खो मारे पिरलते एव। ु ार ैव मा िनपनीयिवषयेष ु रस एव ूधानः। रसेिप पनः ् ूाधाम। ारािधातृदवे तया ौीकृ  ँयामवणवाारािप तं बोम।् यिद कोऽिप जनोऽऽ यिप रसानां देवतावणािदन  विणतः तिह ु म।् कथिमित चेते यिप रसानां ु िमेविु मित तिह त य कथमेवम ु देवतावणािदन  विणतोऽऽ तथाूितषमनमतिमित ायं समािौ तथोते। ु ु अऽ पनायं ूो भिवतमहित यिसगाधरकारीकृ ते ाररसूाधाे िकं ु तया प एव पाः सि। मानम?् कारणं िह तऽ रस ैकवािदनां म े त म।् तेन कणरस ैव ूाधां एतेष ु पष ु पेष ु आाववभूतम ु ीकृ तम।् तािवभावकाल ईशवीयामशतकिमनमीयते । तये यथा तरावबु दु ायो जल ैव िनिमभेदाौियिवकारमाऽं तथ ैव रादयो रसा अिप मूलभूत कणरस िनिमाौियिवकारभूतम।् तथािह रिचतं तेन– एको रसः कण एव िनिमभेदािः पृथक ् पृथिगवाौयते िववतान।् आवबु दु तरमयािकारानो यथा सिललमेव त ु तममम॥् 17 इित। ु ु ितीयं तावत ् आचायभरत तदनसािरणोऽिभनवग पादाचाय  च मतम।् यिप नााचायभरतािवभावकालिनणयिवषये पिडतेष ु वैमं िकरणावली। पृाः– ३८। शकिु म ितीयभागः। पृाः– ५०७। 17 उररामचिरते तृतीये सग ोकः– ४७। पृाः– ९९। 15

16

128


रसगाधरीयमलपिवमशः

ु पिरलते, पर ु भािभनवािवभावकाल ईशवीयमेकादशशतकिमनमीयते । त ैः शारस ैव ूकृ ितं ीकृ तम।् तेषाये रादयः सव ताः एव ूकृ ाः िनिमाौियिवकारपाः। तथािह ूाचायभािषतााचायण चानवंु शोकाकारेणोृतम–् भावा िवकारा रााः शा ु ूकृ ितमतः। ु िवकारः ूकृ तेजातः पनऽै व लीयते॥ ं ं िनिममाा शााावः ूवतत।े ु िमापाये च शा एवोपलीयते॥18 इित। पनिन ु अऽ भािभनवेनानपकथनारे ण समिथ तम–् “तेनाैव ानानािदु धमयोगी पिरकित-िवषयोपरागरिहतोऽऽ ायी। …तानं त ु िवश सकलभावारिभिानीयं सवाियः ाियतमं सवा रािदकाः ाियिचवृििभचारीभावयत ् िनसगत एव िसाियभाविमित। …तानलण च ाियनः समोऽयं लौिककालौिककिचवृिकलापो िभचािरतमेित।”19 इित। ु ु तृतीयावदिपराणकारोवचनान सािरभोजराज मतम।् भोजराज ु ु  शतकिमनमीयते आिवभावकाल ईशवीयचतदु श । अिपराणकारे णादौ ् ु ु ु रसपमि तदन रसेष ार ौें ीकृ तम। तथािह रिपतं तेन– अरं परमं ॄ सनातनमजं िवभमु ।् वेदाेष ु वदेकं च ैतं ोितरीरम॥् आनसहज ते स कदाचन। िः सा त च ैतचमाररसायः॥ आ िवकारो यः स महािनित त ु ृतः। ु ततोऽिभमानऽेदं समां भवनऽयम ॥् ु ु अिभमानाि​ितः सा च पिरपोषमपये षी। िभचायािदसामााार इित गीयते॥ तेदाः कामिमतरे हााा अन ेकशः।20 इित। नाशाे षााये ोकौ– ८६-८७। पृाौ– ३३४-३३५। (बरोदासंरणम)् तऽैव षाायेऽिभनवभाराम।् पृााः– २१६-२१९। (सूणानसंरणम)् 20 ु अिपराण काालं कारभागे, ोकाः– १-५। पृााः– ७०-७५। 18 19

129


स ुिजतदासः

ु भोजराजेनािप तदीये रूकाशे ूायेणानपमे व मिथतम–् “ारवीरकणात ु रौिहावीभवलभयानकशानाः। ु आािसषदु शरसािधयो वयं त ु ारमेव रसनािसमामनामः॥ वीरात ु ािदष ु च येह रसूिसिः िसा कुतोऽिप वटयवदािवभाित। ु लोके गतानगितकवाशापे तामेतां िनवतियतमु षे पिरौमो नः॥ ु तिु रहािभमानः।  िं वदोऽनभवहे अूाितकू िलकतया मनसो मदु ादेय ु तथा रसोिः॥ ेयो रसः स रसनीयतयाशे रािदभूमिन पनिव ु भवि। रादयोऽधशतमेकिवविजता िह भावाः पृथिवधिवभावभवो ु ारतमिभतः पिरवारयः सािचष ं ितचये व वधयि॥ …अतः ितमेतत ् रादयः ारूभवाः एकोनपाशेदाः, वीरादयो  क िमारसूवादाः, ार एवैकतवु ग  कारणं रस इित।”21 इित। ु तेन ैव तदीये मे रसिवयोगूकाशनूकाशाे एकादशूकाशेऽिप पनः ु भिणतम–् “…यों िवभावानभाविभचािरसं योगााियनो रसिमित तदिप ु न। हषािदिप िवभावानभाविभचािरसंयोग िवमानात।् तािादयः ु सव एवैत े भावाः, ार एवैको रस इित। …तं ानोऽहंकारगणिवशे ष ं ॄूमः। 22 स ारः, सोऽिभमानः, स रसः। ” इित। ु यिप ारूकाशकारािपराणकारयोम तयोम े सूभेदो वतत।े ु ु उभयेन ैवानोऽहंकारिवशेषगणयोिगं ीकृ तम।् अिपराणकारनये ऽहंकार ु य ारमाोित। एवािभमानारेण रितपं िवगृ िभचायािदिभः पीभू ु पर अयमेवाहंकारोऽिभमानेन ारेन वोते इित राजािधराजाः। चतथु  सािहदप णकारिवनाथ वृूिपतामहनारायणपिडत मतम।् तेन िवयमूलकात ु रस ैव ूकृ ितमीकृ तम।् तदेवािसना ु तोे खः कृ त इित सािहदप णकारः। तथों धमदेन कीये मे गरोम िवनाथेन तदीये मे– “चमारििवारपो िवयापरपयायः। ु ौीमारायणताणा ृ ूिपतामहसदयगोीगिरकिवपिडतम पादैम।् तदाह धमदः मे– 21 22

ारूकाश ूथमूकाशे, ोकाः– ६-९। पृााः– २-९। तऽैव एकादशूकाशे। पृाौ– ४३०-४३१। 130


रसगाधरीयमलपिवमशः

ु यते। रसे सारमारः सवऽानभू तमारसारे सवऽात ु ो रसः। तादत ु मेवाह कृ ती नारायणो रसम॥् 23 ु दनसरतीमहाभाग इित” इित। पमाविरसायणकारमधसू ु दनसरतीमहोदयेन भिरसं ितिर ु तदनसािरणा मतम।् मधसू ् रसाराणां रसं न ीकृ तम। तथािह ातं तेन– पिरपूणर सा िु रसेो भगवि​ितः। खोते इवािदूभेव बलवरा॥24 इित। ु णारोहपा खडनं इदान रस ैकवािदमतपकााबलबलानसारे ु म।् मडन िबयेत।े तऽादावयमेव वं ु पायत े यिरस ैकवािदनां मतं न य ु ं भावनौ त िनगरणात।् कथिमित चेते– भिरस रसमेव न य ु म।् कथिमित चेते तचमारश ु नारायणमतमिप न य पनः िवयमूलकाििवसंिवदथ कचमारश आाद-मूलका। ु म।् कथिमित ु पन पदवाूमाणभवभूितमहोदय मतमिप न य चेते– नाटकीयपिरिितिवशेष ैव कामयोारमाऽात।् यिप ु िािगिवरािगसाधारयाेित हेतु योपापनेन तलिशनीकारवीरराघवेन ूाचया भवभूितरऽ समिथ तः। तथािह तेन तदीयायां टीकायािमं टीिकतम–् ु िािगिवरािगसाधारयाण एव रसः। “इदमऽ कवेमत म–् …ूाचया 25 ु अे त ु तिकृ तयः।” इित। पनः तलिशनीकृ ृ तसमथ नमिप न ् ु यं िविनगमनाऽभावात। कारणाऽ यथा के षान जनानां जीवन े शोकािधं पिरलते तथा के षान जनानां जीवन े उाहािधमिप ु ु पिरलते। पन शमादाविप रािगिवरािगसाधारयं पिरलते। पनः रािगिवरािगनोः पमिप ाकत ु न शते। कारण तऽ एक एव ु षः यथा कचन सकाशे रागकारणं भवित तथाऽपर कचन विवशे सकाशे िवरागकारणमिप भवित। ँयते िह लोके यथा संसािरजनानां सािहदप णे तृतीयपिरेद।े पृाः– २३। भिरसायणे ितीयोासे ोकः– ७८। पृाः– १६४। 25 उररामचिरत तृतीया सचािरंशमोक तलिशनीटीकायाम।् पृाः– 23

24

९९।

131


स ुिजतदासः

संसारे रागः सासे च िवरागः तथ ैव सािसजनानां संसारे िवरागः सासे च रागः। मते त ु शोकाियककणरस ूकृ ितीकारे भवभूितमहाभागािप िचः नासीत।् अथा कथं तेन कृ तोररामचिरतं ु खाह ये चन जनाः िवूलाररसािेन रिचतम।् ूसेऽिे ु ं िवूल कणरस िवूलारेऽभाव ं ीकुवि। पर ु त य ु िवूलारकणयोम े कोऽिप सापेाण च िनरपेात।् पनः ु ाः मानाभावात।् तथािप यिद कोऽिप भेदो नाीेिकनः। पर ु तेऽिप न य जनः कणरस ूकृ ितं ीकतिु मित तिह तऽ शोकाियककण न अिप त ु कणााियककण ैव ूकृ ितं ीकतम।् कणा ु सदयतेपरपयायः सामाेन दयिुितपमूलधमिविशसदयदयानसािरु ु संवदे नािवशेषिनानभवसािकजाितिवशे षः। नन ु शाीया अऽायमनयोगो भिवतमु हित यणायाः दयिुितपमूलधमिविशे िकं मानम?्

कारण तऽ बोधोाहयोकृ  ते िच ीतीभवनमेव पिरलते न ु ः। कथिमित ु त ु िवीभवनम।् पर ु अऽ एवं ूकारकोऽनयोगो न य चेते– बोधोाहिनिचीतीभवनािप संवदे नामूलकाद ्। पर ु कणााियके ीकृ ते सित कणरस पहािनरेव ात।् अतः पोऽयं ु ः। अऽ पनायो ु न य भिवतमु हित यणायाः सदयताऽथ के िकं ु मानम?् तरेण वं ु पायत े यदिभनवगपादाचाय ृतशकीयवचनमेवाऽ ूमाणम।् तथािह उृतमिभनवगेु न– “सदयता िह कणेित लोके ूिसा। ु िर शोकं ूितयतां सामािजकानािमित तऽ कणपदेश इित सा िलैरनकत ौीशकः।”26 इित। ु रस ूाधाेन आनमूलकाद ् अिभनवगपादाचाययमतमे व ु अािभरनसरणीयम ।् तये आनघनिचदेवाािभरााते। तथािह भािषतं तेन– “अते संवदे नमेवानघनमााते। …के वलं त ैव िचऽताकरणे रितशोकािदवासनाापारः। तोधन े चािभनयािदापारः।”27 ु ु इित। भोजराजेनािप ारपकथनूसेऽनपमे वोम।् वतो 26 27

नाशा षाायेऽिभनवभाराम।् पृाः– १७१। (सूणानसंरणम)् तऽैव। पृाः– १०१। (सूणानसंरणम)् 132


रसगाधरीयमलपिवमशः

राजािधराजूो-ारभपादूोशायोम े पगतः कोऽिप भेदो नाि ु अिप त ु पसामामि। उरवालंकािरकालं कारकौभकारे णािप ु आनधमपरारतया रस ैकिवधं ीकृ तम।् तये िभता तऽोपािधभेदाा। तथािह िनगिदतं तेन– रसानधमादेकं भाव एव िह। ु उपािधभेदाानां रादय उपाधयः॥ [अलं कारकौभः– ७१] ु अतः ार ूकृ ितीकारे न कािप हािनः। अऽ पनायो भिवतमु हित यिासानामेकिवधं िकं भरतसतम?् अथा कथं तेन बसंकाः रसा उृताः। तरेण वं ु शते आम।् अथा कथं तेन मे रसभेदकथनारं पूवाचायरस ैकिवधायकोका आनवंु शोकाकारेणोृताः। एतरणमेवाऽ ूमाणं येऽिााचायािप िचरि। ु ु ृतािप रणमाऽेण ैव न पनः  ैव ृ ैव वा नृणामनराणां ु सवषामेव मनाणां न त ु किचदेक ैव, तणं तीों ूचडं पौढं वा, आतपं िदवाकरोतमापं तेन अविसतम ् आिधभौितकािदतापऽयं वा, ु भावेन, हरी हरणं कुवी कणया न ैसिगकजीवानकावशािाथ ु ानां िवतां ु ु न त ु जहार हिरित वा, अभरु तनिषां शाभाय ु , चपलानां तेनाविसतानामाभीरवामॅवां शत ैशतसंाभािरन ेकै ः वलियता पिरमडलवती पिरवेिता वेिता वा सा, किलिगिरनिाः ु ाततया सम ु ूतायाः यमनु ायाः तटे तीरे वृावन े िवमानान ् किलपवताज ु ु मान ् कदपादपान ् या तट एव सरि ु ु मः सकलािभलाषपूरकात ् सरि ु ु ममालनशीला कािप िवलणा कादिनी सिवलासािधानतया तमेव सरि ु मेघमाला वषख तेनाविसता ारािधातृदवे ता कृ मूितः, ु ः ान वा चिनी ु मदीयमतेमामकीनबे िवषियणी भवत।ु अऽेन िणिनूयेण तािं बोम।् अथाम ानिवषियणी भवत।ु अथाम ानािवषयापहरणारा िवषयतां भजत।ु तेन त ैलधाराविरवििचितभिः ूािथ ता। अथवा मितिरा, तयाऽिवषयिवराग ौीकृ राग ूाथ ना। ‘भवत’ु इऽ ूाथ नायां लोलकार इित पूवक मलप सामााथ ः।

133


स ुिजतदासः

ु तया ितरेकपोषकं ूकारषमि। तऽां ृतापीित। अऽ अऽ म ‘ृतािप’ इन ेन ूिसकादिनीतो ितरेकः ूदिशतः। लौिककी कादिनी त ु िशरस ऊ नभिस िा वषणारा वा बातापहािरणी भवित, न ख ृता  ं न वा सााृ ता ूदेशारे तशन ेऽिप तापाशमनात।् पर ु अलौिककी अपूवय ु कादिनी त ु रणमाऽेण ैव न के वलं बातापमिप त ु अापमिप हरित। पनः लौिककी त ु ूदेशमाऽवृिभावा। परलौिककीय ु सवगा। ितीयं तावत ् कणया हरीित। लौिककी त ु बलात ् ूवितता ु अचेतनभाववात।् पर ु अलौिककीयं नमहवशात ।् एतेनाा अलौिकाः कादिाः चेतनवा ािपता। कारणं िह तऽ ूिसायां त ु जडाणागोऽिप नाि। लौिकाः त ु ऋतिु वशेष े कायकािरतावशात ् ु पनरातपोदय सावना। पर ु अलौिककी त ु शऽथ वतमानोपलिता ु तपोदयसावना। सवदवै हरणिबयािविशेित भावः। येन पनना ु ु शत ैबलियतेित। ूिसा मेघमाला त ु तृतीयावदभरु तनिषां िवतां जिािदषाविवकारसिहतया एकसंकया िसंकया िऽसंकया वा ु मिडता। पर ु िवलणेय ु षाविवकाररिहतािभः शतसंाभािः िवता अनेकचपलाेन अविसतािभः गोपिनतिनीिभः वलयाकारेण शोिभता। अऽ ु ‘वलियता’ इन ेन ूकारेण राशलीलाकाले गोपबधटीिभव लयाकारेण िबयमाणा नृशोभाऽिता। ु ु मालिनीित। ूिसा त ु चतथु  तावत ् किलिगिरनिनीतटसरि रा िवयदालनािका। पर ु िवलणेय ं त ु किलिगिरनिनीु ु मालिनी। अथवा सिवलासािधानपूवक  सकलािभलाषपूरकात ् तटसरि ु ु मः, तमेव सरि ु ु ममालनशीला कादिनी। यिद कोऽिप जनोऽऽ तट एव सरि ु म।् कथिमित चेते– ु ु मेन कनं न य एवुिमित यट सरि ूिसायाः कादिा अिप पवत सानदेु शालनशीलं पिरलते एव। यतः पवत सानदेु श े या पािथ वताऽि सा पािथ वता यमनु ातटे ऽिप अि एव। अतः ूकारोऽयितरेकपोषको भिवत ं ु नाहित। अ ु त ऽ कदपादपप एव ु म।् कारणं िह तऽ िवलणायाः कादिाः ु तदिप न य समाौयणीयः। पनः पादपाौये ीकृ ते सित संसगण तटाौयमिप ीकतम।् अतः संसगण

134


रसगाधरीयमलपिवमशः

ु िवलणायाः कादिाः तटाौये ले पूवरीाऽऽािप पूवदोषः पनः समापतेत।् अत उभयऽैव दोषदशनाकारा ितरेकपोषकेन कथनं ु म।् तऽेदं वं ु शते यदिमा यिु ः न य ु ा। कथिमित चेते– न य ु यिु रिप ु ूागा सााे ले सारकने मानाभावात।् पनः ु ाऽिप त ु ॅाा। कारणं िह तऽ ये ख जनाः ूिसायाः कादिाः न य पवतसानदेु शालनशीलं ीकुवि ते त ु ताः पमेव न जानि। ु ूिसा कादिनी पवतसानदेु शिशनी भवित न ालिनी। अतः वतः ु । ूकारा ितरेकपोषकेन कथनमिु चतं यिु य ु ु पमं तावदीयमितचिनीित। ूिसा ख िवयिनी पवतमदेशु ु  ं तु चिनी वा। अऽ चिनी िशनीथ न ालिनी। अपूवय मितिशनी मितिवषियणी वा भवित। ु कीशं तैलयिमित षावापीित। कािप नाम िवलणा। पनः ु ते– त समिभातपदाथ ताऽवेदकधमाविाविधकं पृायाम वैलयम।् ंिकं शोरवत अिपशः, तमिभातः तमीपोािरतः, पदाथ िवलणकादिनी। त पदाथ ावेदकधम िवलणकादिनीं, तदविा िवलणकादिनी, तदविधकं वैलयं ूिसकादिपेया िन ् ितरेकः। अऽ िकं शोरव िपशेन जाितमे उष मिनवचनीयमत  ूकािशतिमित मलप िवशे ष ाथ ः। ु यिद कोऽिप जनोऽऽैवुिमित यत ् ‘ृतािप’ इऽ भूतकािलक ातपहरण रणोरकािलकमेव ात।् पर ु ूयेन कादिनीकतृक ु मनष ु धायकात।् अिप ऽ “आिद कमिण िना वाा”28 इन ेन त य ु “ मदीयेऽ तितूयः वाितकबलेन िबयाया आिदणे ूयः। पनः ु िनरथ कः, अतः मदरवचिनीित समीचीनः पाठः ूितभाित।”29 इित ु दनीकाराः। पर ु त य ु म।् कथिमित चेते– ‘मदीय’ इित पाठे मधसू मम मकतःु मदीयानां चेवे मभु याथ लाभे संगितः ात।् ‘नृणाम’् इऽ जिनािमेव साठः। एतेन गजगृीादीनां महणागवे नाािः। िना िशङ् ििद िमिद ििद धृषः (१/२/१९) इित पािणनीयसूऽ ाानावसरे ु ाम।् वाितकाः– २०५१। पृाः– ४१०। िसाकौम 29 ु दनीटीकायाम।् पृाः– ४। रसगाधर मधसू 28

135


स ुिजतदासः

ु ु ‘किलिगिरनिनी’ इऽ िगिराने नगेित सानूासः पनः पाठः इित ् मलप पाठसंशोधनम। ु न कादिनीेन च यथाबमेण तापऽयाणां अऽ आतपेन िवे  िनगरणाेदाभेदूधाना अावसायािकाितशयोिः। गोपबधूनां कृ मूत ु ु म इित पे त ु पकम।् ृतापीऽेणािपशेन तट एव सरि ु ं मानाभावात ् दशनाथापादानादथापिरलार इेिकनः। पर ु त य उष िवघाता। अऽ पादचतु योपाूकारषे न लौिकककादिनीतः ु अलौिकककादिा उष ोतनाद ् ितरेकालं कारः। पन ु ु निनीलिनीचिनीकादिनीभे दने चतषु ु लेष ु िणपादानादऽ ु ु ु ः। तेन ैव ितरेकेण पदाानूासः। वतोऽऽ ितरेकालं कारो म ु ितरेकेण सह सह अितशयोिपकादयः सीणाः। ितरेकाणां पनः अािभावारः। अथालंकाराणां शालं कारेण सह एकिेव ोकवाे ु ितलतडुलवदवानात ् शाथालंकारयोससिृ ः। पनाथा लंकारगतसरेण सह शाथालंकारगतसंसृ ःे ितलतडुलवदवानात ् संसिृ ः। ोके ऽिन ् ु पृी छः ूसादो गणः पााली च रीितिरित इित मलप ु छोऽलं कारगणरीितिनपणम ।् -H-

136


ु तौ ु रघवंु शमहाकाे इािददेवकृ तिव अैतिचनम ् उपोातः

* ु सिजतपरामािनकः

संृतसािहूपे पानां काानां महाकाेन पिरगणनमि। ु तेष ु पस ु महाकाेष ु े काे ः किवकुलगिशरोमिणकािलदास। स ूितभया कायिमदं िवर संृतसािह माहाम ् इतोऽिप अवधयत। येन कारणेन इदानीमिप संृतसािह उलूदीिशखा ु । जामाना ँयते। किव ु बादश, त कम कािमते संृतसािहे त ु बिन काािन सि, िक ु सवषां काानां महाकाािभधेयं ु वै तत ् कां िकयत ् उृ ं, रमणीयम ् नाि। महाकािमित अिभधानं ौ आनदायकमि, िक रसादकमि तद ् ायते। कािलदास योः महाकायोः मे एकं भवित “रघवंु शम”् अपर “कुमारसवम”् इित। महाकायिमदं कािलदास िविशूितभायाः पिरचायकम।् रघवंु श ं महाकां ु ं ीयानां राां कीितः, िक मयादापषोम त अनवकीितः। यऽ सूयव श ौीरामच उलजीवनचिरऽं, शौय, वीय, ागः, ूशासनदता इेतत ् ् ूाम ु ने विणतमि। य पठन ेन पष ु सवम अऽ मनिस नवीनिचनं िक ु ूशािािवभवित। मोऽयं किवकुलगणा रामायणम ् आिौ िवरिचतः। अतः ाभािवकतया मेऽिन ् भगवतो रामच जीवनगाथा त ु भवेदवे । ् उो रासनृपो रावणः िपतामह ॄणो वरेण अपराजेयः ु पलगोऽात ु े सन ् सवान ् ूित अाचारं कुवासीत।् स इािददेवािप त बलेन य परािजतवान।् पराजये ूाे सित गराात ् तु ाः िवतािडता देवा रावण ु ोकं जमःु । मीकाले अितसूयत ापेन सा जनाः िवनाशाय वैकुठलोकं िवल ु यथा शीतलछायासंयबृायां ऋषि। तत ् दवे ा अिप रावणााचारेण ततः पराजयं ूा तेषां ःखं ूशमियत ं ु वैकुठलोकं ीरसमिु ं जमःु । तिवसरे देवाः पौलोप ुता हिरम।् * सहायकाचायः, संृतिवभागे, आरामबागिते न ेतािजमहािवालये


स ुिजतपरामािनकः

अिभजमिु न दाघाताँछायावृिमवागाः॥ [रघवंु शम १् ०/०५] तऽ ते िदवौकसः भोिगभोगासनासीनं तणामडलोदिचमि णोिततं, ु डरीकां ु ं , ूारसखदश ु ु लीपादसेवमानं, ूबप , बालातपिनभां शक नं शारदं िदवसिमव िव ं ु दशःु । िक देवाः कणासागरं सविवोपशाकं ौीपितं माधवं ा दीनभावेन सवभावेन ूिणप यथाशाम ्अािभः वािः  रणगा अैतभावनया भगवतः तं तु व ु ःु । त ैः इािददेवःै सवभावेन, पूणश ु ौीधर परापरॄभावेन याः तयः कृ ताः तिददान ाात ं ु ूयते।

ु सृििितूलयकारणेन ितः

भगवान ् िवःु जगतः सृििितूलयपाणां कारणम।् यतो िह तत एव जगत उिः, तिेव िितः िक तऽैव ूलयः “यतो वा इमािन भूतािन जाये। येन जातािन जीवि। ययिभसंिवशि तििजास” [त ैिरीयोपिनषत ् ३/१/३]। एतेषां सवषां स एव परमकारणः। परॄपेण ु शन स गणमयः ु ु ो िनिवकारपथािप सािदगणसं यिप स िनगण ु शन स जायते इव, ीयते इव, लीयते इव च। सिवकार भवित। गणसं ् तािप जमरण भवित िक ु यथाथ पेण ु अानावायां गणात ु वतः स अजो िनः सपो भवित, नाि त जननमरणं नाि बनं ् ीकृ ः– न च मोः। यथाह भगवान ौ ु ु ु इित ाा गणतो बो म मे न वतः। ् ु गण मायामूलात न मे मोो न बनम॥1 इित। ु न सव साधयित। तथाह गीतायाम–् ूकृ ितं मायामािौ स परमेरः िऽगणे अजोऽिप सयाा भूतानामीरोऽिप सन।् ूकृ ितं ामिधाय सवाामायया॥ [ौीमगवीता ४/६] ् एव जगतो ु ु इदं ँयमानं जगत ् िऽगणाकं भवित। िऽगणाात वैिचमि। यथा आकाशात ् पिततं तोयं िभे िभे ान े पिता िभां िभां िितं ूाोित। तत ्भगवान ्जगारणपो िवःु पतः एकमयो ु ु भवित तथािप गणऽयसं श िभं िभं पं धरित। तदेवाह किवकुलगः महाकाकारः– ु । रसारायेकरसं यथा िदं पयोऽते 1

ौीमागवतम–् ११/११/१ 138


ु तौ ु अैतिचनम ् रघ ुवंशमहाकाे इािददेवकृ तिव

ु वे मवामिविबयः॥ [रघवंु शम १् ०/१७] देश े देश े गणे ु ु ॄा इाायते। यदा स ॄ रजोगणूधानो भवित तदा स चतमु ख ु एषो ॄा िऽगणमयिमदं जगत ् सज ृ ित। सवषां ूािणनां ावरजमानां स एव ु ते। तत चतमु ख ु ादेव ॐा, सवषाम ् आिदिपता, ूजापितः, िपतामह इ ु िवॄाड सृिः यदा स सगणूधानो भवित तदा स िितपो िव ु ु इाायते। स एव सगणूधानो जगतः पालककता। परमेर ॄणो ु पे जगतोऽ िवॄाड िितभवित। तऽैव जगिददं ीयते। िव ु िक तमोगणूाधाे न स एव महेरो भवित, यः ूलयपो िवनाशपः ् ृ ःे ि इाायते। स सृःे िवनाशं साधयित। यदा जीवानां कमफलाभावात स ु आवँयकता न भवित तदा स परमपषः िाना नामपाकां एतां सृिं  ने ित आा पं नाशयित। एवं देवाः िव ं ु ऽेधा सृििितसंहारकतृ य त ै ॄिवहु रपं ूणमि। तदेव ऊचःु देवाः– नमो िवसृज े पूव िवं तदन ु िबॅते। ु ं ऽेधा ितान े॥ [रघवंु शम १् ०/१७] अथ िव संहऽ त

ु पररिवधमने ितः

देवाः वेन भगवतो िवोः अमोघप माहां वणयि। यिप कीतन ेन त माहाम ् अं न याित। भगवान ् अनपः अत ु माहामिप अनं भवित। ते देवाः िव ं ु वि यत ् हे ूभो भवान ् अमेयपः। लोकै िरयया भवान ् न पिरिते, पिरो न भवित। िक स अिमतो भवित कयािप पिरिधना त पिरेदो न भवित। स सवापी, ु भवित “नारायण एवेदग ं ् सवम।् यूत ं य भम”् सवमावृ ितित िवभ  पोऽि िक िवभूितनािप [नारायणोपिनषत–् ३]। षडैयण स पूण पूणऽि। त सकाशे यत ् ूात े तत ् सव ूाते अतः स ूाथ नावह ु । पष ु ैः सव जेत ं ु शते िक ु जयशीलो िवःु के नािप जेत ं ु न शते। इते ु अतः ा देवाः कथयि यत ् भवान ् अिजतो जयशीलः। स परॄ यदा सृःे ूावायां बीजपेण के वलं कारणाना ितित, एव नामपाां न ु । यदा पषाणां ु ाकरोित तदा स अ इते कमफलं पावां ूाोित ् तदा त सृःे काम उासते, तिन समये स ााानं ाकरोित। तदा सव पेण ूितभासते। स यथा अपथा पोऽिप। 139


स ुिजतपरामािनकः

् ाले त सवम ्अपं नामपाां ाकृ तं वामनसोः गोचरं तिन क भवित। एवं त परमेर ापमभु यमिप वेदािदशाे ँयते। ु तदेव वि देवाः– अमेयो िमतलोकमनथ ूाथ नावहः। अिजतो िजरु मो कारणम॥् [रघवंु शम १् ०/१७] एष ईशनशीलो िवःु सवषां अरे िक बिहरिप ितित “अविह तव ाो नारायणः ितः” [महानारायणोपिनषत ् १०३]। स िवःु ु अरमनूिवँय सव िनयमयित, सव संयमनं करोित स अयामीथ ः। स े , मोहमेन त ायते अिवया एषो ााा िवःु ेश े ितित चेदिप मूढन मिलनमात ् तेषाम ् अपरोगं न भवित जशतकोटैरिप।अतेषाम ् अिवामानां मूढानां सकाशे स रो भवित। िक ु िवषां िववेिकनां धीरानां सकाशे स अो भवित “सूादिवेय ं रं चािके च तत”् [ौीमगवीता १३/१५]। अिप च देवा ॄवु ि यत ् हे ौीपते भवान ्  ात।् कामनारिहतोऽकाम आ अारित भवित आकामात पूण  पानः पूण ीिबयते चेत ् आन ैव त आा पूणऽि। पूण पूणम वे ीयते। कारणं िह सवऽ त ु आैवाि। परमानो िवोः  ाििप काय त ूयोजनं न नाि। आकामााना आपूण तथािह– यारितरेव ादातृ मानवः। ु आ ैव च स काय न िवते॥ ु अिवामिलनमपषो यथा कामनाभावात ् सकामो भवित स त ु तथा न भवित। य ु अपूणः मते, सकाम ैव कामनािदिनिमं अिवामजमरणसंसारभोगो, वारं वारं योिनष ु पिरॅमणिमित। यिप भगवतः कततया िकमिप काय न िवते तथािप स लोकसंमहाय लोककाणाय ःखपिरहाराय च काय करोतीव च ँयते। अतो दयाः, कणापः, ु । यो िनामः स कथं तपः कुते इित िवरोधः। पिरहार ु कणािस ु इते ु ु ऋिषपेण रं तपते। पषः कित ् ःखमं पषं ा ःखेन तं ूित दयाः भवित। िक ु अय ु यिप दयाथािप ःखशन रिहतोऽि, अनघृोऽि िनानपात।् िक स नारायण 140


ु तौ ु अैतिचनम ् रघ ुवंशमहाकाे इािददेवकृ तिव

ु ु आिदपषः, पराणोऽि तथािप अजरो िनिवकारात ् अरात।् स सदा ु इव ूितभाित। य ु िवकारमं भवित वाधरिहतः सन ् अजरो नवीनपष त ैव अीािदषाविवकाराः पिरले अ त ु िनिवकारात ् अिन ् ु षाविवकाराः ूितिषे। एवं पररिवगणपे ण इािददेवःै िवोः ु कृ ता। तदेव महाकिवः किवकुलगः ु िविलखित यत–् ितः दयमनासमकामं ां तपिनम।् ु दयामनघृ ं पराणमजरं िवः॥ [रघवंु शम १् ०/१७] यिप स िऽकालातीतथािप त सवमिधगमि, िऽकाले यवित ् व तेन िवायते िकिदिप त अिवातं नाि स सविकालदश। ौतु ौ तत स अिप तत ् समाायते– “यः सवः सविव ानमयं तपः” [मु डकोपिनषत ् १/१/९] इित। िक ु स त ु अिवातो, के निचत ् न ायते इथ ः। िक ु यः  रणगा सवाानं त ै समप यित तेन त ु स िवातो भवित– “यमेवषै पूणश वृणतु े तेन लः त ैष आा िववृणतु े तनूं ाम”् [कठोपिनषत ् १/२/२३]। स योिनः कारणपः, तादेव सव ूभवः सृिः िवजायते “अहं िह सव ूभवो मः सव ूवतत”े [ौीमगवीता १०/८]। िक ु त िकिदिप कारणं नाि। स त ु आन एव भवित अतः स आभूः यू इाायते। यमेव भवतीित यूः “येषामपु िर भवित योपिर भवित स सवः यमेव भवतीित यूः”2 । सव कारणात ् स सवषां ईिशता, ईशनशीलः, ईरः ु ः। पर ु स के नािप ईिशतो न भवित अतोऽनीश इाायते। स त ु ूभिरथ सवाना सवऽ वतत े तिना िकमिप नाि िकमिप कियत ं ु न शते। स यमेव वि– मः परतरं नाििदि धनय। मिय सविमदं ूोतं सूऽ े मिणगणा॥ [ौीमगवीता ७/७] अिप च ौतु ौ अिप– “ईशा वािमदं सव यि जगां जगत”् [ ु ईशोपिनषत १् ]। तदेव देवाः अिप वि यत–् सवमिवातः सवयोिनमाभूः। ् [रघवंु शम १् ०/२०] ु सवूभरनीशमे कं सवपभाक॥ 2

शारभाम ई् शोपिनषत ८् पृम २् ८। 141


स ुिजतपरामािनकः

यिप भगवान ् िनःृहो िनेः तथािप लोककाणाय ृ तजनान ् हि स चेते इथ ः। कालेन बजनानां िनिा जागृित भवित न त ु ु ु कालातीतः। अत जागृितः िनिा न कालातीत। भगवान ् िव ु ु ोऽिप ूलयकाले भवेत।् िक ु देवाः वि यत ् हे भगवन ् भवान ् िनूव ु  भगवतो यथाथ वाििवकता योगिनिां गित। एताश िवभावय ु वपं के न ात ं ु शते। भगवतो िवोः बहवोऽवताराः साताः। तेषाम ् अवताराणाम ् उेँयमिप िभं िभमासीत।् तेषाम ् अवताराणां वैिशमऽ ु कथयि यवान ् कृािदपेण शािदिवषयान ् भवान ु देवाः ा ।् िक नरनारायणािदपेण रं तपः आचिरतम।् ूजासंरणाय दै ं मिदतवान।् औदासीेन ताटेन वितत ं ु च पयाः समथऽि भगवाेव। तथा भोगतपसोः पालनौदासीयो पररिवयोः आचरणे सोऽः कः समथऽि। ु ु ितः परमानः पररिवसंय के वलं कनया कािलदासेन न ु ु िवरिचता। त ूमाणं ौतौ ृतौ चापलते। तथा- “अणोरणीयाहतो मिहमान”् [कठोपिनषत ् १/२/२०], “अशरीरं शरीरेनवेवितम”् [कठोपिनषत १् /२/२२]। तथा च ृतौ अिप– ु सवियगणाभासं सवियिवविजतम।् ु ु ं गणभोृ ृ ैव िनगण असं सवभ च॥ [ौीमगवीता १३/१४] ु तथा िवरचयित– किवकुलगः शादीिषयाों ु चिरत ं ु रं तपः। पयोऽिस ूजा पातमु ौदासीेन विततमु ॥् [रघवंु शम १् ०/२५]

ु िवभूितपेण ितः

ु इदान देवाः भगवं पनाभं िवभूितपेन वि। कारणं जगित ् व त िवभूितपं त तेजऽशभूतम–् यत ् ँयते तत स यिभूितमं ौीमिजतमेव वा। तदेवावग ं मम तेजोऽशंसवम॥् [ौीमगवीता १०/४१] स एव वेदानां सामवेदोऽि, स सामवेदपाः रथरबृहिथरवामदेववैपावमावैराजचामसाः इित सिवधाः साममाः ूिसाः ु सि। एत ैः सिभः सामम ैः त ैव भगवतः ितः िबयते। समिु ाः स भवि। सानामणवानां जलं साणवजलम।् तऽ शेत े यः स 142


ु तौ ु अैतिचनम ् रघ ुवंशमहाकाे इािददेवकृ तिव

साणवजलेशयो िविु रथ ः। सस ु समिु ेष ु भगवान ् नारायणः शेत,े ु ावा” [अिभधानिचामिणः ४/१४१] स समिु ा “लवणीरदासरेु  इित। िक अेरिप स वािण ूिसािन सि यथा– कराली धूिमनी ेता लोिहता नीललोिहता। ु सवणा परागा च स िजा िवभावसोः॥ [वाचािभधानम]् ु पाः। सािचः स देवाः ौीपितं ॄवु ि यत ् भवाेव वेः स मख ु ा ैव भवि अिमख ु ा वै देवाः इित ौतु ःे । िक भूभवु ःरादीनां सानां मख ु लोकानाम ् आौयः आधारः स एव भवित। स सवमावृ ितित। अतः सराः ु ु िवः वि– ससामोपगीतं ां साणवजलेशयम।् ु माचःु सलोकै कसंौयम॥् [रघवंु शम १् ०/२१] सािचमख

ु ु ा कारणे तं नारायण वि। इदान देवाः सनामनरं समिचतण ु शाे चारः पषाथा ः ूिसाः सि तथा धमाथ काममोाः। ् नारायणात ् सूताः। चतयु गु ाः ु ु एते पषाथा ादेव आिदपषात कृ तऽेताापरकलय इित चािर यगु ािन शाे उे िखतािन। एतािन चािर यगु ािन तादेव नारायणात ् सूतािन। एते कालपिरमापकाः एत ैः चतिु भः यगु ैः काल पिरमापो भवित। अिवावायां त ु काल पिरमापो भवित न त ु ् ालपः िक कालािधाता िवायाम।् देवाः कथयि यत ह् े ूभो भवान क “कालः कलयतामहं” [ौीमगवीता १०/३०़] इािदृतःे । स त ु कालेन बो न भवित। कालः त वशेऽि। कालेन सविमदं जगत ् ितित, तऽैव लीयते। ॄाणािदः चारो वणाः तत एव सूताः “चातवु  य मया ु सृ ं गणकम िवभागशः” [ौीमगवीता ४/१३]। ॄाणािदवणा भगवतः ् ूताः इित वेदऽे िप तत स ् माायते– ु िवरापषात स ु मासीा राजः कृ तः। ॄाणोऽ मख ु ऊ तद यैँयः पां शूिो अजायत॥ [पषसू म १् २] ु ॄा “नारायणाद ् ॄा जायते” देवाः ॄवु ि यत ह् े माधव भवाेव चतमु ख [नारायणोपिनषत ्२]। भगवतः नारायण एव सपसा सवऽ िवराजते। ु ात ् सवषां सृिः ूाभूत ाः। िवॄाडे सवषां सृिेन स तात ् एव चतमु ख एव परमकारणपः। त ैव िवभूितः सवऽ सवपेण ँयते। स यथा 143


स ुिजतपरामािनकः

अनपः त तथा िवभूितरना त ु यमेव कथयित– नाोऽि मम िदानां िवभूतीनां परप। े तः ूोो िवभूतिे वरो मया॥ [ौीमगवीता १०/४१] एष तूश योिगनां साधनेन मनः सहायकं भवित। आिधेन कुकमवशेन मनः भावतया चलं भवित। भगवान ् काणमयः, ूकाशपो वासदेु वः सवषां िदः ितित “ईरः सवभतू ानां ेशऽे जनु ितित” [ौीमगवीता १८/६१़]। िद ित परमानो ान ेन चलं मनः एकामं भवित। त ैव ु पनो ु नामजपेन मनः शां िक ऐकाें भवित। एवं शामेन भगवतः पनः ु मो सिकटं गित। यतो िह मनो भगवतो मनसा बमागतसाधन ेन पषो वासदेु व िवभूितपं भवित “इियाणां मनाि”[ौीमगवीता ु १०/२२] “चमा मनसो जातोः सूय अजायत” [पषसू म ् १३]। एवं बमागतः वासदेु व मननाासेन िक वैरायेन मनः िनगृहीतं भवित “अासवैरायाां तिरोधः” [योगसूऽम ् १/१२]। अतोऽासिनगृहीतेन मनसा योिगनः दयािौतं ोितमयम ् अैतमयं, नारायणं सततं िविचि। तेन मनसो वृय उि। मनसा शन ैः शन ैः अैतप एकमेवाितीय ु ु ु िचनेन पषोऽै तभावं परमशाि ूाोित। तदेव वि सराः– अासिनगृहीतेन मनसा दयाौयम।् ु ये॥ [रघवंु शम १् ०/२३] ोितमय ं िविचि योिगनां िवम

ु अनमाहाेन ितः

इदान देवा परमाराा भगवतो वासदेु व माहा अं नाि तद ् ऋचा कथयि यत ह् े पनाभ भवतो माहां, कृ पा, जीवनं, िदचिरम ् ु इेतत ् सव ितोऽिप ितिरते। उदधेः रानीव, िववतः तेजांिस इव रं सीमारिहतम ् अिमतं भवित भगवतो जीवनचिरं िक माहािमित। ु रायवानसोः गोचरािण भगवतः चिरतािन ितमिप अितब गि। ् वम अ ् नितबमं ाभािवकतया भगवतो माहां, जीवनचिरं, वैभविमेतत स तदिमतं तेया नाि। अतः ताचा ोत ं ु ूकाशियत ं ु वा न शते इथ ः। भगवान ् यथा अनप जीवनचिरऽं, वैभवं सवमिप अनम।् तदेव ु देवाः ऊचः– उदधेिरव रािन तेजांसीव िववतः। 144


ु तौ ु अैतिचनम ् रघ ुवंशमहाकाे इािददेवकृ तिव

ु ितो ितिरे रािण चिरतािन ते॥ [रघवंु शम १् ०/३०] ु ु देवा िवोः ािदना मिहमानं कीतयि, कारणं िह कीितमान ् पषः ु स एव भवित। अतः कीतमतः पष कीतन ेन शभु ं िशव भवतीित नाि ु तऽ सेहावकाशः। भगवतः िवोः रणमाऽमेव बाारतया पषः ु पावनं लभते “यः रेत ् पडरीकां स बाारः शिु चः” इित। िवोः पादात ू् सूता गा एतावती यिद पावनमयी भवित तिह त नाममहणेन कीतन ेन ु ु च पषः पिवऽो भवतीित तऽ िकम ु वम।् िक पषः िवोः रणेन यिद ् लं भवित ु पिवऽो भवित तिह त दशनशनवनपादसेवन ैः पष िकयत फ ु तदवधारियत ं ु न शते। पष ूसादेन तामेव अतु ं परमसामोेन ूाोतीित िनःसंशयेन वं ु शते। कारणं स एव परमॄ सिदानः ु परमाा। तदेव वि देवाः– ु ु यतः। के वलं रणेन ैव पनािस पषं अनेन वृयः शेषा िनवेिदतफलािय॥ [रघवंु शम १् ०/२९] िवषॡ् ाौ इित धातोः यातया सवदा अि स एव िवःु इित ु  वााथ ः। ावापृिथौ, अिरं, सवा िदशः तेन ैव पिरााः िवश सि “ावापृिथोिरदमरं िह ां य ैके न िदश सवाः” [ौीमगवीता ११/२०]। िवॄाडे यिििमिप नाि यत ् तेन ूां नाि। त त ु आकाम सवम ् आन ैव आा पूणऽि। अिवाम ु ु पष अभावं िसित न त ु िवाम पष। स त ु िनो नारायण ् पण ु ु ु ू  वान ेन ूाणबाना आिदिवरापषः “पषाकारात जगमिमित 3 ु पषः” । त त ु जमरणं िक िकमिप कत ं कम इेषां लेशकारणमाऽमिप न िवते “न मे पाथाि कत ं िऽष ु लोके ष ु िकन” [ौीमगवीता ०३/२२]। ु तथािप लोककाणाय, लोकानमहाय च त जकम भवित। अाना  ारकािदबोधतया यिप त ज कम चाि तथािप पारमािथ का त कतृक ु िकमिप कत ं नाि। स त ु सवदा िनिवकारः, िबयाकारकािदरिहतः पषः। त मिहमा आजीवनं की ते चेत ् त पारं न याित “यतो वाचो िनवत।े अूा मनसा सह” [त ैिरीयोपिनषत ् २/४/१] वाक ् त माहाकीतन ेन ु अशा ौमेण च िना भवित न त ु त गणानािमयया। कारणं िह त 3

ईशोपिनषदः शारभाम १् ६ पृम ४् १। 145


स ुिजतपरामािनकः

् आनात ् त कीतन ेनािप तदं न गित। ु ु गणोऽनोऽि। गणानाम ु तथा िलखित पदाचाय ः– ् लं िसपाऽे ु अिसतिगिरसमं ात क ु सरतवरशाखा लेखनी पऽमवु । िलखित यिद गृहीा शारदा सवकालं ु तदिप तव गणानामीश पारं न याित”॥ [िशवमिहोऽम ३् २़​़] ु ु अिप– तदेव वि सराः मिहमानं यकी  तव संि॑यते वचः। ु ौमेण तदशा वा न गणानािमयया॥ [रघवंु शम १् ०/३१]

ु परमसाेन ितः

शाम ् अनम ् िक अनाि मतम।् िक ु अनशााणाम, ् े गोऽि। अनमतानां मूलसारभाग एकमेवाितीयः परॄपो िवरु व ु आगमािदशां, वेदािदशां नाना गा रीा च पषाथ ूितपादयित चेदिप ु िसेः िभा िभाः साधनमागाः अतो गा परमािन िवौ एव पषाथ ु पयवित, िित ूावि। कारणं िह आैवाि तिहाय िकमिप नाि, े भवित। अतो ॄ ैवाि, आैवाि इािदौतु ःे ।स आपो िवरु व नाना गा रीा चाा अाेव पयावितते। यथा िहमालयात ् ूवाहमाना गा िभा िभा नदी च नाना गा िभया िभया रीा ूवहि चेदिप अतो गा ता सवाः नः समिु ं ूिवशि। एवमेव साधवो, मनु यो, िवांसो, ु वः िभेन िभेन मागन गि चेदिप तेषां सवषां ललं भवित ममु  परॄ एकमेवाितीयो भगवान न् ारायणः। ते सव िवां परमाानं वासदेु व ं ु ूावि। यथा च आायते– यथा नः मानाः समिु ेऽ ं गित नामपे िवहाय। ु ः तथा िवान न् ामपािम ् [मु डकोपिनषत ३् /२/८] ु ु परारं पषमप ैित िदम”॥ येऽदेवता भा यजे ौयािताः।  म॥् [ौीमगवीता १३/१४] तेऽिप मामेव कौेय यजिविधपूवक ु ु भवित भगवान ् देवाः वि एतेषां सवषां परमं कारणं परमिसिहेत 146


ु तौ ु अैतिचनम ् रघ ुवंशमहाकाे इािददेवकृ तिव

िवःु । तदेव कािलदासोऽिप िविलखित– बधाऽागमैिभा पानः िसिहेतवः। े [रघवंु शम १् ०/२६] ेव िनपतोघा जावीया इवाणव॥ ्  पेण सततं भगवित सवषां परमगितः भवित भगवान िव ःु । येषां िचं पूण ् ु िनिवमि। येषां पषाणां परमादेवो भगवान वासदेु वो, येषां िचं सवदा अनतया भगवमेवे रित भजित च िक सवकम भगवित समप यित तेषां ु े परमगितः, वीतरागाणां मोाय अभूयः सिवृयेऽपनरावृ ये भगवान ि् वरु व परमसाधनपः। िव ं ु ूां जीवाः सवानथ मूलकां महामायामािवां ु ित। नाः ु नावत े “मेव िविदाितमृमे िि, जमरणचबे पनो पा िवतेऽयनाय” [ेतातरोपिनषत ३् /८] इित ौतु ःे । “या न िनवत े े । अिप च देवाः ताम परमं मम” [ौीमगवीता १५/०६] इािदृत ूशंसि यत ् भगवतो िवोः मिहमा ैय सीमारिहतमि, अपिरेमि ु  पेण िवमानोऽि। एव स परमपषः ऐयण स सदा पूण आवावेदः ु ु  ं “यतो वा इमािन भूतािन जाये” इािदौतःे । अनमानं िािदकं सकतृक कायाटविदािदकं ताां सां गं भवं ूित का कथा ूमिप भवृ तं जगतपिरेम।् तारणमूमपिरे इित िकम ु विमथ ः। तथा िह– ूोऽपिरेो मािदमिहमा तव। ु आवागनमानाां सां ां ूित का कथा॥ [रघवंु शम १् ०/२८] ु ु देवा िवोः ािदना मिहमानं कीतयि, कारणं िह कीितमान ् पषः ु स एव भवित। अतः कीतमतः पष कीतन ेन शभु ं िशव भवतीित नाि ु तऽ सेहावकाशः। भगवतः िवोः रणमाऽमेव बाारतया पषः ु पावनं लभते “यः रेत ् पडरीकां स बाारः शिु चः” इित। िवोः पादात ू् सूता गा एतावती यिद पावनमयी भवित तिह त नाममहणेन कीतन ेन ु ु च पषः पिवऽो भवतीित तऽ िकम ु वम।् िक पषः िवोः रणेन यिद ् लं भवित ु पिवऽो भवित तिह त दशनशनवनपादसेवन ैः पष िकयत फ ु ु ु तदवधारियत ं न शते। पष ूसादेन तामेव अत ं परमसामोेन ूाोतीित िनःसंशयेन वं ु शते। कारणं स एव परमॄ सिदानः ु परमाा। तदेव वि देवाः– 147


स ुिजतपरामािनकः

ु ु यतः। के वलं रणेन ैव पनािस पषं अनेन वृयः शेषा िनवेिदतफलािय॥ [रघवंु शम १् ०/२९] ु ु एवं परमपष पषोम िवोः नाना माहाकीतन ेन त ु सव ूसीदि। देवानां ु ा िदजीवनचिरऽकीतन ेन देवाः तं ूसादयामासः। ु ु िव ं ु ूित ताः तयो माः के वलं ितपरका नासन।् अिप च देवानां सवाः ु ऋचः परमपषोम भगवतो िवोः साथ  कथनमासीत।् साथ  ु कथन े पष साधनं िसित न त ु अनृतभाषणेन। अतः सभूतने वेन देवाः ु स त ु सपः, सवदा सते ूितितः। तदेवोते िव ं ु ूसादयामासः। ौीमागवतकारेण– सोतं सपरं िऽसं स योिनं िनिहत से। स समृतसनेऽं साकं ां शरणं ूपाः॥ इित। [ौीमागवतम १् ०/२/२६]

उपसंितः

यिप जगित ब िकमि िक ु सव ौेाः विराः न भवि। ु ु तात ् सवषां ितरिप न िबयते। यः ौेो विरः सवम ैव ितः ु म।् अिन ् रघवंु शकाे ँयते यत ् इािददेवाः िबयते तदेव यथोपय ु ोके भगवतो राचािररावणााचारेण पीिडताः सः वैकुठलोके , िवल ु िवोः सकाशं जमःु । कारणं भगवान ् िवःु सवौे ो विरः, पषोमः, काणकता, सवाः समायाः समाधानकता। अतो देवाऽ गा सवभावेन तं शरणं गतवः। िपडीताः देवाः ूथमं तऽ गा भगवं िव ं ु ूण ु अािभः वािः तं तवः। कारणं िह स एव ः विूयः “ः ु हॐनामोऽम ् ८६]। देवाः ु ोता रणिूयः” [िवस विूयः ोऽं ितः सवभावेन त अमोघोलजीवनचिरऽं माहा अितभिभावेन कीिततवो ् भूतम।् देवःै िवोः या ितः ् व सया पिरशीते ु कृ ता तत स यदासीत स ु ु अैतभावः ुटतया अवगते। एकमेवाितीय पष ु चेत ् तास ु ितष ु ु ितः त अैतपरकी एव भवतीित नाि तऽ संशयावकाशः। अऽ यथा ् परॄेनािप। यथा ु समपु लते तत अ भगवतो वासदेु व परॄेन ितः े ाः समिु मेवािभिवि। तथ ैव सवासां भावानां माणां नदीनां बहवो अवु ग 148


ु तौ ु अैतिचनम ् रघ ुवंशमहाकाे इािददेवकृ तिव

ु ु तीनां तायम ् अैतमयं भवित। यिप स परमपषोमोऽानभावनायां साितशयः, साकारो भवित तथािप तदेव त यथाथ पं न भवित। त ु अनृत,ं िमाभूत ं कितपम।् यथाथ पेन स त ु िनरितशयो, िनराकारो, ु िनिवककः, शाः, िशवः एकमेवाितीयः, िनरनः, अनो, िनो, बो, ु ो देव एको परमानपः “िनलो िनरनो िनिवको िनराातः श नारायणः। न ितीयोऽि कित”् [नारायणोपिनषत ३् ]। -H-

149


अलारसजनवैिचे ायवैशिे षकसत कायकारणभाव उपयोगः ु ोपााया* सोनालीमख

न ैयाियकवैशिे षकाणां कायकारणभावः

कायकारणभाव महान ् ूभावो िवते जगित। कायकारणमयं जगत।् अऽ कारणं िवना काय नोते। काय िते कारणमवँयमेव िकिद ् िवते। जगित साफलाभाय कायकारणभाव िववेचनमवँयमेव करणीयम।् अथा कायिसिः न भिवित। साफं सव इि। साफलाभाय च ् अवँयकम।् अतो दाशिनकाः कायकारणभाव ु यथोिचतकारणानानम आलोचनं कृ तवः। एतेषां दाशिनकानां मे न ैयाियक-वैशिे षका अतमाः। ायवैशिे षकसते तक संमहमे भाषापिरेदमे च कायकारणभावा आलोचनमेव ं कृ तम।्

तक संमहकारोंभः कारणलणूसे कथयित– “कायिनयतपूवव िृ  ् 1 इित। यद ् व ु िनयिमतभावेन कायेः ूाक ् िवते तत ् कारणम।” ु ानं पदानामपु योगः ाातः अंभेन कारणपदवाम।् लणेऽिन ् ूय तक दीिपकायाम।् लणे ‘िनयत’पदाभावे रासभादौ घटािदकायकारणलण अितािः ात।् काय कारणलण अिताििनवारणाथ पृवव िृ  इित ु िह कायािं तत ् पवू व ितकारणिनभरम।् कारणं ु म।् वतो िवशेषणं ूय  णवृि, काय परणभािव। कारणलणे अथािसिशूमिप पूव अिभूेतम।् तेन लणे अनथािसशूे सित इित पदयं ूदेयम।् तं ् 2 इित। तक दीिपकायाम–् एवं “चाथािसिनयतपूवव िृ ं कारणम।” कारणिमदं िऽिवधम।् अं भेननोम–् “कारणं िऽिवधम–् ् 3 इित। समवासमवाियिनिम भेदात।” * सहायकाचाया, संृतिवभागे, झाडमामराजमहािवालये

तक संमहः पृ. २९३ तऽैव 3 तऽैव, पृ. ३०२ 1

2


अलारसजनवैिचे ायवैशिे षकसत कायकारणभाव उपयोगः

ु कारणलणिवषये भाषापिरेदकार िवनाथ वमनपमे व। िवनाथकृ तं कारण लणं यथा– अथािसिशू िनयता पूवव ितता। कारणं भवेत त्  ऽैिवं पिरकीिततम॥् [भाषापिरेदः– १६] अतोऽवगते, य ु अथािसिशू ं काय िनयतपूवव ित, तदेव कारणम।् अतः कायलणमाह अंभः– “काय ूागभावूितयोिग।”4 इित। ूागभाव ूितयोिग कायम ् य पदाथ ाभावः सूते तदाथ ः ु । य उा ूागभावोऽपसृतः ात ् अभाव ूितयोगीते त ु ूागभाव ूितयोिग काय वा। अतः कायकारणभाविवषये अंभिवनाथयोमतयोः साँयं वतत।े

ु कायकारणभावानूािणता अलाराः

न ैयाियक-वैशिे षकाणां इममेव कायकारणभावमवल आलािरकै ः अलाराः िविनिमताः। अलारूकारोऽनः भामह-दिड-वामन-मटिवनाथ-जगाथािदिभरालािरकै ः बहवोऽलारा िनिपताः। तेषामलाराणां ु के िचदौपमूलाः के िचा वावमूलाः के िचा कायकारणभावानूािणताः। एतेषां ूकाराणां मे अिमूकारा यथा– िवभावना, िवशेषोिः, अथारासः, ु ु यः, अनमानम कािलम, ् सम , ् कारणमाला, अोम, ् असितः, ु समािधः, िवषमः, िवशेषः, अितशयोिः (पमिवभागः), अूतूशं सा ू  े ा) इादयः। (तृतीय-चतथु िवभागौ), उेा (हेत एतेनावगते यत ्न संका, अिप त ु बहवोऽलाराः सािवकभावेन ु आंिशकभावेन वा कायकारणभावानूािणताः।

अलारिनपणे कायकारणभाव महम ्

ु ूः समदु िे त यत ् िकमथ कथं वा अन ेन ाय-वैशिे षकदशनअधना ूितपािदतेन कायकारणभावेनालारशाकाराः काूबकार ूभािवता अभवन?् तऽ िवभावनायां कारणं िवना कायिः, िवशेषोौ सित कारणे कायाभावः, अथारासे कारणेन काय कायण वा कारण ु ये काय समथ नं, कािलं तावत ् काािभमतं िलं कारणं वा, सम 4

तक संमहः पृ. २९३ 151


सोनालीमुखोपााया

ु े सासाधनभावः, एकिन ् कारणे सिप कारणारािण वत,े अनमान कारणमालायां पूवप वू प दाथ  हेततु ा, अोऽिन ् पररजनकम, ् ु कायकारणयोिभदेशतायामसितः, समाधौ हेरयोगेन काय सकरम , ् िवषमे ु योिवरोधः, िवशेष े एककायूचेायािमतरकाय दैवात ् कायकारणभूतयोगण सादनमेवमऽािप। अऽेदं सधाम।् ूा समाधानाय अलारशाामगतेः बमिववन ं लणीयम।् िक अलारशाकाराणामपु िर दाशिनकानां ु दशनमानां वा ूभावोऽनसरणीयमािभः। शापिरसरे ँयते इदं यत ् शााणामेकमपरेण ूभािवतम।् शााणामीशः पारािरकूभाव आलािरकै ः ीकृ तः। तं भरतेन– न तानं न तिं न सा िवा न सा कला। न स योगो न तम नाेऽिन य्  ँयते॥5 इित। एताद ् ायते यत ् िशं शां वा िवानं कला वा सवमवे काे ु म–् आलोिचतं भिवतमु हित। तादेव काे शाूभावः। भामेना न स शो न तां न स ायो न सा कला। ् वेः॥ [काालारः ५/४] जायते य काामहो भारो महान क भामहेनाऽ ाकरण-ायकलादीनां कााभूतेन ैव साथ कमुम।् उ तेन ैव कााभूत ं कािमिौतं वा शामितकिठनमिप पाठकाः सादरं ु गृि मधिमिौतकट ुभषे जवत।् तथा िह– ु ते। ाकारसोिौं शामपु य ूथमालीढमधवः िपवि कटु भेषजम॥् [काालारः ५/३] िटोऽेवमाह– ् ाां सवं ततोऽ ैषा।6 इित। न भवित यत क भारतीयानां ूथमं सािहं िह वैिदकसािहम।् वैिदकसािहे अलाराणां ूयोगे सिप समयेऽिन ् िकिदलारशां न लते। ु खृीयतृतीयशताीितं भरतिवरिचतं नाशामेव ूथमं पकमलार् ार एवालाराः ीकृ ताः– शापम।् नाशाेऽिन च 5 6

नाशाम १् /११६ िटकाालारः १/१९ 152


अलारसजनवैिचे ायवैशिे षकसत कायकारणभाव उपयोगः

उपमा पक ैव दीपकं यमकं तथा। का ैते लाराारः पिरकीितताः॥[नाशाम १् ६/४१] ् अलाराणाम ु ु े खो न अतो नाशाे कायकारणभावानूािणतानाम ् ँयते। भामहिवरिचते काालारे एव कायकारमभावमूलकानाम अलाराणां ु े खो ँयते। भामह कालः खृीयषशतकं हेतिु वशेषोििवभावनादीनाम समशतकं वा। अादेव समयादार भारतवष  िशाेऽ े दशनमानां िवरचनमालोचनं वा ूभूतपेण जातम।् अादेव कालादार कितपयशतकं ा गौडपादः, कुमािरलः, ूभाकरः, मडनिमौः, शराचाः, भृहिरः, जयभः, वाचितिमौः इेतषे ां दाशिनकूवराणाम ् आिवभावः सातः। तेषां मानामिप ूभावः िशाेऽ े समाीवन े च ूितफिलतोऽभवत।् आलािरका अिप तेषां मेष ु दशनूितपािदतानां तानामभाव ं कृ तवः। दाशिनका अिप कातिवषये तेषां मतं ूकािशतवः। यथा– न ैयाियकूवरेण जयभेन आनवधनूितपािदत िनत िवषये मतं ूकािशतम।् एवं पारािरकूभावाभयमिप शां समृं जातम।् अतोऽलारशाे ायवैशिे षकसत कायकारणभाव ूभावः पिरलते। तभावादलारा अिप िनिपताः। ु पनिरदं सधायम।् न के वलम ् अलारशाे काेऽिप दशन ूभावोऽादेव समयादारािधकपिरमाणेन जातः। तथा च कािलदासोरकािलकं महाकामिधकपिरमाणेन शाूभािवतम।् भारिव-भि-कुमारदासमाघ-ौीहषाः कािलदासोरकािलका महाकवयः।7 त ैः िवरिचतेष ु महाकाेष ु ाकरण-ाय-वोशेिषक-सां-मीमांसा-वेदाादीनां शााणां िवषयानां समावेशो ँयते। के षािते ईशानां काानां काशााणां िवषयानां समावेशो ँयते। के षािते ईशानां काानां काशािमाा। तं े िवरिचते सवृु ितलके – ेम भिभौमककाािद काशां ूचते।8 इित। एतािन महाकाािन िचत ् िचत ् ाागािप सातािन। ईशं भारिवः– ६३४ खृाः, भिः– षशतकशेषाः, कुमारदासः– अमशतकशेषाः, माघः– सम-अमशतकम, ् ौीहष ः– ादशशतकम ् 8 ु सवृिितलकम ३् /४ 7

153


सोनालीमुखोपााया

ाागं तेषामिभूेतमेव। तं भामहेन– काािप यदीमािन ाागािन शावत।् ु उवः सिधयामे व ह मधसो हताः॥[काालारः २/२०] ् ु म– भिना ु वः सिधयामलम ु ाागिमदं काम ।् हता मधसािन ि् वियतया मया॥ [भािकाम–् २२/३४] ु मतं ूकािशतम।् ौीहषणानपं यथा वा भवत ु ाकरणायािददशनूितपािदतानां तानां समावेशो ् चिरतिमित। महाकवीनामभीित एव। सदयमनःूीतये त ैरेवम आ अलारशासमृये अलारशाकारैरिप िविवधशासमावेशः कृ तः। ु पेणालािरकै ः अ समथ नमिप तेषां मापलते. कािनमाण हेत ् शाानम।् यिप ु ु ूितभा– िरासा ीकृ ताः। तेष ु िावत भामहेन ूितभाया एव काकारणं ीकृ तम–् कां त ु जायते जात ु किचत ् ु ः, तथािप कारचनायां ूवृानां िविवधशाानशीलनं ु ूितभावतः इे तेनोपिदम–् शँछोऽिभधानाथा इितहासाौयाः कथाः। लोको यिु ः कलाेित मना कावैखरी॥ [काालारः १/९] ु ः ौतु  वा काकारणमीकृ तम।् तं तेन– दिडनािप े न ैसिगकी च ूितभा ौतु  बिनमलम।् अमािभयोगोऽाः कारणं कासदः॥ [काादशः १/१०३] िटे न शािदिऽतयमेव कारणपेण ीकृ तम।् तं तेन– 9 ु िऽतयिमदं ािूयते शििरासः। इित। ् ु तऽ ििवषये तेनोम– छोाकरणकलालोकिितपदाथ िवानात।् ु ाय ु िववेको ििरयं ु य समासेन॥ [िटकाालारः १/१८] वामन ेन ऽीिण कााािन ीकृ तािन। तािन च लोको िवा ु ूकीण। तेषां िव ैव किविमू ला। वामन ेन िवापिरगणनं कृ तम–् 9

िटकाालारः १/१४ 154


अलारसजनवैिचे ायवैशिे षकसत कायकारणभाव उपयोगः

शृिभधानकोशोिविचितकलाकामशादडनीितपूवा िवाः।10 इित। ु पयोगः ीकृ तः। ताद ् ँयते मटे नािप काकरणे े यदालािरकै ः काे शािनवेशोऽीकृ तः। एतदथ मेव काे काशाे वा ाकरण-ाय-वेदाािददशनानामपु ापनं ँयते। आलािरका अिप ाकरण-ायािद दशनिवषयमूलान ् अलारान ् िनिपतवः। अतो भामहादार जगाथपयानामालािरकाणां मेष ु हेत-ु िवशेषोििवभावादीनां कायकारण-भावमूलानाम ् अलाराणां पयालोचनं समपु लते, अलारिनपणे च कायकारणभावोपयोगः सक ् ँयते।

10

काालारसूऽवृिः १/३/३ 155


ष  संृतपके ष ु आाग िवमशनम ् पालोपाा शा*

‘अतित सव ूाोित ाोित’ वेित िवमहाद ् अततेः मिनये िनोऽयमाशः। यौिगकाथ ेन लिमदं सवगतं सवािपं वा ु  ु -ब-म ु भावकः। शरीरितिरा मूलमातम।् अयाा िन-श ु ु कािप सा िवते, या पषशे नािभिहता। सांदशन े आा िह पषः। अय ु ु ु पषः च ैतपः कू टो िनो िनल पेित। िने पष िः ु िनगिदता– ‘पिरषयो भवित, पिरषादो भवित वेित’। ागशाथ नाशः। अथाद ् आनाशः। नन ु आनो िनाथं नाशो भवेिदित चेते ूेकं ु नाशो पदाथ  अहंबोध ैव ागो ाागः। अथाद ् अहिमाकारेण बे िह आागः। अहिमित शाथ ः ाथ िमित। अऽाागो नाम ाथ ागः। अथारिहताय ाथ  ागः। पराथ आिनवेदनमिप ु आागः। परमऽ आाथ पिर ‘बजनिहताय बजनसखाय’ च ु  ृ त इथ बोः। आागििवधः— जीवनम क) शारीिरकाागः ख) आािकः ग) पकधम चेित। शारीिरकाागोदाहरणं तावत ् रामायणे जटायोः रावणहानकनिाः सीतायाः राय ै जीवनोजनम।् ु आािकावद ् आागः ख परमपषूाये एषणाऽय ागः। पकधम आागो िह देवताय ै ििनवेदनमेव। ये ाग एव मूलम।् ु न के वलं रामायण-महाभारत-पराणािदसािहे , चािप लौिककसंृकपके ष ु ु आाग बिन उदाहरणािन िवलसि। सिवशालं पकसािहं िनम ु निमव’ ालीपलाकाये ु ‘िबौ िसदश न भास ‘वासवदम’,् ‘ममायोगः’, ‘कणभारिम’ित च पकिऽतये, कािलदास ् ‘िवबमोवशीयम’, ‘मालिवकाििमऽिम’ित पकितये तथा च ौीहष  * शोधिवािथ नी, संृतिवभागे, पिमवरािविवालयीया


ष  संृतपके ष ु आाग िवमशनम ्

नागानिमऽ आाग ाान ् िविेह शोधबे समीणं िविहतं मया।

ु भासीये ममायोगे ममपऽयोराागः

संृतसािह बूशंिसतो नाकृ ि महाकिवभासः। तेन ऽयोदश नाटके ष ु िवरिचतेष ु महाभारत पाऽािदकमवल ममायोगोऽतमः। नाटकीयकथाव ु सूणत या नाकार कितम।् अिन ् पके ु मातृ-िपतृ-ॅातॄणां तथा च ॄाण ममपऽ राय ै यथाबमं ् पविणतम।् ु णम उ ॄाणपऽभीमयोरासमप ु ं चिरऽं तावीमः। पपाडवेष ु ममो िह ममायोग म सः। स ममपाडवेन जगित ूिसः। यः शरणागताय ेया ु गकरोित, त तल ु ना नाि। िवपदापो ॄाणः के शवदासो जीवनम ु यदा ौतु वान ् अकुलं िनकषा पाडवानामाौमे ॅातृचतु यानपितौ ु आसीत, ् तदा स िकिदाशाितो जातः। आौमराय ै भीमो िनय उपवािसा मातःु िहिडाया उपवासिनसगाथ वनूदेश े ु किनोऽपे ितो वतत।े तथािह घटोचेनोम–्

अि मे तऽभवती जननी। तयाहमाः। पऽु ममोपवासिनसगाथ म ् ु ूितानेतः। ततो मयासािदतो भवान।् अिन व् नूदेश े किानः ु मोिमिस। पा चािरऽशािला िपऽो ु कं िवसजय॥ इित। बलाबलं पिराय पऽमे िऽष ु पऽेु ष ु ेः िपतःु िूयतम इित कृ ा तथा च किनो मातःु िूयतम इित ु ु ःखेनाानं िहिडायाः िपतरौ पऽयं न पिरुम इ् वौ। तदा ममपऽो ् गकृ ाह– आहाराथ म उ ् ूाणाः ु धोऽि यत ग ैः ूाण ैः पिररिताः। ु हाि महतः कायेह ु लभः॥ इित। बे ु ा ममपऽो ु भीमऽ समागतः। तावता घटोच गीरकठरं ौ ् व वृजातं िनशा घटोचं िनमाहियत ं ु सम ु ात स ु तोऽभवद ् भीमः। ॄाणमख ् ॄाणपऽ ु तथा च घटोचायािदवान स िनमचनाय। कथाूसेन भीमोऽयं िह त ैव पऽु इित ाा तृोऽिप ॄाणं ूित अामाचरणं ा ःखमिप ु ूावान।् बधानरोधारं त मातृभिं ा भीमः ॄाण ममपऽंु 157


पालोपाा शा

ु नीयः। पिरवाानं समिप तवान ् घटोचाय। तायमाागः अतल शरणागतरणं िह िऽयकुलधमः। तथािह भीमेनोम, ् “आय! मा मैवम।् िऽयकुलोोऽहम।् पूतमाः ख ॄाणाः। तारीरेण ॄाणशरीरं िविनमातिु मािम।” अऽ भीमसेन आागः कीश इित िवचािरते अयं शारीिरको ु ते। शरीर ागेनायं शारीिरकः पकधम च ाग इित कथियत ं ु य ु ताम ् ागः सिप वणाौमधमराथ कृ तः आागः ये कृ तेन ागेन त ् ं ीितः। आवहित इित न कािचत सश ु मम पऽ ागः त ु आािक एव ागः।  िवषये िपऽोः ॅाऽोः च गूढम ् अनादरं िवलो जगतः अिनताम ् अपु गतवान ् अयम।् ु ूसवकऽ माता, जदाता च िपता अिप शरीरराय ै िूयपऽयो राय ै च तम ् एव बिलम ् अकुताम ् इित जानता तेन आन ु कामाय सव िूयं भवित ु न ् नरं शरीरं तिबनं सजातं च इित औपिनषा वाचः सारं समनगृ ् सज इित आािक एवायं ागः। ितितःु रासोदरपूरणाय म उ

कणभारिमित पके कणाागः

े संयो भासेन नािमदं महाभारत पूवापरवृजातम ् एकसूऽण िवरिचतम।् नाा नायकः अवँयमेव कणः। दानशीलतायां सोऽूिती। भावदीा कण भारः। स िह महावीरः। शौयण सोऽमगयः, समरेऽिप ु धरे’ इित ु ा हतेष ु देहषे ु गणा जयः। आदश नृपो िह सः। ‘ूजापालनमाऽव ु ािसतः। ॄाणं ूित ताकुठौा ँयते वाांशमाऽे त राजादशः सम नाेऽिन।् आदशदानवीरो िह सः। अराज िसंहासनमल  ॄाणिपणे इाय धीरधाराविष  पिवऽ गोसहॐं, वािजनां बसहॐं, वारणानामन ेकवृ,ं पृिथवीम, ् अिोमफलं , मक सपिद दातमु  ै त।् यदा स ॄाणेन िकमिप पािथ वं व ु न ेतमु ऐ् दा कणः सहजातकवचकुडलं ूददौ– अैः सहैव जिनतं मम देहरा देवासरैु रिप न भेिमदं सहा ैः। देय ं तथािप कवचं सह कुडलाां ूीा मया भगवते िचतं यिद ात॥् इित। 158


ष  संृतपके ष ु आाग िवमशनम ्

ु ूािथ नः ूाथ नां पूरियत ं ु स सदा ूतः आागे। ॄाण कवचकुडलूाथ नं कृ ािभूायिमित जानिप शैलेन भूयो भूयो वािरतोऽिप ु याऽायाः मूलं सवाप े या ूयोजनीयं कवचकुडलं ॄाणवेिशने इिाय च य ् ः। तते ‘तं च द तथ ैव ितित’ इित। दान मयादाराय ै समिप तवान कण िनिध ं कवचकुडलं ूदाय कणः परोतया जीवनम ए् वोगकृ तवान।् अयं च ागः शारीिरकः एव। शरीरांशभूत ं कवचकुडलं शरीर ् शरीरम ए् व वतः ु त ु ीकृ तवान।् महाभारते त ु वणनम ् राकवचभूत ं ददत स इं लते यत, ् कवचकुडलदान ेन शरीर अिवकारम, ् अमोघम ् एकम ् अं च ूाित इित इेण ूिता एव कणः कवचकुडलं ूदवान।् अतः ता तद ् दानपदवातां गेद ् उत िविनमय एव स भवित इित िवचारणीयं िविः। कणभारनाटके त ु अममु ्अश ं म ्अना भासेन के वलं कण दानम ् ु तया ूदिशतम इ् ित अऽ अयं ाग एव। एव ूमख

वासवदिमित पके वासवदाया आागः

भासो िह चिरऽिचऽणे कुशलः िशी। तेन वासवदिमित नाटके यथा नाियकाेन वासवदाचिरऽम ् आिलिखतं, तथ ैव वासवदायाः ु ु सपी पाविप अनपग णसूितनाियकापे ण िचिऽता। भास पावती वासवदा चेित नाियकाितयं वैिशेन ूोलमिप वासवदा ् ितशेत।े ु ाथ रािहादीनां गणानां माहाेन पावतीम अ ु ु पावतीव वासवदािप अिभजाता सरी गणशािलनी चासीत।् तऽ वासवदा उियाः राः ूोत का तथा च वराजोदयन िूयतमा पी। अपरतः पावती मगधराज दशक भिगनी तथा च ु भिवुगणनानसारं सा उदयन ितीया पी भवेत।् परं वासवादायाः ु नीयम।् ािमूेमातल वासवदा िह नाटका ूधाना नाियका, नाकार मानसूितमा कणतायाः मूति वमहपा चेित। सा च सवािगनी। ूथमयौवने उदयनाथ िपतरं मातर वती सा। उदयन िहताय वासवदया य आागो िविहतः तेन ैव ता उदयनूीाः परा काा ूमािणता। परमदु यन दयरा ैकऽािधाऽी अभविदित सं िक ु यौगरायण पिरकनां सफलीकत ु ािमनः मलाकाय ै सा तमेव िकयालाय पिराातवासं 159


पालोपाा शा

ु पिर सा साधारणं जीवनं यापयी सा महां े शं सेह।े गतवती। राजसखं ् पेया िूयतरः। वासवदायाः िवतथमृवाता ु ु ा उदयनाः ूाणानाम अ ौ ् उदयन शोकातरु ामवां िवाय ता मनः ःखेन सिं जातम। वासवदा भावेन संयता। ािमनागृ ते काय कतेऽिप ािमनो भिवलाय सा संयमेन ध ैयण सवािण कािन सहते । ु ीयािप ाथ ाग मिहि, ध ैय ढताया त चिरऽं देवीपयायम नाकृ ता ता मानवीयपमऽ रोिचतु या िचिऽतम।् उदयन ेन सह पावाः ु ा सािराभवत–् ‘अहो अािहतम।् आयपऽोऽिप ु िववाहसंवादं ौ नाम ु ु ृ परकीयः संवः’ इित। मगधराजानरोधादेव उदयनः पावतीमहतीित ु ाभूत।् परं कथमिप साहननिचां कुवती नासीत।् ाा सा िकितिाम यतः “न खहं ूाणान ् पिरजािम। आयपऽंु पँयामीित एतेन मनोरथेन ु रारपिरमहं वा जीवािम मभागा” इित। पितिहताय हेन पदा ललनासंसिद िवरलम ् आागाम ् उपा सा ख पाितो ु ीणा। असाधारणध ैयण ःखािन बिहन  ूकाँय पावाः चरमायां परीायाम ु ु ु मािलकां गित िववाहाथ कौतक  वासवदा। परं सा सकृ देव िवधातरु नयोगं कृ ा ःखं ीकरोित, ‘अहो अकणा खीराः’ इित। यथा रािऽसावे एव िदन मिहमावगते, तत ् समान ेन तिु लतो भवित चेत ् कोऽिप त चिरतमाहां भवित अिधकभारतया ुटम।् वासवदिमित पके वासवदायाः गाीय, ध ैय ाथ ािगनी मूितः ु न िचिऽता। ाथ पित िनःाथ तया पावाः हे भासेनासाधारणन ैपये सम राजनीा यूपकाे वासवदा आानं बिलपेण उृवती। ु ु ािन भवि। वासवदा राजकका, राः मनचिरऽ िविवधािन मख पमिहषी च। सा वैयिकजीवने पःु ूाणिूया पी सती अिप सामािजकजीवने रा राी। रा सवासां ूजानां सा जननीपा। यिद उदयनः ु ः ात ् तिह दाणा अराजकता सवाः ूजाः े शयेत ् िवरहकातरः राे िवमख इित िविच उदयन राे मितूितवतनाय यौगरायणेन या योजना कृ ता ताः योजनायाः लम ् आसीत ् समिकाणम।् समिकाणाय ेः विलदानं महर जीवन पिरचायकम।् वासवदा ताशं महरं चिरऽं धे। ् दयनं उदयनः नायकः सिप सदयानां िनाभाक ् एव भवित। पावती िूयम उ

160


ष  संृतपके ष ु आाग िवमशनम ्

ूाािप कृ पापाऽमेव जायते समेषाम।् वासवदा िणकं ःखं सहमानािप जगित ु ोऽयं िचरभारा पूतां गता। लोककाणाय सीतारामाां कृ तेन ागेन त ु ।् ागोऽयमाािकः। वासवदायाागः िचराय ूेरयिततमां ूपे मनजान ु ागा लोककाणसाधन ेन आचसूय यशः एव समहलम ।्

िवबमोवशीयिमित पके औशीना आागः

नाूयोजनिसये कािलदासेन कनामाहाेन उवँयाथा च औशीनािरऽं समपु ािपतम।् तऽ औशीनरी िह िनवृःे काणमयी ् वश ूवृःे ूितमूितः भोगसवा च। औशीनरी काशीराजका मूितः। परम उ ु ु तथा च राः परवसः ूेमादं महादेवी। पगणौदाया िदिभः समेव ु ु सा राजमिहषी। उवश ूित परवसः अनरागं िविदा सा मानिसकथया जजिरतािप मौनम ् आिौतवती ूाथेन। राः ूणयवृा याथा ु िवचारियत ं ु सा िनपिणकया समं सा ूमोदोानं गा लतागृहं िनकषा उपतौ। तऽ राजानमिु ँय रिचतम ् उवँया ूेमपऽं तगतमभूत।् िवषक माणवकासतक तावशाद ् अपतं ूेमपऽिमदं यिद राजमिहषी ु ूायािदित िवभा यदा राजा शितोऽितत, ् तदा सहसा औशीनरी यमेव ु ु राजानमाह, ‘आयपऽु ूेमपऽम ् इदम ् आदाय परवसे ूदवती। सा पनः ् ु अलमावेगने । तूजप ऽम’ इित। रहभेदभयात ् परवा ताः ूसतां ् धा। परं राः सवम ्अननयम ्उपे सदप सबोधं च ु सादियत ं ु चेितवान ब सा उवती, ‘नाि भवतोऽपराधः। अऽाहमेवापराा या ूितकू लदशना भूा अमते ितािम।’ ता वहारोऽय ु नायौिकः। तदा राजा िवषकमिु ँय ूाह, “वय, न ेदमपु पम।् पँय– ु रसाते। िूयवचनशतोऽिप योिषतां दियतजनाननयो ूिवशित दयं न तिदां मिणिरव कृ िऽमरागयोिजतः॥ इित। िूयतम ूेः अःसारशूं ूकािशतमभूत ् औशीनाः सकाशे। ु परवसः ूेोऽिभनयिममं सोढंु नालं सा। तथािह कािप पितोता रमणी कथमिप ु , ‘का िह ताः पितूेम अपर ै ना उपहारेन ूदात ं ु न ेित। तथाते ु ीणामा सिहतु ा।’ औशीना जीिवतपा पवरा अां नाियकां ूित आकृ ेित ाा सानः िच ैय रित ं ु नाहित।

161


पालोपाा शा

पर ु ताः बोधो न दीघायी अभूत।् इयं पितगतूाणा महीयसी ु नानः सखम ु , ् तःखे नारी पःु सखे ु न च ाः ःखिमित िवभावयित। ु ु उवश ूित आस परवसो बाधादान ेन फलं िवपरीतं ात।् वतः ु ित, अिप औशीनरी सया जानाित यत ् ािमनः मनः कथमिप न ूामह ु ु च परवा यमेवाथया कमनभवित । एत कामौशीनाः। सा ु ु ेन ािमनः ातं ीकृ तवती। ाचरणेनानता सती िूयूसादनोतानान िूयतमं यथािविध पूजिया सा उवाच, “एषाहं देवतािमथनु ं रोिहणीमृगलानं ु ु ु ूाथ यते या साीकृ  आयपऽमन ूसादयािम। अ ूभृित यां ियमायपऽः ु आयपऽ समागमूणियनी तया मया ूीितबेन विततिमित”॥ ु ु गौणीकृ  आागायमेव ाो िूयतम सखाय िचरतरं सखं ु भः। धेय ं राजनिनी। सा ागमेव ूेः ूकृ िनदशनेन जगित सल ु । सा च ूवृःे दासं पिरव  िनवृःे काणधममाौयित। औशीनरी मनते ु ेन आयपऽंु िनवृत शरीरं त एवोवती, “मूढ, अहं खानः सखावसान कतिु मािम। एतावता िचय तावत ि् ूयो वा न वेित”॥ े ो मूलाेषणं कथमिप ूेमॐोतिाः औशीनाः अतलिशू अाकं साधारणानां कृ तेऽसवम।् महाकिवना सूतया औशीनाः ाग ु ानाूवहमानं रोिचतु या समपु ा ूमाणियतमु ् इते यत ् माधय ् लभत। म मानवी अिप औशीनरी ागमाधयु ण गपदम अ संृतपके ष ु एताशिरऽं निह के वलं लभ ं पराितीयिमित। मे ु नाका समितिमित ूवृिपरायणया उवँया सह औशीनािरऽं तल  पा औशीनरी िचरं भारेन िवराजते। िूयतम ूीतये कृ ा िनवृाः मूत आनिवधानाय च ाथ ागः कन आािकागः। साधारणनायाः कृ ते आाग पराकााूदशनमेतद ् असवपरम।् वतमानकाले औशीना इव ् ािहे औशीनया इव चिरऽं नोपलते। आागो न लते। अिन स

मालिवकाििमऽिमित पके धािरया आागः

कािलदास ूारिकनाकृ ितः सवतो मालिवकाििमऽमि। अिन ् पााके नाटके मालिवकाििमऽयोः ूणयकथा विणता। िक ु अििमऽ राजमिहषी धािरणी ीयमाहाेनोलतया भारेह नाटके । 162


ष  संृतपके ष ु आाग िवमशनम ्

सा िह आाग परां काामितशेत।े तथािह मालिवकाििमऽे राजमिहाः धािरयाः पितभिः समेव ूशंसाहिन ् िवषये न संशयः। राी यदावगतवती याः ामी राजाििमऽो पवां मालिवकायां िित  ु दयेन तदा सनिस ूितिहंसाया भावो नोिदतः। ािमनः सखाथ यमेव सा उोिगनी भूा मालिवकया समं ताििमऽ िववाहं कािरतवती। पृिथाः य कािप देश सािहे धािरणीव नारी न पिरलते। पिताथाय सा यिमिप असां सादियतमु हित। एतदिप ीकाय यत ् सा िह पितोता िववेकशािलनी चासीत।् धािरयािरऽिचऽणे किवना कािलदासेन िवकास रेखा िनयोिजता। पिरिितवशािनीता सती सा यमेव राे मालिवकां समप यित। ु िः वतत े इित धािरणी सक ् पिरातवती। नवनवनाियकास ु भतःु मधकरवृ ूसतः उे खाह यत इ् राविप कदाचन ताः सपीपदे ािपतासीत।् सािप ु नीयम।् ु ती जाता। िक ु धािरयािरऽमतल सक ् च

नागानिमऽ जीमूतवाहनाागः

राजसभाया उपयोिगाः लिलतूेमिवषिययाः नािटकाया रचनायां दः ु किवः ौीहष ः कचन पयानः जीमूतवाहनादानवृमपु जी पापूरणीयं पकमेकं िविनिमतवान।् एकादशशतके सोमदेवरिचते े  बृहथामा जीमूतवाहनााग कथासिरागरे तथा च ेम ु ैय पिर वृमपु लमासीत।् जीमूतवाहनः िनितवान ् रासख ु गकतमु ।् तथािह तेनोम, ् तपोवने िपतृमाऽादीनां सेवायां जीवनम ु षू माण मे’ इित। गडेन ‘यौवनं भा याित यदीमेव िपतरौ शौ ु मूतके तोः पदयोः पिततः। एतेन मासकविलतसरसमांसचूडामिणयथा िपतज ु मे िपतरं ूित पऽ ूणिताते। त ागः, शचूड जीवनराय ै ूाणोग न िह अहारेण ूदीः परं िवनयेन। जीमूतवाहनः कणया परेषां ु ु ु ं सदा ूतः। ु , ‘यासूनिप सजेत ् कृ ते जीवनम तथािह िमऽावसनों ु तः।’ (२.१०) अिप च, िवपान ् पिरान ् आतान ् कणया साथ म यिद जीवनेन न रेिह नाि ूयोजनमनेन शरीरेण जीवन ेन वा, ‘आत ु कठगतूाणं पिरं बावैः ऽायेत ैनं यिद ततः कः शरीरेण मे गणः’ (४.११) इंु जीमूतवाहन ेन यमेव। 163


पालोपाा शा

तथािह जीमूतवाहनः जीवनं तृणीकृ  शचूड जीवनं रित ं ु ूिताबोऽभूत।् आगतेनातो जीमूतवाहन ेनोम, ् ‘अिप नाम शोहं शरीर-दानाद ् एकािप फणभृतः ूाणरां कतमु ?’् शचूड ु मातभु ािवपऽिवयोगःखं िवलो जीमूतवाहनः कणया परमःिखतोऽभवत।् शचूडोऽिप िनषवंश मयादां रित,ं ु जीमूतवाहनवहतो जीवनमू ं िकयिदित पिरत ु तथा च ादानयाथा ूितािपत ं ु स ूाह, ‘ूाणांान ेष ु णिमव कृ पया यः पराथ जहाित’ (४.१५)। साधृ ागोऽयं शारीिरकाागः इित कथियत ं ु शते।

उपसंहारः

‘संृतपके ष ु आागिवमश’ इित िवषयके नालोचनेन कोऽिप ु िचो भवे ु िचे एव मिु ः े िन ् श ूचोिदतः सन ् ाथ ागं कृ ा श सवित। अिप च, एताशो जनः समाजे कथमिप कदािप कापकारं साधियत ं ु नाहित, परमपु कारं कृ ाेषां कृ ते ाथ हेलया जित। अतो न के वलं पारलौिककं फलं , लौिककं फलमिप ूा ं ु शते अनेनाागिवमशन इित शम।् -H-

164


िवसतायां ािमनो िववेकान योगदानम ् तयकुमारभाचायः*

यदा नरेनाथदो भगवतो रामकृ परमहंसदेव िशामिरं ूािवशत ् तदा सः पा नवजागृितभावनातरैराोिलताःकरणथा पाामनसो नविचनिविकरणेन िवयिवमु धो वीयण ् ् ु आसीत। िक यदा स ानमिरादात िनगित  तदा स जागितकानां वूनां बिहःपुटीकरणमायाः बौिकचायाः जागितकािखलरहमिमोचनमाया आािकिजासायाः बोधिवभवे एव कृ तिनभरः, आािकतया जागको िववेकानः समभवत।् ािमनो ् िववेकान सामिमकं पिरवतनिमदं ि, आसीत काचन िवयिवमु धा अिधता या ख किलकातानगरोपावितिन दिणेरमिरे संघिटताभवद ् ् ाऽेष ु िनाणानां तानां ु पनरिप ु य वृ ं जगतः परतः ूादशयद ् यत ि् शकात छ पिरवेषण काचन ूिबया न िह िशानाा अिभधेया अिप त ु इयं काचन ूाणशिपूणा ूिबया य च महणेन मानव िं सवथा पिरवितत ं भवित िसा च िवकािशता भवित िविशे िे। ु िशअिेव समयसीमिन साधारणि तथा ूवृगणवै समित ि पाथ िनपणम ् आवँयकम।् िं िह कािचत ् सीणा धारणा या ख जन अहां िु े पिरसरे अवां करोित, ु िशसमितं त ु िं कािचत ् महती धारणा या ख किंित ् ूवृगणवै ु ीिलता सती जगता सह त सं ूितापयित। ािमना जन े सम ु ौीरामकृ देवाद ् गृहीता िवा एताशी िवा आसीद ्– िववेकानेन गरोः अः ूिवा या परािवा ूितिता सती िशं बािवषयिवलानां सवषां िवषयाणां ान समपु ाजनाय समथ करोित। परािवा िह नात ् िकित ् मानवीयसावनाः, अथवा शारेण सा िवा या मानव गभीरताम ् अेित। अतएव न ैतद ् यिु योगं िवना यद ् उपिनषदो िनयतं परािवायां * सहायकाचायः, ूािवािवभागे, संृतकलेजिविवालये, किलकातािते


तयकु मारभाचायः

वैशार आवँयकतां िवघोषयि। ु ु ामी िववेकानः त देश ं ूित ूीितं पाित  तदनगु णतया आसीत ् त भारत अतीतेितहासिवषये संृितिवषये च गभीरं ानम ् एतत ् त ै जगित भारतीयसंृतेः ूचाराय शिं साहसं च सयित । सममेण जगता ु सह भारत पनःसापनिवषये च तं गभीरौासमितं सादयित । ु ौीरामकृ देव िे पकूदिश ु ामी िववेकानः त गरोः त तथा ु लं बोधयोयं च इितहासूा भारतमिहः अखडनीयाया यथाथ तायाः सम ्आशां च जनयित ु सदशन ं पिरलितवान।् भारत अतीतम ्आनपलकम  िववेकान। एतद ् आसीत ् त भारत ूाथिमकम ् आिवरणम।् ितीयं च आिवरणं हताशां जनयित । यतो भारत समकालीना पादता, अनीहा बलता च पवािष ां  गिरबमायां ूितपदं तम ् अथ यि । ापके त एकािकां सूणज िनिवडे तिन ् पयटन े स आहतं चूिणत ं च मानवम ् अपँयत।् एतदासीत ् त ितीयम ् आिवरणम ् एत समवेदनाूवणे त मनिस यथाथ म ् आघातपम ् आसीत।् त तृतीयम ् आिवरणम ् आसीद ् भारत ु वीकरणं य साधारणजनानां जागरण उपिर, तथा अावादे पनन ूितित मानवतादशनूसार उपिर कृ ितिनभरम ् आसीत।् एतदथ मेव स ु त छाऽेो वहािरकवेदा वाण ूाचारयद ् गं च समिधकतया समारोपम ् इाशिसमु ोधनसािधतेन आसंयमेन िगतचिरऽशे ः ु संविृ साधन ूयोजनिवषये उपायिवषये च। समानपातं स शिशािलां वैदिे शकनीतौ जातीयशे ः िविनयोजनं समथ यित  या वैदिे शकनीितः ु बमवितायां जागकतायाम ् आधिनकं जगद ् योजियतमु ् आजाितक सहयोिगतां शािं च समान ेत ं ु पिरकिता। ु ामी िववेकान उपिनषदां िविशान ् शान ् अनधावित  ते च तेन िनिदाः उित जामत इेवम ् िविाया अहाया आवरणाद ् बिहराग इित च। ामी िववेकानः समभवद ् यन म् निस सहजातपेण समविताया शे िवषये भारतीयं मनो नाविहतं, या शिः समु ोिधता सती सविवधं पिरवतन ं ु साधियत ं ु समथा भवित। अतो न ैतद ् यिु िवहीनं यद ् जाितम ् अनभवाय स ् ानवो न तथा िु ो यथा स िगोचरो भवित, सीिमत त ु उपिदशित  यन म

166


िवसतायां ािमनो िववेकान योगदानम ्

मानव पाागे िवते असीमतां ािन भावतया समवितां िवजानाित ु ीभवनं सवं भवेत ् तेन, तदा आिवभवाः शताेः समराान सख सवजगिऽासकानां समानां च समाधानं सवेत।् इयं सा शोचनीया दशा समम जगतः ूादेश े वैािनक ान अभावः पााे च जगित आािकतायाः ॐोतसः अभावो यत ् त ं कयित ु ु मनम ् । अतः स आािकता-िवानयोः सखद सिौण सम आवँयकतया सियित । ूाचीनभारतीयं मनो िवान मूलतिवषये सवथा अम ् आसीद ् इेत। ते वैािनकिशाया आवँयकतािवषये अतीव अविहता आसन।् अतएव ते ननते, गिणते, पदाथ िवान े, औषधे, ् यन।् भायवशात स ् िचरं ु कृ िषशाे, समरशाे च ूभूतभावेन साहायकम अ ु संृतेरनशीलन अभावाद ् भारतीय मनसः वैािनकी अिः िवना जाता, के वलं धम तथा ॅा अावाद उपिर तत ् केीभूत ं जातं भारतीयं मनः। तव भारतीयं जनं निह ानालोकं ूित अमेसरमकरोदिपत ु बनं ूित सततं तं नयित । महानसौ ामी महाभागः अभवद ् यत प् ााजनानां सानासाधनाय तेः आािकताप औषध ूदानम ् आवँयकम ् येन सममपाादेशाः ते आािाः अचलावायाः ितमा न ु भवेयःु तदनसारं च यथा वैिचहीनतायाः ािदाियनी िितन  तेषामपु िर ु ण ैव ूकारेण सः अभवद ् यत ् ूाजनानां मनिस आपतेत, अनपे वैािनकं ानं ूदेय,ं येन परािवायाम ् अपरािवायां च दताम ् अजयन ् ु लो मानवः सूणम नःसतया आिवभवते , ् वैािना अा स सम भवेत, ् समकालमेव स आािके ष ु मूबोधेष ु ढूयवान ् भवेत, ् अतो भारतीयभावेन आािकतािवानयोः परािवापरािवयोः िमिलतिवमह इित वयत।े महान ् ािममहोदयः एतद ् ा आहतोऽभवद ् यत ् ूाचीने काले यऽ ु मानवः अमृत पऽपे ण विणतोऽभवत ् तद ् भारतं मयगु े तथा महता पिरमाणेन अवनिमतम ् अभवद ् यत ् समाज वलतरान ् पददिलतां जनान ् ् दभावयत, ् समाजे पशिु चतायां हीनताम अ ् वना तान ् पीडियत ं ु परपीडनयम उ ु सवथा सहायहीन ेष ु ूािणष ु पिरणतान ् करोित । पनरिप स एतद ् अवलो

167


तयकु मारभाचायः

आतिवमूढोऽभवद ् यत–् ूाचीनभारते याः ियः गयमातःु ूतीकपेण ु ौापाऽम ् आसन ् तत ् तथा अवनिमतम ् अभवद ् यत–् ता एव ियः अधना ु िशशूादनयपेण के वलं वता भवि पषाणां ाथ िनादनाय ु े। चोपय ु तवान ् यत, ् समाज पनन ु वीकरणाय ूथमं महान ् ािममहोदयः अनभू ु तायां वेां ापनं याे पितता ु ु ूयोजनम ् पष िया पनरिप सम जाताः। उपिनषदां तेजसः ाीकरणेन ामी िववेकानः तािभः ूसािरतं ् आदशम ् उपलवान, ् अनभू ु ु तवां यद ् एत दशन मानवताया अतम ावहािरकः ूयोग आवँयकः। यतः एत ावहािरके ण ूयोगेन ैव के वलं ु ं ु शते, एका मानवता एका समाज ूेकं जन मे ूेः अनशीलियत जाितः इित दशन परमोष  ूापियत ं ु शते। िववेकानमहाभागो ु मते यद ् भारतीयेन कुसमाीण न आािके न पथा धारावािहकँयमे े ीसंमाम न वा ाथ  मानवताया यद ् दशन ं िगोचरीभवित न तत ्ौण पिथ पिरलोते। त यथाथ तया उे खयोयम।् यतः एतत ् ूापाायोः मनोभाव पाथ ं ूकाशीकरोित। धम ूसारादिप भारतीयसमाज ु ु वीकरणिवषये ामी िववेकानः अिधकतरं िचाित आसीत।् तदनसारं पनन सः अवदद ् यत ् पाशद ् वषािण यावद ् धमकमणां िवरितः शते सोढंु न त ु ् नशीलनानां ु भारतीयसमाज ौीवृिसाधकानाम अ पायणाथ कथमिप अपेणं सोढम।् अयमेव िह नवीनायमानिायाः ूकारो यः ख महानः ािमनो ु ण करोित। िं पयपू एका जाितः, एका मानवता इित धारणां िववेकानो यदा ूचारयित  तदा ूेकं जाितः अािभः जाितिभः सह सक ण िवहीनाम ् एकामेव जाितं ् ु त ामी िववेकानः अनभवित ु सियित । तिन म  यत, ् न कािप जाितः पृथावेन जीिवत ं ु शोित, के वलम ् एकां च जातौ समवितानाम ् ् पिर िूदान ेन ैव एका जातेः समानां समाधानं न सवेत।् अवानाम उ ु ने समवितानां एतेषां त ु समाधानाय जगित ितानां सवासां जातीनां सा सवासां समानां िवषये सामिमकी िः अवँयं ूदेया। इितहासो िवानं च एता भावनायाः सतां ूमाणयतः  िवंशशताेः शेषभागे, यदा जगत त्  ु ूकृ तेः समपतां समनभवित । एतत ् त ु िवयेन ीभावं ूापयित यन ् ु तवः मानवसताया उषाले उपिनषदां िारः समेतद ् गभीरभावेन अनभू 168


िवसतायां ािमनो िववेकान योगदानम ्

िवघोिषतव यद ् अिन ् जगित सवा सा परॄाना पिराा, य च फलेन जगित समवितास ु सवास ु सास ु गभीरः सो िवराजते पारिरकः। इयमेव िवजनीना िभी महतः ािमनः, या तऽभवम ् अेो िेो िविशं िवदधाित, अतएव न के वलं भारतीयानाम ् अिपत ु अिखलानां िववािसनां दये त वासानं िवरचयित। ु आधिनकं कायरतं िवसंघटनं सवजगािपन सामिमक िभीम ् आददाित, सममताया ा समाधानाय यतते, येन जाितिवशेष कृ ते िनिदायाः समायाः समाधानाय गृहीतात ् सादन ूयासाद ् अा न कािप जाितः ितमा भवेत।् मेतद ् यदेतद ् दशन ं पाररकूीतेः, ु पारिरकिवास, िवजनीन समय, सिचरायाः शाेः, ु  िवब तथा सहायतापूण मनोभाव मौिलकाधारणाया उपिर ु तवान ् यद ् बलूयोगेन मानवजातेः कृ तिनभरं वतत।े ामी िववेकानः अनभू ् ु ु ािवतेन एं संसाधियत ं न शते। एतत के वलं ूाचीनभारतीयमनसा सम आािकतायाः िधोलेन बन ेन सादियत ं ु शते। मानवताया ु अतं दशन ं तथा आािकतायाः िधोला बन धारणा– यसशम ् एतयं ययोपिर िवसंघटन आदशः कृ तिनभरो भवेत।् एवं पेण िवसता ूभूतभावेन ािमनो िववेकान िनकटे अभी सादनिवषये अमगितिवषये च ऋणवती अि। -H-

169


बालसािहशकोषः भूिमका

राके शदाशः*

ु ् एव सािह उपयोगः भाषापाठनाय संाराधानाय च सूाचीनकालाद ् ु न रवगाहिवषयाणाम ् लोके ूिसः। सािहरचन ूयोजनम एव सखे अवगमः। अत एव काासिततया उपदेशः सािहम ् इित ूिसिः। एवं च सािह ूयोजनम उ् िखिः आचायरिप सािहं िशवेतरतये इित ूपािद भृशम।् एवं च रसवया कताकतिनणयाक उपदेश ूितपादनम ए् व ु ं ूयोजनम इ् ित वचन े न हािनं पँयामः। तऽािप बालसािह सािह म िवषये त ु इदं िनयेन एव वम।् बालानां कृ ते सािहरचन तद ् एकम ए् व ूयोजनं भिवतमु हित इित आाकीना मितः। सामातः पवषयेः षोडशवषयान ् यावत ् बालपदेन गृरे न।् एताशीः कोमलमितः सािहसजनम ् अिप े शकरम ् एव। नाेन आयासेन बालसािहसजन ं शम ्इित िनूचम।् ताद ् बालसािहसजन े बधा सावधानता अवलनीया भवित।

बालसािहे शचयनम ्

ु तः सावधानता भवेत ्शानां चयने। बालानां कृ ते सािहरचनकाले म ु ं कायम।् बालसािहपदे बालशेन गृहीताः अिप सव शानां चयनं म न समानाः। ूायः पमवषयबालके ः आर षोडशवष देँयान ् यावत ् सव बालाः इित भाते। तऽ मनािकिदशा सामातः ऽयः गणाः भवेयःु ।

िशशगु णः– नवमवषयान य् ावद ् बालाः िकशोरगणः– ादशवषयान य् ावद ् बालाः तणगणः– षोडशवषयान य् ावद ् बालाः

ु एतेष ु अिप पनः शचयना अवारगणाः सवि। कन दशवष देँयः बालः बालसािहं पिठत ं ु ूारभते। त िधा अवा भिवतमु हित– ् । ् धीतवान।् पूवत नवयोवग सािहं पिठतवान च स संृतम अ ् कानशैिकशोधसंान * सहायकाचायः, संृतायनिवभागे, रामकृ िमशन-िववे


बालसािहशकोषः

् धीते। ऐदाथेन संृतं िशिा सािहम अ उभयोः कृ ते शानां चयने वैिवं भिवित। तया यदा िशशगु णसािहं पिठा कन िकशोरगणसािहं पठित तदा त भाषाानम ् अाशम।् साात ् िकशोरगणसािहम ् एव आरवतः भाषाानम ् अाशम।् ितीयूकारक बाल कृ ते यिद भाषाानढीकरणाय िशशगु णयोयं सािहं ूदीयते तदा स सािहे िचं न दशियित। िशशगु णाय ् ािह ताशं िवषयव ु िकशोरगणीयेः न रोचेत। याशं िवषयव ु भवेत स ् धृ िशशगु णाय ूयोगाय योय ैः शैः अतः िकशोरगणाय िचकरं िवषयम आ ु ं ात।् सािहमथनं ितीय गण कृ ते उपय ु तणगण िवषये अिप भेदः कनीयः। िवषयवशा तणगणयोयं ् सािहं भाषाा िशशगु णयोयं िकशोरगणयोयं च सजनीयम। एवं बालसािहे एताशा उपिवभागाः भवेयःु –

ु एवं सािह सािहरचनसभ गणानसािरयाः भाषायाः ूयोगः भवित चेत ् संृतभाषािशणे अ सािह िविश उपयोगः भिवित।

बालसािहे रसः

येन कारणेन सािह काासितता ूोा तत ् कारणं रसू ितः इित िनःसिधं वं ु शते। रसू ित िवना सािह सािहता एव न 171


राके शदाशः

ाद ् इित “वां रसाकं कां”, “िनराा का” इािदिभः वचन ैः सु ु ूपािद। बालसािहम ् अिप यिद रसकं न ात ् तिह नूनम ् एव ् सिः न भवित। अतः बालसािहे अिप रसू तः िवषयः तिन ब् ालानाम आ ् िप रसूधानम ए् व भवेत इ् ित तायम।् िवचारणीयः। बालसािहम अ िक,ु के षां रसानां ू ितः कथं भवेत ् इित कन गहन एव िवषयः अऽ ् िप चचनीयः। बालसािहे अिप ारादीनाम ए् व अिं भवेद ् उत अेषाम अ अिं ीिबयेत इित िवषयः इतोऽिप गहनः ूितभाित। िकं भयानक-हाा् िप अिरसेन महणं शम?् तद ् िवचायम।् भाषारीयसािहािन त ु ानाम अ अलारशां च आलो िनणयः अऽ कतः भवेत।् तऽािप िकं वयानां कृ ते सािहरचने कीशानां रसानां कुऽ कथं िनयोजनम ्इिप िवचारणीयः अंशः। ु नकाले अिप ईशाः अंशाः अवधाताः भवि। भाषारीयकथानाम ् अनसज अाकं ा बालसािह ूयोजनं न के वलं बालमनोरनम।् बालसािह ु ं ूयोजनं संृते िचजननम।् ैतीियकं ूयोजनं भाषािशणं, संाराधानं म ु ते । च। मनोरकरीा भाषाासाय संाराधानाय च बालसािहम ् उपय ् ् अतः काासिततया उपदेशः सािहम इित यत कते तऽ बालसािह ु िवषये िपतामहीसितं मातामहीसितं वा वम ् उत न इित सिधयः िवभावय।ु

शकोष ूयोजनम ्

ूकृ तूबबन े पूवाः िवषयाः िवचारणीयाः भवेयःु इित िधया एव ते िवषयाः उपाािपषत। ूब शीषकं भवित बालसािहशकोषः इित। शकोषरचनपररा िनाद ् अिप ूाचीनकालात ् ूवतत।े यिप संृतभाषायाः ाकरणेन संृतात ् पदािन यं ूकृ ितूयाां पदाथ ूकटन े मािण इित ढः वादः वतत े तथािप िनामरकोषािदिभः अयं ु ीकृ तः इित िनूचम।् कोष ूयोजनं िधा िनते– वादः त ु े। िढः च ाकरणगा न भाषायां ढाः शाः एव आिधेन ूय भवित। ् शकोषसाहाेन सपु -ितङ् -ूयापानेन एव शाथ िनणयः  ाकरणायनाद ् ऋते सािहायन े अिधकारः न शः। अथा सूण जायेत।

172


बालसािहशकोषः

तात ् शकोष अि महान ् उपयोगः। शकोष च उपयोारः ु िधा भवेयःु – अेतारः, सजकाः। पनः

संृतशकोषः

शकोषः नाम शानां पिरचायकः मः। तऽ शानाम ् अथाः, ूयोगकौशलं , िनवचनम, ् उारणिचम ्इािद उिते। िनमः ूायः ् िप संृतशकोषेष ु ूाचीनतमः। स च वैिदकभाषायाः कृ ते। लौिककभाषायाम अ ु अमरकोषः, मेिदनीकोषः, हलायधकोषः इेव ं िविवधाः कोषाः ूिसाः। ूाचीनपररायाम ् अमरकोषः कन िविशः ूयोगः। तऽ शानाम ् अथाः िलं च िनिदम ् आसीत।् स च िनदशः ोकपः। ोकपात ् अयं कोषः कठीकरणयोयः भवित। ोकपाणां सूऽपाणां च मानां ु ु भवित इित त ु अनभविसमे कठीकरणं सकरं व समेषाम।् अे ईशशपिरचायककोषाितिरः अे अिप कोषूकाराः ँये। अे कोष कठीकरण कालः समाः। कोषः सित मेन ितित। ् पय ु उपयोारः कायािण साधयि। ताद ् अे सित ूयोजने मम उ ु आधिनकरीा संृतकोषिनमाणम ् अिप अतीव आवँयकम ् इऽ का वा संशीितः! इदम ् एव ूयोजनं मनिसकृ  गतशताोः के चन िविशाः कोषाः ूणीताः। तेष ु अतमाः– तारानाथतक वाचितसिलतं वाचम ् राधाकादेवबहारसिलतः शकिुमः वामनिशवरामाे सिलतः संृतालकोषः, आलसंृतकोषः, संृतिहीकोषः, िहीसंृतकोषः ् ् मोिनयर-िविलयस -सिलतः संृतालकोषः, आलसंृतकोषः ततः परं ूाीयभाषाकोषाः अिप संृत कृ ते बहवः िनिमताः। संृतभारतीसंया अिप ावहािरकशकोषाः के चन ूकािशताः। िक,ु ् पयोगः। तदमे स ु अिप एतेष ु कोषेष ु संृतबालसािहकोष अि महान उ िवचारयामः। आदौ अािभः शकोष ूकारिवषये िकिद ् िवचारणीयम।्

शकोष ूकाराः १.

शकोषः बिवधः भवित। ूायः शकोष इं ूकाराः सवेयःु । सामाशकोषः– सामाशकोषः सवसामाजन उपयोगाय 173


राके शदाशः

भवित। तऽ शानाम ् अथाः तिषयकसामािववरणं च ूाेरन।् अयं ु भाषाभेदने िधा भवेत।् संृतशानां संृते एव िववरणं च कोषः पनः चेत ् संृतसंृतकोषः इित। यिद भाषारशैः अथ िववरणं तिह संृततिदतरभाषाकोषः इित भवित। २. पािरभािषकशकोषः (Specialised Dictionary)– पािरभािषकशकोषः नाम िविशिवषयसशानां कोषः। ूितशां, ूितिवषयं के चन पािरभािषकशाः भवि। तेषां िववरणम ् अिन ् कोषे भवेयःु । अयं च ु िऽधा– कोषः पनः २.१. बिवषयसकोषः (multi-field dictionary)– अऽ बनां िविशिवषयाणां शाः िवचाय।े यथा भारतीयदशनशकोषः इित यिद कन कोषः ात त् िह तऽ बनां दशनानां पािरभािषकशानां िवचारः भिवित। २.२. एकिवषयसकोषः (single-field dictionary)– अऽ एक एव िवषय शाः िवचाय।े यथा ायकोषः इित वं ु शते। तऽ के वलं ायदशन पािरभािषकपदानाम ए् व िवचारः भिवित। २.३. अवारिवषयसकोषः (sub-field dictionary)– ईशशकोषे एक िवषय अिप अवारिवषयसाः पािरभािषकशाः िवचायरन।् यथा– पािणनीयशकोषः। संृताकरणशकोषः इित ीिबयते चेत ् तऽ ु ानां पािरभािषकपदानां िवचारः अपेितः। पािणनीय-तिदतराकरणेष ु उपय ु ानां पदानाम ् एव िवचारः िक,ु पािणनीयशकोषे के वलं पािणनीयते उपय ात।् ३. वहारिनदेशकशकोषः (prescriptive dictionary)– अऽ शकोषे शानां ूयोगः कथं करणीयः इित िवषये िनदशः भवित। ४. िववरणाकशकोषः (descriptive dictionary)– अऽ शकोषे ् थािदकं िविोयते। शानाम अ अे बहवः ूकाराः भवि शकोष। अािभः एतावता ूकारेण एव ु बालसािहशकोष िनमाण ं सशकिमित िधया ते न िवचाय।े

बालसािहशकोषः

ु कोषूकारेष ु एकिवषयसः कोषः बालसािहशकोषः उपय भिवत ं ु अहित। िक,ु अयं शकोषः न सामाशकोषः इव

174


बालसािहशकोषः

भवेत।् यिप तऽ सामाशाः एव िवषयीभूताः भिवि। िक,ु साधारणशकोषः इव बालसािहशकोषः न भवेत।् बालसािहशकोषः ु वतः बिवषयसशकोषः इव िविशशकोषः। िक ु न अयं पािरभािषकशकोषः। िक,ु साम ् अपेायां पदानां पािरभािषकाथाः अिप तऽ भवेयःु । अयं शकोषः वहारिनदेशकः अिप भवेत, ् िववरणाकः अिप। सािहसजकानां कृ ते अयं शकोषः वहारिनदेशकः, पाठकानां च िववरणाकः। आरे शकोषः संृतभाषायाम ् एव भवेत।् ततः ूाीयभाषास ु ु न ं शम।् तेन सममदेश े बालसािहशकोष समानता त एव अनवत पिररते। पाठकानां सौकयाय शकोषे इमे िवषयाः अवधाताः– शानां सायां िमितः अपेते। कोष अकायम ् अवँयं पिररणीयम।् िकं िकं िववरणं देयम ् इित िनेतम।् सामातः श अथ ः, िलं , क श इव त पािण चलि इािदिववरणािन भवेयःु । ् थाः िववरणसिहताः भवेयःु । अपेायां सां िचऽािण शकोषे शानाम अ योजनीयािन। यथा– ु मानः पाऽिवशेषः। ूेसर-क ् ु कर ् वााली (ी– नदी1 ) पाकाय उपय 2 इित नाा ूिसं पाऽम।् शकोषे धातूनाम ् अिप िववरणम ् अपेितम।् पिरगिणतानां धातूनां सूच िनमाय तेषाम ् एव धातूनां िववरणं देयम।् तऽ धातूनां िवषये अिप कीशािन िववरणािन अपेे इित िवचारणीयम।् ूायः धातोः अथ ः, गणः, लट ्-लृट ्-लङ-् िविधिलङ्-लकारेष ु एकै कं पं, त-अनीय--वत-ु शतृ् ल ् ् ् मु नु -ूये ् च-ा-प ु -तृ शानच-व -त ष ु पािण च तऽ िववृतािन भवेयःु । कदािचत ् भाषाा िकशोरगण कृ ते पृथक ् शकोषः िबयेत चेत ् तऽ िलट ्-ट ्-ङ-् आशीिलङ-् लृङ-् लकाराणां पािण अिप ूदीयेरन।् कृ दशानामिप पृथिववरणं भवेत।् तऽ कृ यााः शाः देयाः। अऽ नदी इित पदेन नदी-श इव अ श पािण चिलि इित ातम।् अमे अिप एवम ए् व बोम ् 2 अऽ अ पाऽ िचऽं देयम ् 1

175


राके शदाशः

यथा–

कतमु (् अयम)् √कृ तमु नु ।् (कृ -धात ं ु पँय)ु कुवत (् िवशेषणम–् धावत)् √कृ शतृ। प–ं ु कुवन, ् ी– कुवती, ी– कुवत।् कुवन (् िवशेषणम (् प)ं ु – धावत)् √कृ शतृ। (कुवत प् ँय)ु कुवती (िवशेषणम (् ी)– नदी) √कृ शतृ। (कुवत प् ँय)ु

इं शकोष िववरणाकता सादनीया। सजकानां कृ ते अिप अऽ के चन वहारसििनदशाः दाताः। सािहसजक याः समाः भवेयःु तासां िनधारणेन इमे िनदशाः वाः। सामातः उपिर िववेचनावसरे अािभः ु ा िवचािरतं सजक कीँयः समाः भवेयःु । शचयनम ् एव तऽ म समा। श िववरणेन साकं शचयनसििनदशाः अिप यिद दीये तिह अयं कोषः वहारिनदेशकः अिप भिवित। यथा– ु ।् [(िशशःु 3 । पऽु (प–ं ु राम) जनक जनाः च सी पमान आज, तनय, नन4 …)] ु [(िकशोरः)] आज (प–ं ु गोिव5 ) पऽः। मघवा (प–ं ु मघवन)् इः। [(तणः। इ, देवराज, शब, शचीपित…)] तथा च तऽ अयं शः किन र् से उपयोगी किं रसे िनिषः इित अिप िववरणं तऽ योजियत ं ु शते। एताशशकोषेण बालसािहसजकाः अिप उपकृ ताः भिवि, पाठकाः अिप। सजकानां कृ ते ये िनदशाः तेषाम ् अथावगमनं यिप पाठकानां न भवेत ् तथािप तेन न महती हािनः। यतः पाठकानां कृ ते िववरणं पयाम।् अयं गणिनदशः। भाषाा क गण कृ ते अयं शः ूयोगाह इित िविोयते अनेन। इमे पयायशाः 5 अऽ पूवि न ्िववरणे राम, अऽ गोिव इित कथन तायम ्अि। राम-शे णं भवित, गोिवशे न भवित णम।् तेन अकारापिं ु लेष ु येषां शानां णं ात ् तेषां ूाितपिदकूकारः राम, अेषां गोिव इित वम ् 3

4

176


बालसािहशकोषः

िक,ु एताशकोष कलेवरबां त ूधानः े शः। िक ु ूथमरे स े शः सोढः। अ कोश िनमाणात ् परं सारेन अ िवभाजनं ु कत ु शते। ितीयरे अाद ् एव कोषाद ् उपयोनसािरणः कोषाः पृथत ु शे। यथा– ु ोषः– अऽ िशशगु णोपय ु ाः शाः तथा िववरणम ्अिधकम।् अिन ् िशशक ् िधं ात।् श पिरचयाकः भागः ं ु शः। िचऽाणाम आ ु ाः शाः िशशगु णोपय ु ाः शाः च िकशोरकोषः– अऽ िकशोरगणोपय भवेयःु । िचऽाणां ूनता कियत ं ु शे।

तणकोषः– अयं पूवापे या िवृतः कोषः भिवित। शानां पिरचयाकं ् िप देयम।् िववरणािदकम अ सजककोषः– अऽ शानां िववरणम ् अपेितं नाि। अ कोष रचनूिबया शावली (Glossary) इव भिवित। के वलं शः, गणिनदशः, समाथ कशाः च अऽ भवेयःु । इं बालसािह कृ ते शकोष िनमाणाय याः भिवतमु ् अहि। ् ु तऽ ावहािरकशानाम ् आिधं ात।् सित कोषेष ु अनपलमानानाम ु ु मानाः शाः तेषां िचऽािदकं अिप शाक-पश-ु िवहग-व-यानादीनां कृ ते ूय ् ं साधियत ं ु शते च योजनीयं भवेत।् एतेन बालसािह अिप ूभूतम औ तथ ैव संृतभाषायाः ूयोगे अिप सवषां महान उ् पकारः ात इ् ित नः िवासः। -H-

177


मनपू िदायाः िशावायाः साितकूासिकिवमशः पन-मािझः*

ु िहता-नामकं भारतीयसमाजसंृतेः खिनपूणम िणजालं िह मनसं धमशाम।् सदाचाराणां संाराणां च ापकं शामेव धमशापदवाम।् ु िहतायामेव समपु विणतम।् सनातनिहधमाणां कतसमूह पं मनसं ु पराणकाल िवषयाऽ ूाधाात ् ृितशानाािप पिदँयते। धमशा अिभधारं िह ृितशाम ् – “धमशां त ु वै ृितः”इित1 । टीकाकृ ता कुूकभमहाभागेन आलोोक ाायां गािद – ु िहता िह धमशां ृितशां “मािदशां ृित:”2 इित। अत एव मनसं ु चोभयमेव।सूाचीनवै िदकसािहसमयत आर ॄाण-उपिनषद ्ु िहतामे वेदाािदयगु ानां िशावां दश दश मनमु िु नना कीये मनसं ु नाकं िशापितः िनिपता। तां पितमाधारीकृ  अतनीयिशया सह तल समीणं ूूयते।

ु ः िशा-श िगतोऽथ

ु िशाश िः िधा कत ु शते – ् िश-धातोः भावे अ-ूये ियां टािप िशा-शो िनाते। याथ 3् िह – िवामहणम , अासः4 , उपदेश5 । ् ् ् अ-ूये ियां टािप शक-् धातोः सन-ूये िनात ् िश-शाद ् त ु समथ ः। िशा-शो िनमयते। याथ िह – शे ः ूभाव वेा, यत क “Apte Dictionary” मे िशा-श अथ भवित – ानम, ् * सहायकाचायः, संृतिवभागे, सरेु नाथ-महािवालयः।

ु िहता-१/१०। मनसं ु िहता-१/१०। मनसं 3 वीयशकोषः। 4 वाचम।् 5 वाचम।् 1

2


मनूपिदायाः िशावायाः साितकूासिकिवमशः

िशादानम (् Teaching), िवनय (Modesty)।

िशायाः संा

ु नाम ् अानपां तिमॐाम ् अपाकृ  ानूदीपं ूिलतं या मनजनू करोित, स ैव िशापदवाा। यया के वलं जीिवकाजन ं न भवित, अिप त ु ूकृ तो मानवः सन ् समाजे वसितं करोित, स ैव िशा। अतो भारतनन ेन यितूवरेण ािमिववेकानेन साध ु ख भिणतम –् “Education is the manifestation of perfection already in man”, “Man-making and Character-building” इित। कवीेण रवीनाथेन लोकिहतूबे लेिख – “वयं िशां वहनपां कुमः, न त ु वाहनपाम”् इित। ्  ु शोित, तदेव िशा। िशा न के वलं पापके ु ो संारं िह – यत कत ु जायते, सवः िशाजन ं भिवतमु हित। यथाथ िशाजन ेन मानवः ख सखी ् ् ात। तम – “िवा ददाित िवनयं िवनयााित पाऽताम।् ् इित। ु ॥” पाऽाद ् धनमाोित धनामतः सखम ु िशाजन ं सवः भिवतमु हित इित सग ि् नगिदतम।् धमशाकृ ता मनना ु तेन िवशेषतया वेदिशाया िविधः िविहतः। ूूयमानूबे आधिनकिशयाऽ िवालय-महािवालय-िविवालयानां िशा ािपता। तया सह मनमु नु ेः िशावा समीते।

िशापितः

ु िशापितः कीशी ािदित त ु सूाचीनकाले उपिनष ु एव समदु ीिरतम–् ् रवावहै। ु ु , सह वीयम क “सह नाववत,ु सह नौ भन 6 तेजि नावधीतम,ु मा िविषावहै।” इित। अनेन वैिदकशािमेण कते – १) यो वीतरागेषः सन ् िशाय यथाथ िशां ूददाित, स एव ूकृ तः िशकः। ु समीपात ् िशां गृाित, स एव ूकृ तः छाऽः। २) यः सौाभिः गरोः ् भते ानम”् इित। तथा चोते ौीमगवीतायाम –् “ौावान ल ु अत एव समानमनयोः गिशयोः पररानकूु े िशादानं 6

कृ यजवु दः, त ैिरीयोपिनषद ्। 179


पन-मािझः

िशामहणं च सक ् ात, ् यथा नृपसिचवयोः आनकूु े रा समृिः ् ोकांशः अनसे ु यः – जायते। ूसेऽिन  “सदानकूु लेष ु िह कुवत े रितं । े माेष ु च सवसदः।”7 इित। नृप

ु िहतायाः समाजः मनसं

धमशाकार मनमु नु ेः िशावाया आलोचनायाः पूव तालीनसमाजवाया ानं िकिद ् आवँयकम, ् यदवल िशावा ु ूकित समाज ूधानिभिः िह वणाौमवा। िनिमता। मनना गीतायामिप गीतं भगवता ौीकृ ेन – ु “चातवु  य मया सृ ं गणकम िवभागतः”8 इित। ु चतवु ण  ष ु ॄाण एव ूाधां कीिततम।् चतवु ण  ानां कत ं कम मननये िह – ् ॄाणः > अयनम, ् अापनम, ् यजनम,याजनम , ् दानम, ् ूितमहः। िऽयः > अयनम, ् यजनम, ् दानम, ् पशपु ालनम, ् जीिवकाजनम।् वैँयः > अयनम, ् यजनम, ् दानम, ् पशपु ालनम, ् कृ िषः, वािणकम। शूिः > िजातेः सेवा, पशपु ालनम, ् कृ िषः, वािणकम, िशकम। ु ाः। तऽ एतेन ायते के वलं ॄाण-िऽय-वैँया वेदिशामहणे उपय शूिाणां ानं नाेव। आौमपदेन ॄचय-गाह-वानू-सासानां महणम।्

ु िहतायाः िशावा मनसं

ु िहतामे सकलूकारिवानां यथा वेद-वेदा-पराणु मनमु िु नना मनसं तक शा-नीितशा-नृगीतािद-दडनीित-ॄिवा-वाता-पशपु ालनादीनाम ् उे ख िविहतः। वेदिवािवषये तेन िवशेषिविधः िवधीयते।वेदिवामृत े सववणानां मानवाः सवा िवां िशित ं ु पारयि। हीनजतीय मानव समीपादिप ॄाणादयः ौेयर िवां महीत ं ु शुवि। ॄाणाः, िऽयाः, ु – आदौ तऽ काचन पिरषद ् वैँया के वलं वेदिवायाम ् अिधकािरणः। मनमते िवासभा वा िनिमता ात, ् यतः िशा ॄाणाः तऽाग शाालोचनां 7 8

िकराताजनु ीयम –् १/५। गीता – ४/१३ । 180


मनूपिदायाः िशावायाः साितकूासिकिवमशः

ु ूोाः – िवदधित। के िशा ॄाणाः, तेऽिप मनना “धमणािधगतो य ै ु वेदः सपिरवृहं णः। ते िशा ॄाणा ेयाः ौिु तूहेतवः॥”9 इित। ु हे िजातेः ूकृ तिशा आरते। उपनयनसंारात ् परमेव गगृ साधारणतो ॄाण अमवष, िऽय एकादशवष, वैँय च ादशवष े उपनयनसंारोऽयं यथाबमेण पमे, उपनयनिवधौ सिप ेऽिवशेषण षे, अमे च वष िवधीयते10 । उपनयनसंारो यिद िनिद े काले न जायते तिह ते िवालाभाद ् विताः ःु , समाजे च “ोा” इिभधया ु व आदौ िशािथ ो यथाबमं वािकअिभधीयते। उपनयनसंारात ्परं गदे आरशिु कमत आर िशाचारम, ् अिकम, सावना िशयित – ु िशं िशयेौचमािदतः। “उपनीय गः आचारमिकाय सोपासनमेव च॥11 ।इित। ु वं पिरधाय संयतिचेन च िवालाभ ूारे िवाथ अिप श ु समीपाद ् िवालाभं कतमु ् आरभते। उपनयनत आर समावतनात ् पवू  गरोः ु हे वसितं कृ ा एव िशा लते। िवािथ ना गगृ

ु दः गरोभ

ु ििवध आसीत ् – आचायः, उपााय। यो तदानीन े समाजे गः ् ापयित, स ख आचायपदम अ ् लरोित – ाासिहतं सकलं वेदशाम अ ु “उपनीय त यः िशं वेदमापयेद ् िजः। सकं सरह तमाचाय ूचते॥12 इित। अपरतो वेद एकदेश ं मं ॄाणं च, वेदरिहतािन ाकरणादीिन अािन ् ापयित, स उपाायनाा पिदँयते – यो वृथ म अ ु “एकदेश ु वेद वेदाािप वा पनः। योऽापयित वृथ मुपाायः स उते॥13 इित। ु िहता – १२/१०९ । मनसं ु िहता – २/३६, ३७ । मनसं 11 ु िहता – २/६९। मनसं 12 ु िहता – २/१४०। मनसं 13 ु िहता – २/१४१। मनसं 9

10

181


पन-मािझः

ु 14 ु आचायाद ्, उपाायात, ् िपतःु अपेया माता एव ूकृ तो गः। मननये

िशाणां भेदः

ु मनसमये िशो िवाथ वा ििवधः– ौोिऽयः शाी च। ु ु ले िनवासी िशोऽिप ििवधः – गक ु हे िशां समा गृहं ूाग िववाहसादनपूवक  ं १) ातकः – गगृ संसारधम पालयित। ु हे वसन ् गंु शौ ु षू ते यः, स २) न ैिकः – आजीवनं ॄचारी सन ् गगृ ु । न ैिक इते ु ातकः पनििवधः– १) वेदातकः २) िवाातकः ३) ोतातकः। १) ये वेदायन समां चबुः। २) ये वेदिशाया अथ ानं ला िवासमां कृ तवः। ३) ये षट ्-िऽंशमा वेदऽय सूणम ् अयनं कृ ा वेदां ु िवचारयामासः। ु अापनाया योयाः िशा दश जनाः – १) ु मनमते धमतो गरोः ु षू ापरायणिः ३) ानदः ४) धािमकः ५) शिु चः ६) ु २) शौ आचायपऽः ु ाीयः ७) यः सलभतया िवामादे ८) अथ दानकारी ९) िहतकामी १०) ु – पऽु उपनीतः िशो वा। तथा चों मनना ु नदो धािमकः शिु चः। ु षू ा ु शौ “आचायपऽः आः शोऽथ दः साधःु ोऽाा दश धमतः॥”15 ” इित।

नारीिशा

इह ख संसारे यऽ ना न पूे तऽ देवा अिप ूसा न जाये। तथा चोते धमशाकृ ता – “यऽ ना ु पूे रमे तऽ देवताः। यऽैता ु न पूे सवाऽाफलाः िबयाः॥”16 इित। अत एव धमशाकृ ता नाः ूित सक ् सानं ूदँयत।े तेन एतदिप िनगिदतम –् ु िहता – २/१४५। मनसं ु िहता – २/१०९। मनसं 16 ु िहता – ३/५६। मनसं

14 15

182


मनूपिदायाः िशावायाः साितकूासिकिवमशः

“काेव ं पालनीया िशणीयेित यतः” इित। एतेन ायते कािभः िशािप गृते। पर ु वेदिवािवषये मनमु िु नः चरम उदासीन आसीत –् “नाि ीणां िबया म ैिरित धम विितः। िनिरिया मा ियोऽनृतिमित िितः॥”17 इित। अपरृितशाािदमेष ु नारीणां वेदायन अापनाया िवधानं वतत।े अतो बो रमयः अािपकाः, िशाः. तपिः, ॄवािदः चेादीनां नाम ूाते। यथा – लोपमिु ा, िववारा, आृणी वाक,् पौलोमी, ु ् रमणीनामिप उपनयनसंारः रोमशा चेािदो वैिदकयगु े िजपषवद ु अभवत, ् ता वेदमिप अधीयते अापयि च। पर ु मननये ीलोकानां 18 िववाहसंार एव वैिदकोपनयनपेण उिते । अत एव ना वेदायन े ु ाः। नारीिशां ूित उदासीनतायाः कारणमासीत ् – पषा ु नोपय इव नारीणां शारीिरकशिु चताभावः।

िशायामवकाशः

िनररम ्अयनकमिण कदािचद ् िवराम आवँयकः। तेन अयनं ूित ु आमह एव विधत ः ात।् मननािप अयन कितपया िदवसा अनायपेण उििखताः – ु नसमितवषािदवसः १)िवज २) भूिमकसमयः ३) जनसमागमसमयः ४) अधािमकसमीपे ु े ५) उिमख  ी, अमी, पौणमासी च। ६) अमावा, चतदु श ु ान े ७) गय ु ान19े ८) बनिनय तथािप अनायिदवसे षेदाानामयन े नासीत ् कािप िवूितपिः। िक, िनकमसावनािदसमये वेदमा अिप उा।े ु िहता – ९/१८। मनसं ु िहता – २/६७। मनसं 19 ु िहता – ४/१०३>१०९,११४। मनसं

17

18

183


पन-मािझः

वतमानूासिकता

ु िहतायाः िशादशिवषये यािन तािन संगहृ ीतािन, वतमान े तेषां मनसं ु ूासिकता वतत े एव। अतो मनिशावया सह अतनीयिशायाः ु नाकं समीणं िवधीयते – तल ूथमतः, मनमु नु ेः िशावायां काचन पिरषभा िनिमता, यऽ िवािथ नो िवाचचा िवदधित। अे सा सभा िवालये, महािवालये, िविवालये च “Workshop Or Seminar” पिरणितं ूाा। ितीयतः,िशक-छाऽयोः मे यथाबमं पाठदान तथा पाठाास रीतौ यद ् िवभाजनं म, ् तद ् वतमानकालीनिशावायां ूचिलतपाबमिभिका िवभाजनरीितः। ु िहतायाम ् अयन कितपया िदवसा अनायपेण तृतीय तः, मनसं उििखताः। वतमान े अिप िवालये, महािवालये, िविवालये च बहवः अवकाशा वत।े पर ु अनते काले अवकाशिवषये िविधः िभं ूितपते। चतथु तः, धमशाकारसमये िशािवषये जाितगतो भेद आसीत।् सित ताेव, अिप त ु आिथ कं वैषं दरीँयते। पमतः, मानवशाे नारीगणः वेदिशातो वित आसीत।् ु आधिनककाले सावजनीनिशानीितः (Mass-education) आिौता। ु जाितधमिनिवशषे ण े सवः सवािभ िशा गृते। के ियसवकारैरिप अधना ताशी वा अवलते। गािद च ािमिववेकानेन – “A nation is advanced in proportion as education and intelligence spreads among the masses.” इित। षतः, मनोः यगु े आचाय उपााय िशक इव अेऽिप समाजे िशक िवभाजनयम ् अवलोते। के चन िशकाः िनःाथ तया छाऽान ् पाठयि। अपरत के चन कािण (Money) नीा छाऽान प् ाठयि। यत ् सित “Tuition” इित नाा पिरचीयते। ु हे वसितं कृ ा पठनपाठनरीितः ूचिलता आसीत।् ु समतः, पराकाले गगृ वतमान े ताशी वा नाि। पर ु “Hostel” इित ान े वासं वासं छाऽा िवालये, महािवालये, िविवालये च पठि। ु पिरशेष े एतदेव कथियत ं ु शते – तालीनसमाजवानसारं मनमु नु ेः िशादश िशािथ नो यथा िशां लभे तथ ैव धमशाकार 184


मनूपिदायाः िशावायाः साितकूासिकिवमशः

ु ु कितपयेऽािण िवहाय आधिनकिशावािप ताशी आधिनकी जायते। मनोः िशावां पयालो िथओसिफाल-सोसाइिटनामकान अपादेन ड.िव.एस.आराडेलमहाभागेन साध ु ख गािद – “I am very clear after forty years experience of educational work in India that we shall never have National Education in this country until we have an education system which brings out the fundamental principles of living as set forth by Manu.” 20 इित।

-H-

20

मनोः वणाौमवणः, पृ.१४२ । 185


वतमानसभ सादनाकशोधूिविधिवमशः सिदानेही*

सित सवष ु संृतिविवालयेष ु महािवालयेष ु िशासंृितसंान ेष ु च संृतवाये ूवमान ेष ु िविभेष ु शोधूकारेष1ु सादनाकशोधूिवधेः िवशेषतः पाडुमानां संरणाय सादनाय च पिरचचापिरँये। ु ु सिविदतमे व यत ् भडारकर-ूा-शोध-संान पनानगरे िता ऋवेद मातृका यून ेो इ िव ैितसूां (for inscription in UNESCO’S Memory of the world register 2007) ूवेिशता। इदान िजाते यत ् संृतवाये ूवमानाः साितकशोधूवृयः के ? तास ु शोधूिवधिष ु काः ु मपु ादेय भवेिदादयो बहवः ूाः ूिवधेः चयनं मम ् शोधकायाय यिु य समागि। अतः िजासा ाभािवकी यत ि् काम सादनम?् सादनं कितिवधम?् पाडुमानां नाना ूकाराः कित सि?, पाडुिलपीनां कालिनणयः कथं भवेत?,् पाडुमसादन े सूचनाूौोिगकीनामपु योगं कथं कत ु शुमः? पाडुिलिपसहके ािण कुऽ सि यतः वयं पाडुमानां छायाूितं ूा ं ु शुमः? पाडुमानां छायानाय ूिबया का? पाडुिलिपसादन पाडुमूकाशन ानं कथं ूाते? ूिबयां कथं ात ं ु शुमः? ु महं िकम?् आधारमातृकायाः चयनं कथम?् पाडुिलिपसादन े पिकायाः के च संृतिविवालयाः यऽ पाडुमानां सादनं िशते? पाडुमानां सादनायोपयोिगनः संृतसिभतशोधपिऽकाणां माहां िकम?् उमाः ् * सहायकाचायः, ाकरणिवभागे, जे.एन.िब.आदश ं ृ तमहािवालये लगमािते स

ु डॉ० सनारायण आचायः, संृतशोूिविधः, पृ० सं० ११, राियसंृतसंान, परी। संृतवाये ूवमानाः के चन िविशाः; अितूचिलताः शोधूिवः सि– ु नाकशोधूिविधः ४. १. सादनाकशोधूिविधः २. िवेषणाकशोधूिविधः ३. तल समीाकशोधूिविधः ५. िायनाकशोधूिविधः ६. सवणाकशोधूिविधः ७. ु भाषारीयानवादाकशोधूिविधः। 1


वतमानसभ सादनाकशोधूिविधिवमशः

ु ससािदताः शोधमाः के सि? सादनाय ूबानामवलोकनं कथं भवेत?् एषा मातृका ूकािशता अूकािशता वा इित कथं ात ं ु शुमः? अत एतेषां ूानां समाधानाथ िवशेषतः सादनाकशोधूिवधेः ाानाय च शोधपऽिमदं िविलते। ु नाक-िवमशाक-सवणाकभेदने सादनाक-िवेषणाक-तल ूचिलताः शोधूिवधयः सि। एतास ु शोधूिविधष ु ूापाडुमानां ु सादनाकशोधूिवधेः ानमं महपूण िवते यतो िह अनमीयते यत ् भारते िवदेश े च िविभेष ु मालयेष,ु संमहालयेष ु च एककोधिकसंकाः ु पाडुमाः; डवतम जद वदम वतम डंदन ेबतपचजे सरिताः, ूकाशनूतीाधीना; असािदता सि। अतः ूाय संृतवाय ु पनाराय सादनाकशोधकाय िवारः अावँयकः वतत।े ु भारते नाना िशणसंास,ु मिरेष,ु पकालये ष,ु संमहालयेष,ु शाागारेष ु च सहॐािदकवष ूाचीना अलभाः पाडुमाः सि। राियसंृतसंानाजाले2 संृत िवकासाय दशवषया योजना (Vision and Road Map for the developmentof Sanskrit ु Ten Year perspective plan) इित कित ् अिभलेखः ूतः। तऽ योजनायाः ूापे पाडुिलपीनां सादनाय ूकाशनाय च महं ूदशयाह– “भारतदेश े पचािरंशत ् लाधिकपाडुमाः (More than fifty Lacs Manuscripts) सि। तेष ु 60% पाडुिलपयः संृतभाषायां, देवनागरी भारतीयािलिपष ु िलिखताः वत।े तास ु बङ्-न ेवारी-म-उिडयािदष ु चतदु श ु लाधिकपाडुिलपयः सरिताः ूकाशनायोपला िवे। पर तेषां ु मानां सादनाय कुशलाः सादकाः, अनवादकाः, िवषयिवशेषाः, ु िलिपातार अनपलाः सि। अतः एतेषां ूाथ पाडुमसादनाय च संृतसंास ु अधिकाधिकपाडुिलिपसादनूिशणकायशालानां पाबमाणां सालनमपेते। भारतसवकार संृितमालयाधीन ेसािलते ‘राियपाडुिलिपु  िविभाष ु िमशन’् इित संायाः अेषणानसारं सित भारते चतदु श 2

On the website of Rashtriya Sanskrit Sansthan www.sanskrit.nic.in 187


सिदानेही

् िलिपष ु िलिखताः पचािरंशत-लािधकपाड ुिलपयः; (More than ु हॐािधके ष ु (In more than 4000 in45 lacs manuscripts), चतस ु stitutions) पकालये ष,ु मिरेष,ु मालयेष ु वा उपले। तथा ु चानमीयते यत ् लािधिकपाडुमाः अतीव महपूणा अूकािशताः सि। न के वलं वतमानसभ एते पाडुमाः सािहा शोधिवषये, वहारे; लौिककजीवनेऽ े महपूणाः सि अिपत ु पारलौिककजीवनायािप  ं ूकाशनं चोपयोिगः भिवीित। अतः एतेषां पाडुमानां सादनपूवक करणीयमािभः। पाडुमानां सादनमं हं कायम।् ूायः पाडुमानां वाेष ु िशरोरेखाहीनं बिमकं लेखनं, िवरामिचािदनामभावः च ूाते। तऽ वाानाय ूथमं तावत ् पदेदः ातः। नानापदेदःै अथ ान े संशयः जायते। िलिपाने अिप महान ् पिरौमः अपेते। िलािदनां; िलिपान-भाषाान-सिसमासािदसंृत-ाकरणतानां ानं िवना स न ैव सवित। पाडुिलपीनां सादनाय ाकरणशा सि-समासकारक-िल-वचन-िवभि-ूय-उपसग-ाीूयािदिविवधानां िनयमानां ानममपेितं भवित। भवः जानि एव यत ्पाडुमानां सादनाय सादनाकशोधूिवधेः ूयोगो भवित। पाडुमसादन े सादनाय नानाशााणां िवशेषतः ाकरणशाानमपेितमि। नानािवधशा ैः सह तत ् सित– िवषय च ानममपेितम।् पाडुिलिपसादन े िवशेषतः अथ ानाय ाकरण, काल ानाय ौितषशाा च महती उपयोिगता िसित। यतो िह ाकरण ानाऽभावे पाडुमानां सादनं न ैव कत ु शते। पाडुमापरनामािन सि– १. मातृका २. पडुिलिपः ३. ् ४. पोथी इादयः। ॅािमूलकिमदं यत ् लेखक एव मूणेता ु पकम भवित। ूायः लेखके ः रचनाकारः िभः भवित। रचनाकारः, मूणेता, कृ ितकारः आंलभाषायां (Author) इित पदेनोते। लेखकः, िलिपकारः, ु ाः कायः इादयः आंलभाषायां (Scribe) इित पदेनोते।ानिवानय हिलिखताः शााीयमाः येषामैितहािसकं सािहिकं सांृितकं च महं भवित ‘पाडुिलिपः, पाडुमः मातृका वा, आंलभाषाम (् Manuscript) इित 188


वतमानसभ सादनाकशोधूिविधिवमशः

ु पदेनोते। िलिपिवाने उं यत ् लेखनाय वऽयमपे ितम–् १. आधरः; योपिर िविलते यथा कगदादयः २. लेखनसाममी; येन िविलते यथा लेखादयः ३. भाषायाः िलपेः ानं च; यां भाषायां िलां च िविलते ताः ानम।् ूाचीने काले िशलास,ु णरजतताॆािदः िनिमतषे ु धतपु ऽेष-ु ु ु ष ु तथा च उरकाले कगदािदष ु लेखनं भवित । भूजप ऽेष-ताडपऽे ष-पटे ु ाः माः पाडुिलिपपेणदे ान सााः सि। ूाचीनकाले िलिखताः उपय ु पाडुमेष ु नानािवधिवषयाः समंहीताः सि। तेष ु वेदाः, पराणािन, वेदाािन, भाषा, सािहं, सूकाािन, महाकाािन, खडकाािन, कथा, नाशााम, ् ाकरणं, ौितषं, िशा, दशनािन, धमः, आधयां, समाजशााम, ् राजनीितिवानं, गिणतम, ् शारीिरकिशाशााम, ् अथ शााम, ् इितहासः, खगोलिवानम, ् आयवु द िवानम, ् संगीतशााम, ् योगशााम, ् ु ाः िवषयाः सि। पाडुिलिपिवषयकिविवधिन बालकथासािहिमादयः ूमख शोधकृ ािन सि– पाडुमाेषणम, ् संरणम, ् पाठसादनम, ् ु सािदतपाठानवादकाय म, ् पाडुिलपेः ईछायांकनम ् (Microfilming, Digitization), िलपेः उेदनं, िलिपूिशणम, ् कालगणनादय। ूायः पाडुमाः िविभेष ु आसन ेष;ु आधरेष ु यथा– ताडपऽेष ु भूजप ऽेष,ु कपासपिऽकास,ु ताॆ-ण-रजतपफलके ष,ु िशलापेष,ु मृितकशापफलके ष,ु चमपफलके ष ु कापफलके ष,;ु पेिपरसपफलके ष ु कगदािदष ु च िविलिखताः ूाे। पाडुमाः ििवधेष ु लेष ु १. िगतलेष;ु पररागतपिरवारेष,ु ु मिरेष,ु मठािदष ु २. सावजिनकलेष;ु पकालये ष,ु संमहालयेष,ु महािवालयेष,ु िविवालयेषे ,ु ूाागारािदष ु च ले। पाडुमानां ् रं णम (् Preु संरणं ििवधम–् १. संमहालयािदष ु भौितकपकानां यथावत स ventative & Curative Prevention of manuscripts) २. पाडुमानां ईूणााः ूितिलिपजिनतं संरणम ् (Microfilming, Digitization) इािदमाधयमेन च िबये। सादनोेँयमि मकतःु रचनाकार वा मूलपाठ संापनं, मूलं ूित गमनं वा।सादनाकशोधकायणान ेन लोके ूाय म ु  ात ् पद ्-धतोः टु ्’ ूयेन ूकृ ाथ सक ् पनिः जायते। ‘सम ् पूवक

189


सिदानेही

ूितपाते गते अनेन ेित ‘सादनिमित’ (Editing generally means a Systematic arrangements of author’s work for presentation with necessary modification, revision and deletion as per the requirements of the editor.)3 पदं िनते। िविवधयिु िभः ु िनिमतोऽयं समालोचनाकः लघशोधूबः ूामािणकेन ीिबयते। ु िक ूाचीनकाले एक ैव म नानापकानां िलिपकारैः िलिखा ् ु ु ेके ेष संरितम। ते देश अन ष ान कीयम ूचारूसाराय संरणाय े ः च ूेषयि । तास ु िविवधास ु मातृकास ु देश काल लेखक भेद ् भाषारणकाले पाठभेदोऽिप जायते । कदािचत कालबमेण जिनतोऽयं पाठभेदः िविवधाथारान ् जनयित। तदान अयनाापनकाले पाठ ु पाठ िनणयाय ाान े पाठभेदजिनतो संशयः जायते। तिवारणाय श ु च एकािधकानां मातृकाणां पाठभेदने शपाठः अपेते। अतः सादनाकः शोध अावँयकः। शोधकायऽिन ् शोधकता; सादकः पाडुिलिपगतं मूलतं संरयन ्मकार लेखक वा मौिलकं पदसंयोजनं च अपिरव ु ु पाठं िनणयित। ूाचीनसंृतमानां ूकाशनं सादक कुशामबा श ु िवषयगतपािडेन च सादनाकशोधूिवधेः अनसारं िवधीयते। सित िऽिवधं सादनं; सादानाकशोधूिवधीनां ूयोगः ँये। त– ु १. शोधपऽाणां सादनं पकिनमा ण– अिन ् सादनकमिण सादकः सादकमडलं वा एक िवषयोपिर आलेखनां संमहं कृ ा ूकाशयित। ् ादनकमिण सादकः २. पाडुमानां सादनं ूकाशनं वा– अिन स सादकमडलं वा एक अूकािशत पाडुमयथासंभवे; ूनाितूनाः ु पाठ िऽॐः मातृकाः ीकृ  पाठान ् अी मूलमातृकामाधरीकृ  श समालोचनां कृ ा ूकाशयित। ३. समालोचनाकं संरणम4् – अां ूिवधौ ूकािशतमानां 3

K.C. Dash, Elements of Research methodology in Sanskrit, Page No. 57, chokambha Sanskrit Sansthan, Varanashi 4 K.C. Dash, Elements of Research methodology in Sanskrit, Page No. 57, chokambha Sanskrit Sansthan, Varanashi (Critical Edition is a representation of an author’s work Without involving any change from the editors view 190


वतमानसभ सादनाकशोधूिविधिवमशः

ु नाकमधययनं िवधय श ु पाठपररं ु पाडुमेः मूलपाठे  तल समालोचनाकं संरणं ूकाशयित। ु अ सादनाकशोध माहां मौिलकपकरचनावदे व भवित। अूकािशत ूाय जराजीण कीटिं  पाडुम जीणाराय सादनाकं शोधकायमपेते। “पाडुमानां सादनं यिप नवीनतां न सृजित तथािप मौिलकतां न हि।”5 पूवि लिखत पाठ संशोधन ेन ु पाठूदशनपरःसरं ु श मूलपाठिनणयाकः शोधः अऽ जायते। तथा च  ीरेण संसारेऽिनीरेतरः मौिलकरचनाकारः न कोऽिप िवते। यत ्सव पूवम रिचतं त वचोिवासमाऽां किविभः रचनाकारैः वा िबयमाणं िवते। यथाूितपािदतं ायमरीित मे– ु िे त ं ु माः। कुतो वा नूतनं व ु वयम वचो िवासवैिचमऽ िवचायताम॥् 6 पाडुिलिपशााणां न के वलं कलाऽिपत ु िवानमि। सव िवांसः मे यत ् पाडुिलिपशां न के वलं कला; अिपत ु िवानमि अतः पाडुिलिपिवानं (Manuscriptology) इित नाा अिप अिभधीये। िक पाडुिलिपशां िवानं भिवतमु हित यतो िह पाडुिलिपशा अयनाापनं िसता चात ् िवानवत ् साधािरतं ताधािरतं ु तािक कं सवितं बमबूामािणकूणााः ूवृमानमि। तथा च पाडुिलिपशा सवूािवाशा ैः सह असहायकिवान ेः, ु आधिनकिवषये ः; शोधूिबयािवानं, िलिपिवानं, भाषािवानं, ु ु परातिवानं , पकालयिवानिमािदिवानसिवषय ैः सह अः ु ु अनशासनाकं सोऽिप िवते। वतः “िलिपिवानं (Palaeograु phy), िशलालेखिवानं (Epigraphy), परातिवानं (Archeology), इितहासः संृित (History & Culture), ौितषशाम ् (Astrology), point. It is characterized by a careful analysis in an objective manner without dismantling the nativity of the work. The critical edition is scholarly known as textual criticism.) 5 ु डॉ० सनारायण आचायः, संृतशोधूिविधः, पृ० ११, राियसंृतसंान, परी 6 जयभः, ायमरी, कािरका- ८ 191


सिदानेही

् (Library ु सािहशम ् (Rhetoric or Poetics), पकालयिवानम ् Science), शासकीयलेखिवानम (Diplomatics) इादयः िवषयाः पाडुिलिपिवान सहायकशाािण सि”7 । ु ु पाडुिलिपसादन े पिकायाः ानमतीव महपूण िवते। पिका ु ु ििवधः– १. पूवप िका पाडुमारे लते २. उरपिका ु  ु पाडुिलपेः अे उपसंहारे वा ूाते। पिकायां मलूतीकािन; पूणक ं ि-ओकार-िक-कलश-ाभीघदे वीदेवतानां रणिमादीिन ु नमारादीिन; नमो नारायणाय, ौीगवे नमः, नमो सविसानाम ् ु आशीवचनं मलकामाना, ूशिवाचनं, दातृितः, खल-िना, रचनाकार, लेखक, उीणकतःु च नामािन, रचनाकालः, लेखनकालः, ु ूितिलिपकालः, राजाा8 , पाडुिलिपलेखन िनिमं; पऽाजोवादीिन शभु ाशभु िववेचन-समप णिमािदिवषयाणां ानं भवित।‘अानां वामतो गितः’ इित िसामधकृ  रचनाकाल, लेखनकाल, ूितिलिपकाल च उोधनाय अलेखनाय कू टसंकेत िविशष ूणाली पाडुमेष ु ँये। ु ु पाडुिलिपनामाधिनकूिविधमामे न िनिमत ं सिवृ त ं वितं 9् सूचीिनबनं ‘िववरणाकं सूचीपऽम’ उते। पाडुिलपीनां वणनाकं ु ता वैािनकीूिबया पिरपाते। तां सूचीपऽािनमाणाय असम ूिबयायां पाडुम शीष कं ; नाम त ूािलं , आकारगतिववरणम, ् िलासन ूकारः (Material) पृानां संा; पाडुिलपेः कालः, िलपीनां डॉ० अिभराजराजेिमौः, शोधूिविधः एवं पाडुिलिपिवान, अयवटूकाशनम, ् इलाहाबाद, सं २००८ 8 ु तृतीय ितथौ। ौी ौी जय जगोित-देव-भूपानामाया संवत ् ७४७ वैशाख श ु े िलिखतिमदं पकं दैव-नारायण-िसंहन सूणि मित िशवम, ् िवापितिवरिचतकीितलतायां, वासदेु वशरण अमवाल, पृ0 सं0 4, ितीयक ोत-पाडुिलिपिवान डॉ0 से पृ. सं0 52, राज0 िह0 म अकादमी, जयपरु 9 K.C. Dash, Elements of Research methdology in Sanskrit, Page No. 57, chokambha Sanskrit Sansthan, Varanashi (A Descriptive catalogue of Manuscripts is a systematic Sketch of scribe presenting the Counters of manuscripts. In other words, It is a critical record of methodical tabulation of salient points of manuscripts) 7

192


वतमानसभ सादनाकशोधूिविधिवमशः

िववरणम, ् भाषायाः िववरणम, ् ााकिटयः, आरिकः पाठः, उपसंहारे पाठः इादीिन िववरणािन िविले। ज ैनमेष10ु पाडुमानां आकृ ाधािरते वगकरणे पिवधभेदाः ूितपािदताः। ते सि– १. गडी; आयताकारताडपऽािघतपाडुिलपय, २. कपी; मधयभागे िवृता ूाभागे संकीणा कपाकृ ितवान, ् ु ाकारीपाडुिलपयः 3. मु ी; मु ीमााः पाडुिलपयः लोकभाषयां वतल ु ु ‘गटका’ इितपदेनोते, ४. सटपफलकीया; पऽाकारैः काफलकै ः ु ु आसरिताः ूायः पराणां पाडुिलपयः, ५. छेदपाठी; अा ूला च। लेखनशैलीमाधरीकृ  पाडुमानां १. िऽपाटपाडुिलपयः; िऽपाठवान ् वा, पृषे ु ूेकं िऽष ु भागेष ु िवभते। मे मूलपाठः, उमधोभागे च टीका िविलते, २. पपाठपाडुिलपयः; पपाठवान ् वा पृषे ु ूेकंपभागेष ु िवभते। मे ोकः, उमधोभागे च टीका तथा च वामे त िवपरीतभागे िटयः िविले ३. शु डाकाराः पाडुिलपयः; शु डादड आकृ तौ ु पीनां ीयमाणबमे लेखनम, ् ४. सिचऽपकम ;् िचऽासिहतं लेखनम ् ५. ु णारीपाडुिलपयः; ६. रजतारीपाडुिलपयः ७. सारीपाड ुिलपयः ८. ूलारी पाडुिलपयःइौ भेदाः सि। पाडुिलिपष ु पाठभेद कारणािन सि। १. पदिवमहजिनता ु ॅािः २. अता ३. शाानकू लपािरभािषकशकोशाानम ् ४. ूेपाः ५. सरलीकरणम ् ६. ेऽजपाठः, देशजपाठ ७. ूमादादयः। पाठसमालोचन े एतेषां िबनां ूित सतक ता िवधेयाः। पाठसमालोचनाय या ु मातृका ूाचीनतमा, शा, सा च सा आधारमातृकापेण ीका। ् तदनरम आधारमातृकायाः अासां पाडुिलपीना साे ितकं नामकरणमिप करणीयम।् यथा आधारमातृकायाः ‘क’ इित नामकरणारमाधारमातृकायाः पाठः उपिर भागे िविलते। एतदनरमासां मातृकाणां पाठः; ‘ख’, ‘ग’, ‘घ’ इािदष ु मातृकास ु ये पाठभेदा वत े ते पाठाः अधोभागे पादिटयां ् ासां समूहकरणं िविले। किचत प् ाठ बः पाडुिलपयः सि चेत त

ु गंडी किव मु ी संपडफलए िछवाडीय। एयं ूयपणयं वाण िमणं भवेत॥ दशवैकािलकोपिर हिरभिी टीका। 10

193


सिदानेही

कृ ा वंशवृ िनमाणमिप िवधेयम।् अाषां पाडुिलपीनां पाठभेदलेखन पाठसमालोचन वा िवृता ूिबया त ु ‘भडाकर-ूा-िवा-संानम, ् पूना’ इित संान ेन ूकािशत ‘महाभारतिमित’ म, ‘महाराजा-िशवाजीराव-िविवालय-बडौदातः’ ूकािशत वािकीरामायण च समालोचनाकसंरणे िवशेषतः भूिमकायां (Prolegomena) िा। सादनात ् पूव मागदशनाय ु ससािदतानां मानां यथा रेवाूसादिवेिदमहाभागेन सािदत ‘कालीदासमावली’ इ म, कमलेशदिऽपाठीवयण सािदत ‘नाशा’ ूथमखड चावलोकनं करणीयं भवेत।् अेषामिप िवषां ु बहवः ससािदताः माः सि येषामवलोकन ेन सादनाकशोधूिवधेः े िहीभाषायां सादनाकशोधूिवधेः ानं भिवित। यथा संपे ण ु पाठसमालोचनिसाानां पिरानाय च अिभराजराजेिमौ िजासः ‘शोधूिविध एवं पाडुिलिपिवान’ इित मेऽिप िु ं शुमः। संृतभाषायां ु सादनाकशोधूिवधेः िजासःराियसं ृतिवापीठ-ितपिततः 11 ु ूकािशतं ‘भारतीय-मसादनशाूवेिशनी’ इित पके सादन ु यथाूितपािदतं तथा पाठसमालोचनूिवनसारं वंशवृ िनमाण ं कृ ा ् िवधेयम। सादनूिवधिानाय रािय-संृत-संान ेन, नई िदीतः ूकािशतं ु ‘अनसान ूिविधूिबया’ इित मरमवलोकनीयम।् सािहशा ु नाकरीा (by collaका वा पाडुिलपीनां सादनं िववरण तल tion Sheet) इित ूिवधयाः करणीयम।् सादनोपरां पाठसमीाकरणाय पाठभेदलेष ु पाठभेदसमीाकः यथोिचतः िनषः अिप ूदेयः। अिन ् ु िवषये “कािलदास सािह म पाठभेदः समीा और िनष ”12 इित पकं मागदशनाय िु ं शते। ूायः पाडुमेष ु शोधेकानां शोधािथ नाम ् अनेकाः िजासा ु ाः सि– पाडुिलिपसादनूिवधिानाय उमाः जाये। तास ु ूमख 11

(Sanskrit translation of an Introduction of Indian Textual criticism of Prof. S.M. katre) 12 सदािशवकुमार िवेदी, “कािलदाससािह म पाठभेदः समीा और िनष ” िकशोरिवािनके तनवाराणसीतः ूकािशतं, २०११ 194


वतमानसभ सादनाकशोधूिविधिवमशः

माः के सि? पाडुिलिपसादन ूिशणं कुतः ूा ं ु शुमः? पाडुिलिपसादनाय सोपािनकः बमः कः? पाडुमानां संरणं कथं कत ु शुमः? पाडुमाेणं कथं भवेत?् पाडुिलिपसादनाय ् ् ु ानां साममीणां साममीसंकलनम कथं भवेत? सादनकमिण उपय नामािन कािन? पाडुिलिपसादनं मौिलकं शोधकायन वा? पाठशोधन सामािसााः के सि? पाडुिलिपनां वंशवृिनमाण ं कथं भवेत?् अूकािशतपाडुमानां ानं कथं कुतः वा भवेत?;् पाडुिलिपिरयं ूकािशता ु  पाडुम अूकािशता वा? अूकािशतपाडुमेष ु शोधकायाय उपय ु ानं लं, पर त छायाूित कथं ूामः? तथा च पाडुिलिपसादन ु ूिशणमावँयकिलिपना ानं कथं ूायाम? ूकािशताूाकिशतपाडुमानां ानं तत ् संान पाडुमानां ् िववरणाकं सूचीपऽाावलोकनेन भवेत।नवदे हलीित ‘इिरागॉाधी-रािय-कला-के ’ Digital Copies of these manuscripts can be seen at the IGNCA’S, New Delhi and details ofcatalogue of Manuscripts can be accessed by searching the manuscript ‘Catalogue of Catalogues’ (CATCAT) अेषां े ने 13 इ संानािववरणाकं सूचीपऽाणां ानमजालाऽेषण ईसंकेतोपिर पाडुमानामेषणं कत ु शुमः। सादनाय िचऽ पाडुम छायाूित-ूाथ िगतसक  िविवालय, शोधसंान, मागिनदशक च महपूण योगदानं भवित। िगतपाडुमानां छायाूित सकाधीनाः, पाडुिलिपसंान ेः छायाूित-ूाथ मागिनदशक िविवालय शोधसंान ेन अमसािरतमावेदनपऽां ूाथ नापऽां वा ु  ूदान ेन पाडुम यथोिचतमामेन तऽा ूेषणीयम।् िनधिरतश ु ण ूदीयते। छायाूित तंान िनयमानसारे पाडुिलिपसादन ूिशणवगाः पाडुिलिपकायशालाः वा िविभेष ु ि ईसंकेत वेबसाइट ्- & aahttp://ignca.nic.in/mss_org1.html, by visiting the website of concerned institution or by Search Engines like Gogle etc. िु ं शे। ‘राियकृ ितसदा’ इित िववरणाकसूचीपऽोण रािय-पाडुिलिप-िमशन14् 13

195


सिदानेही

िविवालयेष,ु शोधसंान ेष ु रािय-पाडुिलिप-िमशन, ् नयीिदीतः ु तावधन ेन वष पय ं समायोे। एदथ सूचना तत ् तंान च संय ं ान नयीिदीित रािय-पाडुिलिप-िमशन’ इाजाले15 तत ् स संाे। भागगृहीतां ूितभागीनां अधययनाधयापन-भोजनावासयाऽाय च वा तेः ूदीये। िविशाचाय-िवावािरधिशोधिथ नां कृ ते षासीयपाबमे शोधूिविधना सह पाडुिलिपसादनमिप िशते। सारांशपेण सादनाकशोधकायसादनाय सोपािनकः बम अऽ ूदँये– ु ।् १. पाडुिलिप-िलिपशाा कायाशालायां ूिशणं ूायात २. पाडुिलिपनां िववरणाकं िवृत ं सूचीपऽामवलोताम।् अूकािशतं, ु , ससाधयं ु सं काय सादनाय चेयम।् ३. ूनाितून ं ितॐः मातृकाः सादनाय चेयम।् ४. तंान ेः यथोिचतूिबययाः पाडुिलपेः छायाूितिलपयः ूाताम।् ५. योयमागिनदशक िनदशने काय साताम।् ु पाडुिलिपसादनं नाम रचनाकारेण कृ त मूल साधपाठ ु चाेषणम।् साधशानाय सादकै ः १. बसंकपाठ िनयमः २. ु ससतपाठ िनयम इनयोः योः िनयमयोः पिरपालनं िबयते। १. बसंकपाठ िनयमे िविवधास ु मातृकास ु यः पाठः ूाते सः पाठः ु साधपाठः मते। अत प् ाठारं पादटीयां िविलते। ु २. ससतपाठ िनयमे पाठ; श, वण वा सक ् अथ सितं ु ु िविच साधपाठ िनणयः िबयते। सगतः पाठः मूले िविलते। पाठारं पाठटीयां िविलते। ु सितिवचारे िवचायत े यत ् पाठोऽयं रचनाकार िेन ससतमि न वा? पाठाऽाथ सितरि न वा? पाठोऽयं िवषयानकूु लं सभ ु ाकरणसतमि न वा? इािदूानां समाधानं िवचाय साधपाठ िनणयः ु िबयते। सितिवषये िवृत ं वणन ं ाय-मीमांसा-वेदादशन ेष च ूाते। भासारे सतेः लणमेवमि– “अिभधानूयोजक-सः सितः। तऽ 15

िं ईसंकेत वेबसाइट & www.namami.org 196


वतमानसभ सादनाकशोधूिविधिवमशः

अिभधान तायमनरािभधानिमित अि। सतेः षट ् भदे ाः कृ ताः– १. शासितः २. षसितः ३. अायसितः ४. पादसितः ५. पेिटकासितः ६. अधिकरण सित। ज ैिमनीयायमालािवरे सतेः ऽयः भेदाः कृ ताः सि– १. शासितः २. अायसितः ३. पादसित। तऽौव अवारसिरिप चतथु  सिता अि। अवारसामेव भासारोपेिटका सतेः अधिकरणसते अभावः भवित। शाासामेव षसेरभावः भवित।16 ायशाोऽिप17 सेः १. ूससितः २. उपोातसितः ३. अवसरसितः ४. हेततु ासितः ५. िनवाहकसितः ६. एककायतासितः इित षिधभेदाः उाः। अतः पाडुिलिपसादन े ता सितरिप िा। ूायः ूाचीनास ु पाडुिलिपष ु ु तमः भवित यतो िह उरवत लः िपाठः नवीनसरलपाठापेया श मातृकास ु सरलपाठ िवारः मानव सरलीकरणूवृाः जायते। ‘असतं मा ूयिु तः’ इित िनयमं पिरपालयन ् पाडुमसादन े शाथ  पदपदाथ  वा शाासतेः सामं िम।् यथों भासारे शाासतेः लणम–् “शााूितपातायिवषयाथ िनणयजनकपः शाासः शाासितः।”18 तऽािप अायसितः िा। अाये पादसितः िा। पादे वासितः िा। वाे पदसितः ाता। पदे ु एतेषां सवषामिप सितमूलकसादनकमाणां मूलं वणसितः धयाता। वतः ु ाकरणमेव। पािणनीयाकरण ानं िवना कििप शाे साधपाठ ानं न ैव सवित। पाडुमानां सादनाय ाकरणशा महदवदानमि। अतः िसं भवित यत ् पाडुमानां सादनाय सादनाकशोधूिविधः ाकरणशा पठनीयिमलं िवरेण। -H

‘मीमांसादशनिवमशः’ ड० मा जनादन रटाटे , भारतीयिवाूकाशनम, ् वाराणसीतः, सं० २००८, पृ० ४५ 17 मथरु ानाथतक वागीशः, ‘ािपकं ’ गदाटीकायाम।् 18 तऽैव ‘भासारः’, पृ० १२ 16

197


ु िऽपरारा राजशासनकाले िशलालेखषे ु संृतभाषायाः वहारः िशूा-रायः*

् ऽ राजानः शासनं ु भारत उरपूवाल रामि। कदािचत अ िऽपरा कुवि । तदानीनकाले राजानः संृतभाषा सािह पोिषका आसन।् ु े खो ँये। राजानः िशलालेखषे ,ु ताॆलेखषे ,ु पऽािदष ु संृतभाषायाः सम मिु ायां संृतभाषायाः उे खो ँयते। तद ् यथा– िकलिववीरतां सारमेकम।् ु तदानीनकाले िविवधानां सामािजकाचारनानम पु ल संृतभाषायां ु पऽािण िलिखतािन। असमरा राजा ि​िसंहगदवे ने सह िऽपरारा ितीयरमािण राजकाले बनां पऽाणां िवनमयः अभवत।् त भाषाऽिप ु संृतमामीत।् िऽपरारा राजशासनकाले बहवः संृतपिडताः आसन।् ु एतत ् िवहाय िऽपरारा िशलालेखषे ु संृतभाषायाः ूयोगः ँयते। उदाहरणपेण उे खः िबयते।  देवतानां िसंहासन े ोकयं ँयते। महाराजा गोिवमािणः चतदु श िसंहासनिमदं िहमिगिरतनयायाः कृ ते दवान।् तथा– ौीकाणमहीमहेतनयो वैमु दावानलः ौील ौीयवु राजराजिवजयी गोिवदेवः कृ ती। दीाीघ शटाके शिरलसिंहासनं शोभनं भा णमयीितसंिगिरजासादपेऽप यत॥् ु ूतापूिथत पयशो ु अाम ालोकऽयाः ु ौीौीकाणदेविऽपरनरपते वाडतेजाः। ु े नवां   शाके ऽमाववाणाविनमित समदादैश ौी ौीगोिवदेवो िहमिगिरतनयाय ै िह िसंहासनाम॥् 1 ु राधामाधवमिरे िशलालेखः ँयते। यथापनः ् पू ैकभूपः ियतिरपक ु ु लः काणदेवः ितौ, ि आसीत भ ु रोगोिवदे ु कीितवीूिथत सरप ु तत प् ऽः वो नृपः। * सहाचाया, संृतिवभागे, िऽपरािविवालय ु 1

िशलािलिप संमह, पृ. २८


िऽप ुरारा राजशासनकाले िशलालेखषे ु संृतभाषायाः वहारः

ु शीलः ूवलनृपवरो रामदेवः ूतापी तृनधम ु ु नृपः॥ तः ौीकृ सेवा नवरत कृ तधीदेवोमक ु ूगोाहािरकुलिवजय ैिविवॅकीितः तृनिव ु ौीयः कृ देवः िितपितरित ती महेषी शभु ा। नाा ौीजावी सा पितचरणरता िववे कृ ूीा, ूादािेकािभिवरिचतममलं मिरं परम॥् कािलकागके याे दीिघकायमतः मिु नमहषडजे च माघे माकरी संके । धाधिवचारे च राजारे वितः ौीकृ चशा ौीकृ मािणभूपतेः॥2 भूपतीनां ौेिरपकूु ल यकारी काणदेवः नाम नृपितरासीत।् त ु ु गोिवदेवः कीा सरलोके ु रामदेवः पऽः िवातः आसीत।् त पऽः ु ु देवः कृ सेवायां ु महाराजा मक पराबमशाली नृपितरासीत।् त पऽः ु ॄाणानां राकता, अिरकू लिवजयी महाराजः िनरतः आसीत।् त पऽः ौीकृ देवः। त पी पितभिपरायणा जावी कािलकागनामके ान े दीिघकायमे माघमास माकरीितथौ िवूु ीत दवती। ौीकृ चः शा कृ मािण ारपिडतः आसीत।् अनरम ् अयं ोकः अि। यथा– आसीूिमशवः किवकुलः कमलाननािदमूिः धीरः कृ ांियपासवरसरिसकः कृ मािणनाा। राी ताितसाी िवमलमितमती िनम े जावीदं शाके शैलातके नृभिृ तमरु िरपोमिरं परम॥् 3 ु पनः ारवाडीनामके ान े महाराजगोिवमािण मिहषी ु गणवतीदे वी मिर िनमाण ं कृ ा नवपदशशततमशका वैशाखमास यगु ािदन े िव ं ु ूित दवती। ु गोमतीनाः उरतीरितराजवाडीमे महाराजः राजमािणः पनः नवनवितपदशशततमशकाे मिरं िनमाय त िपतःु गािभलाषे िव ं ु ूित दवान।् तद ् यथा 2 3

िशलािलिप संमह, पृ. २९-३० िशलािलिप संमह, पृ. ३२ 199


िशूा-रायः

ूोौडखात ैः कुलदशनोाटनं यकार, चानूरं दैवतेजःपिरभवचतरु ं वेँम िननो यम। वाोघ ैभीतं ूबलतलवलैािसताशेषलोकं ूुाद पादमरवलतं य कं सं जघान। ् ामाीक ु यगु लगलत  व पादाज ु शािरेफो िनजतनजिनवािलताशे षलोकः। ानां चडदडं ततमां नीितिव ैकिवान, ्  मानािययु मः। ाोमौिलिितपितिनवहै व ृ आसीद ् गोिवदेवः िितवलयपितः सधकधा, माटी िरपूणां िनिशतसरश ैः सरे तभः। ु ु सम ु ु मातदाता, रणानरािशूच रतर ु सौवीिजत कुसमधन दु वराजूभावः। ताातः समििपितिवजयी शौगाीिसः,ु ु ताः, ु ु लमातातभः सचे ौीौीरामः ितीिपरक यीतनां ूतान ैिवमलतरपटैः ूवते सलोके । नोऽाज शःु िपिहतवसनतां ूावान द् वै योगात॥ ु ौीमान र् ािददान ैः शिमतवसमती दी सोदैः, ु ॅ ु कीिूताप।  रुरदमरधनीश ू पूरपू तात गािभलाषी िवमलतरमितिववे सितीः ूादात ू् ासादराजं शशधरिकरणं भितोषामम॥् ु ांशस ु िते शकवरे। महावानशॅ पौणमाामसौ दो मकरे िदवाकरे॥4 आगरतलाितलीनारायणमिरिभौ यिप संृतभाषायाः िशलालेखः ँयते। त िलिपः देवनागरी अि। तद ् यथा– िकलािव वीरतां सारमेकं ौीौीराधावृावनचपदारिवं जयित ु म ितयश मािणशोलः। आमीदाशिशम योवणाौमधमरण िनधौपातचपापेऽकः। 4

िशलािलिप संमह, पृ. २१ 200


िऽप ुरारा राजशासनकाले िशलालेखषे ु संृतभाषायाः वहारः

ु ाणव ोपािधना। धूाणातयाः िवभूिषतवपध ु राधािकशोरो नृपः॥१॥ राधाकृ पदारिवमधपो ौीवीरेिकशोरवनपृ ितमािणनामाभृत।् ॄानैक रिसिवषयः ा मानोदिदः ् ु िस नारायणम॥२॥ ु धनवपभा ॄान ित ु ु रीमिर िऽपरास गाऽे संृतभाषायां िशलालेखः ँयते। राजमाला मं पिठा वयम ् अवगामः िऽपरेु रीदेाः मिरगाऽे पिशलालेखाः  ां िदिश ौ, दिणां िदिश ौ च एकः उरां संगहृ ीता आसन।् ते पूव िदिश वत।े ूथमखडे उीणोकः। यथा– ु तु ो धमािणदेवो ू  नरे सकलगणय आसीत प्  ् णत ु  दान ैः। यागे यारेशः ििततलमगमत क ु धरणीयतु े लोकमाऽे हिकाय ै शाके वयिवेधोमख ूादात ू् ासादराजं गगनपिरगतं सेिवताय ै स देवःै ॥ ु ताूिमपालिपरनरपितधरकाणदे वः ु ैः के वलं ीयशा। िखां पृख शशास ूवलिरपगण ु भूपिसंहः समरपितवरो धीरगोिवदेवो तऽो ् नकमयकृ तः साराजे िवरेज॥ े 5 दान ैभूद वे योिषत क एतत ् िवहाय बहवः मिरगाऽे िशलालेखा आसन।् महाराजवीरचमािण पी ौीौीमती मनोमोिहनीदेवी त िपतःु ृितराथ मठं िनमाय संृतभाषया िशलालेख ं िनमािपतवती। अत एव ु िऽपरारा राजशासनकाले िशलालेखषे ु संृतभाषायाः वहारः आसीत।् -H-

5

िशलािलिप संमह, पृ. ३ 201


ु े कठोपिनषत ् मानवजीवन गणवाापन दीिपकादासः*

कृ यजवु द कठसंिहताया अंशभूता कठोपिनषदत।् अऽ ावायौ तदगता षड ् वय िवराजे। यमराजेन निचके तसं ूित ॄतोपदेशो े ाे ये दसवदिण वाजॐवसनाो अाः ूितपाो िवषयः। सवमध महषः निचके तोनाा पऽेु ण, िनजिनबादेव िपऽा मृवे ूदेन, ु ु मृलोकमिधग ितॐो राऽीपोिषतवान ् आसीत।् मृूसादादे व िनजिपतःु िचाशािनाशं, निचके ता इित नामधेयोपेतािं, ॄिवां च वरऽयं ु ािदकं ूााय अनेन समिधगतिमित ूितपते। ु पऽपौऽिचराय  ् िचके ताः ूलोिभतः न बभूव। यमेन बधा परीितोऽिप भोगासभावात न ऐिहकामिु क-फलभोग-िवरागसः शाो दाो निचके ता आह– भवान ् यद ् यद ् मे दातमु ् इित, तत ् सवमवे णभरु म।् पािथ वैः अपािथ वै भोग ैः मम ूयोजनं नाि। दीघजीवनमिप नाशाय कते। ‘सिमव म ः पते ु ः ु सिमवाजायते पनः’। अतो भवतः सविवधं दानमहं वृथा मे। तव सय 1 अरसः तव पा स।ु अगजािदकं सफलं दानं च तव पा ित।ु ु कदािप णभरु षे ु िवािदभोगेष ु तृः न भवित। अत हे भगवन।् मनः आतिवषयकं वरं िवना न ैतदत ् िकिदिप काते। ‘यं च जीव शरदो ु अहं भावये ‘अितदीघ जीवन े को रमते’? याविदिस’- इित भवतः दान ेानसारं भवदीयं सफलं दानिं न ैव ौेयसे मे। ततः सवमवे िमा अानेित भावये। वर ु मे आिवा एव वरणीया। तामेव उपिदशत ु भवान2 ।् एताक ् न ैृ ं ूे ूसः सन य् मः त ै आतमपु िददेश। कठोपिनषिद ानपं बिभः म ैः ूितपािदतम।् यमः िवािवाूािसाधनभूतौ ौेयःूेयोनामानौ माग उपिदवान।् िवाशेन * शोधाऽा, अैतवेदािवभागे, राियसंृतिवापीठे ितपितिते

् वियाणां जरयि तेजः। ोभावा म  यदकै तत स अिप सव जीिवतममेव तवैव वाहाव नृगीते॥[१/१/२६. क. उ] 2 ु लामहे िवमिा चेत ा। न िवेन तप णीयो मनो, जीिवामो यावदीिशिस ं वर ु मे वरणीयः स एव।। [१/१/२७. क. उ] 1


ु े कठोपिनषत ् मानवजीवन गणवाापन

ानं अिवाशेन कम च िनिदम।् अऽ ौेयसः फलं मोः ूेयसः फलं ु पनः ु सांसािरकभोगः3 । अिन ् संसारे येऽिवां वाि ते तावत ् पनः जमरणपे ःखे ूपतः वारं वारं मृोः वशीभूता भवि। परॄणः ु ूितिबभूतोऽयं जीवाा कमफलं भानः अानवशतः परमािन लीनो भिवत ं ु न शोित। अतः उम–् ‘न ेह नानाि िकन मृोः स मृ ं ु गित य इह नान ेव पँयित।’[क. उ। २/१/११] जीवापरमानौ िनं पतः सौ, इमौ पररं छायातपौ इव सौ ः। जीवाा छायावत ्ूकाशः तथाऽः परमाा त ु आतप ु इव पूणू काशः तथा सवः। परमाा ानाराऽनभाः। िनराकारेन परमानोऽविितः सवऽ समाना। आबोधेऽिप एतिन ् िवषये उे खः ् ते ना अमख ु ी, ौेयोऽिभलािषणाम च ु ी ँयते।4 ूेयोऽिभलािषणां चेतना बिहमख ु के वलं ु ािन रिचतािन सि। त ैः मनः च भवतः। ईरदािन इियािन बिहमख वाािन वूिन िु ं शोित, न त ु अराानम।् अतः िववेकी नरः ूेयसः ौेयो वाित। यतः ौेयो िह धीरोऽिभ ूेयसो वृणीते। यमोपदेश शरीररथपकिनपणं सवऽ ूातमि यथाआानं रिथनं िवि शरीरं रथमेव त।ु ु सारिथं िवि मनः ूमहमेव च॥ बिं ु ु सारिथवद ् वतत,े मनष इदं शरीरं भवित रथसशम।् तऽ त बिः ु ।् यिद मनः ु ु मनो भवित रवत बिारा मनसो िनयणं कतमु हित, तिह ु ः त जीवााऽवँयं परमाानं ूाोित। यथा समम लोक चःु सय सममं लोकं ूकाशयित, यं न ेऽ सित ैः बा ैः िलो न भवित, तथ ैव सवभतू ाराा सांसािरकै ः ख ैः िलो न भवित। स आा एव सवषां दयेष ु ु ु पेष ु ूतीतो भवित5 । स एव सममं िवं ूकाशयित6 । ितः सन ् बष अयमाा श-श-प-रस-ग ैः रिहतः कू टः िनः ूकाशः ूेयो मो योगेमाद ् वृणीते।। [१/२/२. क. उ] ु ो िनियो िनो िनिवको िनरनः। िनगण ु ोऽि िनमलः॥ िनिवकारो िनराकारो िन म 5 ् [२/२/१२ एको वशी सवभतू ाराा एकं पं वधा यःकरोित......शातं न ेतरेषाम।। क. उ] 6 ु ु तं दश गूढमनूिवं गहािहतं ...धीरो हष शोकौ जहाित।। [१/२/१२. क. उ] 3

4

203


दीिपकादासः

् म ु ु ु ो भवित, अनािदरनाि। अानं िवाय मनः मृबनात परमतावाोित। ु ु राा (जीवाा) इियेः मनः ौें वलवदि, मनसः बिः, बे तादिप बलवती अूकृ ितः, अूकृ तेः परः परमाा ौेतमो ु  ं िवते। एषा अपा ूकृ ितः िह िऽगणमयी माया भवित। पौषूदशनपूवक मायाजालं िवि ौवणमननिनिदासन ैः परमाानम ् उपलभ, उ अथ धीरा अमृतं िविदा ीवु मीवु िे ह न ूाथ ये। एष आा देहात द् हे ारं यदा गित तदा तिन ् मत ृ शरीरे कः ितित? अऽ एवमेव अवधारयेत ् यत ् जीिवते मृत े ावरे जमे ूकृ तौ च सवऽवै आा समपेण अवितते। स एव ु ण अिरे, अिपेण यवेाम, आा आिदपेण आकाशे, वपे ु ष,ु च ैतपेण देवतास,ु सोमपेण कलशे, ऋिमूपण े ूाणािदपेण मने ये, मह-नऽािदपेण आकाशे अवितो वतत।े शराचायः िवरिचते गँयिववेके च अिन ि् वषये सूचना ूाते7 । ु ु शा-ग-स-िशाु ामो यमो ोते मृोः परं जीवानः गितं वणियतक ु ु संृतीनां ारेण गणसेन ूािणनः सदसोिनष जं लभे8 । गीतायाम ् अिप िवषयोऽयं ूाते 9 । संसारकारणभूत सनातनं परॄ अवृवत ् कते। अ मूलािन ऊ गतािन, शाखाः ूशाखा अधोगताः सि। ॄणः सव लोकाः अवृ शाखाूशाखा इव ूभवि। अाः मूलूकृ तेः िवॄाड सृिभवित। ूकृ ाः बन ेन जीवाािप आबोऽि। गीतायां ् देहाात प् वू  दये परमाानं उ, ‘िनबि महावाहो देहे देिहनमयम’। ु ु  सिनितम यिद न ात ् तदा साधक पनज ।् सविनयःु परमेर ान ेन ैव साधक मिु ः ूािः। यथा ेदप णे पदाथ  ूितिवः ूितफिलतः ँयते, तथ ैव िववेकवतां ािननां िनमलाः करणे अयमाा ं ु ूितिवते। यमः पनाह यदा योिगनः मनः पिभः इिय ैः समं ानारा ु सक ् िरीभवित, बिरिप िनेा सती आिन लीयते। तथाभूता िह अवा योिगनः कृ ते परमा गितिरित कते। खवाि-जलोवीष ु देवाितयङनरािदष ु अभेदाःसिदान िभते पनामािन ् [२/२/७. क. उ] योिनमे ूपे शरीराय.....यथाकम यथाौतु म।। 9 ु ु कारणं गणसोऽ सदसोिनजस। १३/२१

7

8

204


ु े कठोपिनषत ् मानवजीवन गणवाापन

् े शात ् मिु ूाये ु ु अतः मानष पौनःपिनकजमरणपात ु त।े इदं मानवजीवनमं लभ ं भवित। आान ूयोजनं अनसय ् िरतं ूयासः कतः। ौेानां ािनपषाणां ु सावधानः सन  सािं लम ् ् रहं अतीव िनगढंु भवित। यः िनामो िनमम भवित, य इित। एतत आ ु ा भवित, स दयं मलरिहतं रागेषरिहतं चाि तथा य िचवृिः िवश एव ौवण-मनन-िनिदासनािदिभः एतद ् ॄानं ल ं ु शुयात।् परमाानं ु य ‘अहं ॄाि’ इित त मख ु ािःसरित। असौ म ु ः भवित। साादनभू ् पलःु योिगनः सदा ायि, साधकाः एकिनाः सः यदा आच ैतम उ ् चरि तथा वेदाः य गानं कुवि, तदेवातं यपलये च तपयाम आ एके न ैवारेन ‘ॐ’ इित अिभधीयते। अयम ्आा अमरः, पािथ वैः इिय ैः न ात ं ु शते। अयं अजः िनः शात भवित। अयं परमाा अतीवः सूतमः। एषः अणोरिप अणीयान, ् महतािप महीयान ् । अयं सवऽ ाोऽि, रे िनकटे जले ले आकाशे सकलजूनां ेशऽे िप ितित। गीतायां भगवता ौीकृ ेनािप एतिन ् िवषये ् ि।१७ अत एव अयं उपिदम।् कठोपिनषिद अिप अिन ि् वषये ूितपािदतम अ ु वृणतु ,े यः यम ् अनभः एकिनः सन ् ौया ूा ं ु परमाा तमेव पषं ु ािदवेषीकां ु सततं यतते। उं च उपिनषिद ‘अु माऽः पषोऽराा ...म ध ैयण’।[२/३/१७.क.उ] अतो गा िनयासपेण एतत ्वं ु शते यद ् उपिनषदो वैिदकभाषाया िवकासपाः। उपिनषानाम ् आिवभावने मानवसंृतेिरितहासे सवथ ैव नवीनयगु  सूऽपातः अभवत।् भारतीयाािचन पराकाा उपिनष ु समािहता। सवषां दशनमानां मूलभूता उपिनषद ् एव। ु ु ण ू ां संसार उपिनषदाम ् अयनेन ानौािवक-िवषय-िवतृ ानां ममु  ु न ःखािन च ीणािन भवि। बीजभूतािवा नँयित, ॄतानभवे जमरणसासभावनानां सूऽपात उपिनषदमे एव सातः। ॄणः ूितपादनात, ् ताेपायूितपादनात, ् जीव-जगद ्-आािदिवषयाणां ु ै व। उपिनष ु सिवारं वणनात ् कठोपिनषदः ‘उपिनषद ्’ इेषा संा य अैतिविशाैत-ैतौतु ीना सावः। िवषया वेदानां ऽयो िवभागः - कम, उपासना ानं च। कमाणां

205


दीिपकादासः

ूितपादनं संिहतास ु ॄाणभागेष ु चाभवत।् उपासना संिहतास ु आरयकमेष ु च ूितपािदता, ान ूितपािदका इमा उपिनषदः, यािभमो साधनभूतो माग िनिदः। भारतीयाासािहत, तान, धािमकिसााना मूलोतः ् ानवजीवन पा उपिनषदः। भारतीयिवचारशा ौेोपजीमात म ु गणवाापनात उ् पिनषदः ूानऽां ूथम ूानेन गृे। उपिनष ु ु नीया। ते या दाशिनककना सा न के वलं भारते अिप च सममिवे अतल ु अतमं कठोपिनषिदित। एवमेव पनोम -् ं याः। िभे दयमििँछे सवसश ् ीये सवकमािण तिन े परावरे॥- गँयिववेकः। -H-

206


Reappraisal of Medical Ethics in Indian Society: Spotlight on Caraka-saṁhitā Debanjan Maity*

Abstract: [Though medical science, today, is enriched with more developed technology than previous years, yet complaint arises often that medical profession is losing its ethical identity. But does medical profession rich with a heritage of hoary past really lose its identity or change its nature with the wave of time? In quest of those ethical issues, this write-up throws light on CarakaSamhitā and compares that concept with the modern idea of medical ethics.]

Keywords: [Medical ethics, Caraka-Saṁhitā, Ideal physician, Quack, Medicine, Doctor-patient relationship, Medical student, Medical technology, Hippocratic oath, Conscience.] 1.0. The relation between man and disease is as old as creation of world. In early ages of civilization, man used to believe on magical or supernatural forces behind the occurrence of diseases. But with rise of rationality in mind, man used to understand the reasons behind the diseases and discovered medicines from herbs as support system to combat diseases. Though the medical study was, at first, covered with a magico-religious philosophy but with the advancement of time it becomes an inevitable part of society with its rational and scientific approach.1 * Assistant Professor, Department of Sanskrit, Siddhinath Mahavidyalaya 1

Sukla Das, “Major Highlights of The Caraka Samhitā” Medical heritage


Debanjan Maity

1.1. In modern days, medical ethics is one of the important concepts in arena of medicinal study. Wikipedia defines medical ethics as a system of moral principles that apply values and judgments to the practice of medicine. The concept stands on four principles proposed by Tom Benchamp and James Childress which are as follows- respect for autonomy, beneficence, non malfience and justice.2 Proper healing of ailment through humble care is the only target area of medical ethics. The ethical value related to medicine is not only confined to doctor-patient relationship but also the society with its socio-politico-cultural dimension is involved in it in a wider way.3 So medical ethics are not a bunch of simple rules rather a group of complex theories. 1.2. But today medical profession is losing its ethical identity, purity and nobility with rapid growth of commercial and materialistic mindset. Most of the medical practitioners of new age are busy to build their career and maintain their quality lifestyle than to serve the society. In most of the cases, they are associated with the luxurious private hospitals for lucrative packages neglecting their duties in govt. hospitals. Where government health care system (except city based health service) is devoid of minimum facilities, at the same time, the relatives of the patients become prey to the money making policies of private hospitals. Rural India is in lack of good hospitals till date. 2.0. In this hard time of erosion of medical values, scholars now days keep their reliance on ancient Indian medical texts for of early India: An Anthology.p.117. 2 en.wikipedia.org/wiki/medical_ethics.Webpage 3 Praganesh Parmar et al, Lessons in medical ethics from ancient Indian teachers. International Archives of Integrated Medicine, Vol.2. Issue 2. p. 161-62. 208


Reappraisal of Medical Ethics in Indian Society

reappraisal of ancient values in modern context. Indian medical classics hold a collage of examples regarding medical ethics. In search of that I, here, throw spotlight on Caraka-saṃhitā (CS henceforth) of Caraka, a milestone in the journey of Indian medicinal study.

2.1. Subject of CS: CS, a huge compendium of medical norms, is divided into 8 sthānas and 120 chapters and deals with the subjects like definition of Ayurveda, features of seasons, dietetics, therapeutics, clinical medicines, physician’s requirements, duty and many other guidelines related to health issues etc.4 It is too difficult to ascertain the date of the text. According to Chinese source, Caraka was a court physician of Kuṣāṇa ruler Kaṇiṣka. Other scholars suggest that the text of CS survives date back to Gupta period or roughly 3rd-5th .A.D and also opine that Caraka was probably an intermediate editor. The surviving text considered to be an edition by Dṛaḍavala based on the earlier work in 9th A.D Here we will have an idea of ethical values related to medical science after scanning the text in following parameters. • Definition of an ideal physician and his qualities • Physician- patient relationship • Code of conducts for medical students and persons related to medical profession • Medicine • Attendant • Patient

3.0. Definition of an ideal physician and his qualities: Sir William Osler said, “The physician must be friend, 4

Caraka Saṁhitā (CS hereafter). (ed. R.K. Sharma and Bhagwan Dash) 2 vols. preface. p. (xxi)-(xxii). 209


Debanjan Maity

philosopher, well wisher and guide of the patient and the family under his care.”5 CS suggests a group of good qualities for physicians. Caraka describes medical system as a system with its four limbs which are as follows- Physician (Bhiṣaka), medicine (Dravyāṇi), attendant (Upasthātā) and patient (Rogī).6 Equal activity of these four factors can only give success to therapeutic procedure. As the physician holds the pivotal position in this system requisites of an ideal physician are prescribed throughout the text. Those basic qualities are: scholarship in medical science (śrute paryavatattam), an extensive practical experience (bahuśo dṛṣṭakarmatā), efficiency or dexterity (dākṣm) and purity or sense of hygiene (śaucam).7 Except that, an ideal physician has also the following qualities like noble origin, own intelligence, ability to prescribe a good prescription, endowed with healthy sense organ, well equipped with instruments, scholarship in concept of fundamental principles of medicine, types of drugs and diets, ten roots of life, three pursuit of life etc., able to feel the etiology, premonitory signs, sympathy and cordial feelings towards patients like mother, father or brother and kind towards all creatures.8 According to the text, a physician should possess the knowledge of four aspects- cause (hetu), symptoms (linga), cure (praśamana) and prevention (rogānāmapunar bhavate).9 For contribution to society a physician is compared to cooker or

5

P.S. Shankar, “Values in the heath care.” The Journal of PG Medical Education, Training and Research. p.1-2. 6 CS Sutrasthāna (Su. hereafter). 9.3. p. 183. 7 Ibid, Su. 9.5. p. 186. 8 Ibid, Su 29.7. p. 586-589. 9 Ibid. Su. 9.19. p. 189. 210


Reappraisal of Medical Ethics in Indian Society

sailor here10 . Though all the four elements of medical system are equally important yet CS admits that the physician by virtue of his knowledge (vijñātā), administrative power (śāsitā) and prescribing authority (yoktā) becomes the subject of priority.11

3.1. Quacks (Bhiṣnjnāni), group of doctors opposite to ideal physicians: Decay of ethical identity Caraka classified physicians into two broad heads 1. Savior of life (prāṇabhisāra) and 2.Quack or pseudo physician (bhiṣajñānī)12 on the basis of their duties to society. A physician who instead of taking away the diseases, takes life itself and in spite of paucity of knowledge and experiences catches the patient is called quack or pseudo-physician. He by chance may cure a patient but most of the cases he kills the patients. Comparisons applied for such a physician are- messenger of death, a blind person without stick, a ship without sailor, a bird catcher, throne to humanity etc. CS advocates avoiding the quacks for the following characteristics: tendency to please patients with praise, flattering, back-biting, inability to diagnosis the disease properly etc. They are devoid of theoretical as well as practical knowledge and trendy to wander here and there without permission of king for catching patient as prey. They pretend to take low remuneration and transfer own failure to the patient etc.13

4.0. Physician-patient relationship: The doctor patient relationship is central to the practice of health care and is an essential one for delivery of high quality support in diagnosis and treatment. The doctor patient relationship forms one of the fundamentals of medical ethics. A good re10

Ibid, Su.9.9.p.187. Ibid, Su.9.24. p.190. 12 CS Su.29.5.P.585. 13 Ibid.29.8-13.p.586. 11

211


Debanjan Maity

lationship between patient and the physician is one of the primary conditions of healing. Caraka prescribes that doctors should be sympathetic and kind to the patients, should be concerned with those who are likely to be cured and should feel detached with those who are towards death.14 CS applies some prohibitions over physicians. They are not allowed to enter a house without prior permission, unable to attend a woman in absence of his husband or say words which may harm the patient or his relatives.15 All professional information about a patient must be kept secret.16 A good physician should maintain his own hospital system and prepare medicines from raw materials with the help of nurses and attendants.17 CS suggests the individual check-up of each and every patient. So, a physician has to be a rational scientist on the other hand a humble, compassionate human being.

5.0. Rules and regulations for medical students: Introduction of a bunch of codes for medical students is also remarkable feature of Carakan prescriptions. CS stresses on the selection of the student after a sharp scrutiny of their social background, physique, intelligence, memory, insight, manners and morals.18 A medical student is free to select his favorite branch of leaning and teacher. A student of medical science is expected to lead a disciplined life. He should to have a good health, single minded devotion and of course a clear idea about his duties.19 He is not able to eat meat or drink. He has to lead a life of celibacy. Debiprasad Chattopadhyaya suggests that the idea of celibacy, 14

CS. Su. 9.26. p.190-91. Ibid, VimÄ nasthÄ na (Vi. hereafter). 8.13. p.222-224. 16 Loc.cit. 17 Ibid. Su.15.1-5. p.286-287. 18 CS Vi. 8.13. p.223. 19 Ibid. Vi. 8.13,7, 13. p.215-16,217-18,221-222. 15

212


Reappraisal of Medical Ethics in Indian Society

prohibition on drinking or eating meat were the later interpretations by Daḍavala to inject spiritual mood to saṁhitā.20 Gentle speech, good manner, philosophical attitudes are considered to be the great virtues of a medical student.21 It is mandatory for students to attend the academic sessions and debates (saṃbhāṣā) which promotes new insight and remove doubts.22 These ethical codes have resemblance with the Hippocratic Oath which a Greek physician had to take before commencing the medical career. (460 B.C.– 370 B.C.)23 In the age of degradation of life style, erosion of ethical values among the medical students, the Carakan codes can bring a new light of hope in this profession.

6.0. Medicine: Preparation of medicines is also come under the purview of fundamentals related to medical ethics. Today the price of medicines has been rising alarmingly. A group of fraud businessmen are preparing medicines without essential permission from Medical council of India. In this hard time guidelines of CS are noteworthy for preparation of medicine are: abundance (Bahutā), suitability (Yogyatā), multiple forms of medicine (Anekavidhakalpanā) and potency (Saṃpañcā).24 Not only medicine, a proper diet is also a supplement for curing diseases. In the portion of dietetics of CS it is prescribed if a patient refuses to take diet food it should be served in deception. 20

Debiprasad Chattopadhyaya, Science and Society in Ancient India, p.16-

17. 21

CS Vi.8.13.p.221. Ibid, Vi 8.14-15.p.224-225. 23 Sukla Das.op.cit. p 126. 24 CS Su. 9.7. p.186. 22

213


Debanjan Maity

7.0. Qualities of an attendant: Not only doctors, the attendants have also to go through a number of strict ethical codes. An attendant should possess the following criterions which are: knowledge of nursing (Upacārajnata), dexterity (Dakṣam), affection (Anurāga) and purity (Śaucam)25

8.0. Features of a patient: Though the doctor stands at the centre still the patient has also to be reciprocative with the system. A patient bestowed with good memory (Smṛti), obedience (Nirdeśakārittvam), fearlessness (Abhiruttvam) and uninhibited expression (Jnāpakattvam)26 can always be easy for treatment. Today if patients die, the relatives of patient attack doctors or do harmful acts in hospital compounds. Ancient Indian medical ethics can stand as wonderful suggestion in this regard.

9.0. Relevance of medical ethics to 21st century society: Medical council of India imposes a bunch of ethics for doctors. Today heath care system has progressed a lot with the innovation of new technical supports and new concepts of critical surgeries. From hair transplantation to knee transplantation, every single need is fulfilling today with boon of medical science. Private super specialty hospitals announce their hospitality with pride in the hoardings of a city street. In spite of that, it seems that the profession of healing art is losing its humanistic and sympathetic attitude. Rude behaviors of doctors, high rise in doctor’s fee and prices of life saving drugs, are a few examples of inhuman attitude in this system. Incident of fire in hospital in recent past 25 26

CS Su 9.8. p.187. Ibid, Su 9.9. p.187. 214


Reappraisal of Medical Ethics in Indian Society

gives birth to the question of security. The physicians sometimes became the slaves of private hospitals or medicine manufacturing company for achieving a good life style. On the contrary, it is also truth that a student of medical science can establish himself after much hard work, attention and devotion. The duration of course, syllabi, examination pattern etc. are completely different from common degree courses. Where most of the engineering students join the job through campus interviews after completing 4 yrs study, an MBBS student, at the same time, has to wait for 5 years without opportunity of campus interviews. Employees from various other sectors work for 6 to 7 hours where as the work of doctors cannot be framed within a certain time bracket. Sometimes they are compelled to stay in hospitals for 24 hours or more in emergency period. Though a doctor’s primary focus always should be on the patient but he has also the right to lead a standard life by taking job in a standard hospital or carrying on his medical practice for financial prosperity. Today medical profession has gone far from Hippocratic context. The nature of ethical identity for a doctor becomes more complex. A doctor has to overcome much hurdles in his medical career today. The cases of euthanasia, iatrogenic disease, artificial insemination, embryo transfer technology and use of cadaver of dying people for their organs are very debatable issues today in context of a physician’s conscience27 . However, this write up can be concluded saying that from education to sports, in every sector the erosion of ethical values is seen which not at all happens overnight rather is result of a long period. In spite of that, a group of people with strong values make their professions glorious. Medical profession is also not exceptional. With ever 27

Praganesh Parmar, op.cit. p.162. 215


Debanjan Maity

changing characteristics of society the definition of ethics is also changing. So an optimistic view should be shown towards the people related to medicine. Medical ethics should be taught as a practical course than as a normative discipline. Humanistic approach in the system of healing art is the prevalent condition of any therapy and it denotes the idea that not only technical or surgical expertise is sufficient for curing a patient; rather presence of healthy healthcare system with strong ethical values can only be the key to success. In search of that medical ethics, reappraisal of this ancient text is needed. -H-

216


Vision Of Royal Policy As Reflected In Śiśupālavadham Of Māgha And Its Influence In The Modern Indian Constitution Anupama Ryali* Introduction The study of Arthaśāstra has been in depth, in India, since the ancient times. The term Arthaśāstra is a compound word and is dissolved as अथ  शाम. ् Though dictionaries give various meanings to the word Artha, in a broader sense, it is popularly known as ‘the subsistence or livelihood.’ The study of this concept is termed as Arthaśāstra, which includes political science and economics. A vast number of works, written by various scholars, on this science, is a glaring example that there has been a full study on this subject. Moreover, for a country like India, with a vast history, which is ruled by several rulers, invaded by many, will have a lot of political and economic surveillance. As a result, an in-depth study on this subject might have cropped up, which admired even the poets to pen down and show their multi-talent in various subjects. Of these, Māgha, an eminent poet in Sanskrit literature, plays a vital role in expounding his knowledge in various fields. Śiśupālavadham, his only work in Sanskrit literature, stands as a profound work in poetry that governs various sciences, especially the polity and economics. The efficient and robust reign of a ruler confers a peaceful * Post Doctoral Research Fellow-UGC, Department of Sanskrit Studies,

University of Hyderabad


Anupama Ryali

and happy society. To establish secure rule in the administration, a king should hold manifold duties which, include various elements of the polity. These different elements are wonderfully depicted in our ancient literature. Though the present Indian Constitution is basically Federal in form and is marked by the traditional characteristics of this system, namely, the supremacy of the constitution, division of power between the Union and State governments, etc., (The Constitution of India, notes on Preamble) in various aspects it reflects the processes of several ancient texts of India. The present paper brings out the co-relation of royal policy as reflected in Śiśupālavadham of Māgha with cited references in Śāstras and its relevance in modern India, as mentioned in The Constitution of India. Elements Of Statecraft (राजनीितषायिवचारः) – ु The main elements of Statecraft are laid thus– षणाः– सिः (treaty), िवमहः (war), यानं (marching), आसनं ु (neutrality), संौयः (alliance), ैधीभावः (dual policy). ु शयः– ूभशिः, मशिः, उाहशिः। ु िसयः– ूभिसिः (The President), मिसिः (The Prime Minister) and उाहिसिः (The Council of Ministers). उदयाः– यः (deterioration), ानं (stagnation), वृिः (progress). Śāstras define these thus– “सिना िवमहो यानमासनं ैधमाौयः। षणाः शयिॐः ु ् इित ूभावोाहमजाः। यः ानं च वृि िऽवग नीितवेिदनाम॥” The same opinion is mentioned in Kauṭilīya Arthaśāstra as– “षाय ूकृ ितमडलं योिनः सििवमहासनयानसंौय-ैधीभावः ु

218


Vision Of Royal Policy As Reflected In Śiśupālavadham Of Māgha

् इित (VII-2) and “िविजगीषःु शपेः षायम ु ीत। एवं षायम ु ।” ु पु य ु ु ैरेत ैः ितः ूकृ ितमडले। पयषते यानं ानात ् विृ ं च कमस।” षिगण इित (VII-1) Māgha also quotes the importance of elements of Statecraft– षणाः ु शयिॐः िसयोदयायः। मानधी ाकतिु मित मधसोऽलम॥् इित (II-26) He opines that even a common man can explain theoretically, by studying the treatises on the polity. Whereas, proper understanding and implementing them is quite difficult. Land, people living in a place with sovereignty and other elements of Statecraft are mentioned in the Preamble of Indian Constitution which governs, People (Population), Territory, Government, and Sovereignty.

The Five Constituent Elements Of Political Science (पाािन)–

Māgha opines that there is no other resolution for a ruler other than these five members as sections. He claims that this five formula deliberation is an excellent resolution for any enterprise. The five include–

(i) कमणामारोपायः– planning and undertakings ु (ii) पषिसत –् assessment of man and money power (iii) देशकालिवभागः– space and time components (iv) िवपिूतीकारः– remedies against calamities (v) कायिसिः– the success or accomplishment Thus, every king should always be aware of this Pañcāṅgas or five constituent parts or elements of political science– ु ापकम।् सवकायशरीरेष ु म सौगतानािमवााो नाि मो महीभृताम॥् इित (II-28) 219


Anupama Ryali

This supports a technical term of politics ‘अपकम’् as defined by Ācārya Kāmandaka in Kāmandakanītiśāstram– सहायाः साधनोपाया िवभागो देशकालयोः। िवपे ूतीकारः िसिः पािमते॥ इित (XI– 56) The same thought of the five constituent elements of ancient literature of India is reflected in our Indian Constitution that includes, The Legislative, The Executive, and The Judiciary. The five year plans, measures taken to implement them, accomplishing them, different States, Union Territories, the rule in the emergency, etc., are explicitly mentioned in the Directive Principles, i.e. Part IV (Article 36-51) of the Indian Constitution, aiming to social justice, economic welfare, foreign policy and legal and administrative matters.

Royal Strategies (चतिु वधोपायाः)–

‘सामदानभेददड’ are the four primary royal strategies. Māgha recommends Daṇḍa for Sāma for any angry person. He opines that the appeasing words do not pacify an angry person and hence Daṇḍa is ideal to implement on an angry person– सामवादाः सकोप त ूतु दीपकाः। इित (II-55) The same opinion is supported by Manu– साा भेदने दान ेन सम ैत वा पृथक।् ु ने कदाचन॥ इित (म. ृ-VII-198) िवजेत ं ु ूयतेताऽरीन य्  This ancient method of royal strategies is still being followed in the present India. In the internal part of the country, in the vested interest of the public, these royal strategies are implemented through Judiciary System that includes, the Department of Police, High Court in the States and Supreme Court at Central. In the external part, the relationship of India with U.S.A 220


Vision Of Royal Policy As Reflected In Śiśupālavadham Of Māgha

is considered as Sāma, the help given to Bangladesh by India is Dāna, the interference of India between Europe and U.S.A is Bheda, and the rapport that India maintains with Pakistan is Daṇḍa. (History of the Republic India, From Wikipedia, the free encyclopedia).

Council-Chamber (मिपिरषद ्)–

The utmost secrecy should be maintained by a king, regarding his administration. Māgha asserts that the deliberations should be carried secretively in a secluded place, which is called as Sadaḥ (II-2). Manusmṛti proclaims the same– िगिरपृं समा ूासादं वा रहो गतः। अरये िनःशलाके वा मयेावभािवनौ॥ इित The Republic India has followed the concept of Prāsāda and carried out its deliberations in Parliaments, Assemblies, etc. (Chapter II, Parliament, The Constitution of India).

Spies (गूढचराः)–

The importance of spies is well known since ancient times. They are esteemed as the “eyes” of the king– चारैः पँयि राजानः, without whom the king is considered as a blind– ताारूेषणमावँयकं ति​िहत। राोऽूायािदित भावः॥ इित Māgha explicits the importance of spies for a stable administration. He claims that the skilled spies play a vital role in knowing the acquaintance of the foe’s ministers and in ascertaining the enemies’ strength. (II-111) He also insists that though the reign of a ruler is very much perfect in implementing the rules as per Śāstras, like systematic wages, good live-li-hood, handsome rewards, donations, etc., the kingdom doesn't flourish without the aid of spies–

221


Anupama Ryali

ु ऽपदासा सिृ ः सिबन।् अनू शिवेव नो भाित राजनीितरपशा॥ इित (II-112) He mentions the duties of Ubhayavetana, i.e., two salaried spies. The spies who are experts would be appointed to go to the enemy’s kingdom in disguise to know the details of that country and also to bring some chief officials into confidence, by making them shelterless, by creating the documentary evidence against them. Though these kind of spies are paid salary by both the native king and by the enemy-king, where they work in disguise, they get involved in a troublesome job. Though they are guilty in the case of enemy-king, they have to maintain secrecy of their employment with native king, which Māgha proclaims it as Ajñātadoṣa– अातदोष ैोभयवे तन ैः। ू भेाः शऽोरिभशासन ैः सामवाियकाः॥ इित (II-113) In the modern days RAW (Research and Analysis Wing), which is India’s Foreign Intelligence Agency, comes under the category of these spies that govern same features.

Skilled Emissaries (शऽवु गयाणां तीथािन)–

The word Tīrtha is a technical term used in polity, which means, a person sent as a diplomatic representative on an exclusive royal mission. The third strategy of Pañcatantra mentions eighteen Tīrthas, i.e., the eighteen persons, who hold key position in royal machinery– यतीथािन िनजे पे परपे िवशेषतः। ु ॥् गु ैारैनपृ ैवि न स गितमायात याऽपु ेऽादशतीथािन पे पदश। त ैः ान ैः पाः परप वँयो भवित॥ इित Similarly, Kauṭilya-Arthaśāstra also specifies– 222


Vision Of Royal Policy As Reflected In Śiśupālavadham Of Māgha

एवं शऽौ च िमऽे च ममे चावपेरान।् उदासीन े च तेषां च तीथादशिप॥ इित (I-12) Māgha suggests the method to know the strength and weaknesses of the enemies, by slowly gaining the faith of the enemies’ council– कृ ा कृ िवदीथः ूिणधयः पदम।्  ु महतलं िविषदसः॥ इित (II-111) िवदाव Here, Māgha gives a sketch of royal machinery and particularly the department of intelligence. As a person expert in diving knows the depth of the water by entering into it, so is a secret agent goes to inner apartments and gets the private information. The term ‘Kṛtya’ has got a lot of importance in the polity. It has a very broader meaning, which includes, ‘to know the minds of the subjects of one’s own country, to know the plans of enemies, to appease the upset one, to bring into control the enemies, either by offering them gifts or by threatening them etc. This focuses light on the entire branch of Intelligence Agency in ancient India. The present government also appoints Emissaries in almost all the foreign countries, to know the intimate secrets of their opponents.

Ambassador (तः)–

A Dūta plays a prominent role in Council. A Dūta is an ु ाः ambassador or a messenger, who represents the king– “तमख वै राजानः।” In a way, a Dūta is also a spy, but working openly. Encyclopedia Britannica specifies, “An ambassador is often nothing more than an honorable spy acting under the protection of the law of nations.” The Dūta, as an ambassador, holds a key-role responsibility and hence, should possess a high profile virtues. Manusmṛti affirms that a king should appoint a Dūta 223


Anupama Ryali

who possess these attributes–

तं च ैव ूकुवत सवशािवशारदम।् इिताकारचें शिु चं दं कुलोतम॥् (VII-63) Through the character of Śrīkṛṣnā’s messenger Sātyaki, Māgha establishes the virtues of a Dūta. The usages ‘रथापािणना चिलत ैकभू’ and ‘इिताकारचेः’ (XVI-16) refer to the characteristic features of a Dūta. The Indian government in modern times, indeed employ ambassadors, to keep themselves informed of the activities, views, and resources of their opponents.

् Salient Features Of A King (राः पम)–

The kingship is something unique. The functions of a king differ entirely from an ordinary person. A king is said to be the pillar of a kingdom. The standard of living of the people, their comforts, apparently conveys the efficiency of a king. Hence, it is aptly said– “यथा राजा तथा ूजाः।” Māgha wonderfully profounds the physical features of a sovereign king– ु बिशः ूकृ ो घनसंविृ तक ुकः। ु ः पषः ु चारेणो तमख कोऽिप पािथ वः॥ (II-84) This verse conveys a profound meaning of the features of a sovereign king. It is an outstanding example of Māgha’s in-depth knowledge of politics–

ु (i) बिशम –् The king should possess the intelligence as his

weapon. Presence of mind should always be there for a king. Hence, Buddhi is said to be his weapon. Kautilya also mentions– ु ु षू ाौवणमहणधारणिवानोगहापोहवािभिनवेशाः ूा गणाः।” “शौ (IV-2) (ii) ूकृ ः– The king should possess the elements as his limbs. Kauṭilya categorizes these elements into seven– 224


Vision Of Royal Policy As Reflected In Śiśupālavadham Of Māgha

“ामाजनपदगकोशदडिमऽािण ूकृ तयः।” (VI-1)

ु (iii) घनसंविृ तककः– A king should possess secrecy as his

armour. Kauṭilīya-Arthaśāstra also designates the same as–

ृ ः “मपूवाः सवाराः तेशः संवत कथानामिनःॐावी ् ् ु ु पििभरनालोः ात। त संवरणम आयपषरणमाकायकालात।् ु परे िवार च। गूह े म इवाािन यािवृतमानः।” इित ना गं (I-15)

(iv) चारेणः– The king should have the spies as his eyes.

ु ाः वै राजानः।” इित Kāmandakīyanītiśāstra quotes on this as “तमख (I-1-6). There are seven constituents of an administration. Namely– ामी, अमा, जनपद, ग, कोश, दड and िमऽ� Of these, the king is the first and foremost one, whose well being depends on the other members. He cannot perceive everything on his own. Hence, he requires the above-said elements as his organs. Thus, in this verse, the main frame of sovereignty is represented. In the democratic country like India, the first citizen, i.e., the President of India is considered as the King of ancient times. The features of the President, Prime Minister, and Council of Ministers, election, the term of office, eligibility are mentioned in Part V, Chapter-I (Article 52-151) of the Indian Constitution, that, to a certain extent, co-relates with the features of King in ancient India.

Means of Earnings (अथ सादनबमः)–

A king should earn his survival and also make his subjects survive. Kautilya cites– “पृिथाः लाभे पालन े च यावथ शाािण पूवाचायः ूािपतािन” इित। Sāyaṇācārya defines the means of earnings of a king thus–

225


Anupama Ryali

् मािवरोधेन ूाधीराजयिे दमान।् अथान ध ् ु यादथा थ षणम॥् दानभोगोिचतान क अायेनािजत ं िमथ षणमुते। अपाऽदानं पाऽाथ हरणं त लणम॥् ु अिषताथ ः सवऽ नृपितः ूायाियम ॥् [प ुषाथ स ुधािनिधः– VIII-1-3] Through the character of Yudhiṣṭhira, Māgha establishes, the way, a king should earn and spend the wealth– मृयमाणमिप यरासदं भूिरसारमपु नीयतयम।् ु आसतावसरकािणो बिह रमपु दीकृ तं नृपाः॥ एक एव वस ु यददौ नृपमापकमतत बतोः। ागशािलिन तपतु े ययःु सवपािथ वधनािप यम॥् इित। While performing the Rājasūyayāga, Yudhiṣṭhira received abundant wealth from other kings. Though, the wealth given by one king alone was sufficient to complete the sacrifice, Yudhiṣṭhira didn’t restore the rest of the wealth. Instead, he donated the entire wealth to the guests and needy, without restoring anything for himself. This sacrificial act of Yudhiṣṭhira infers that a hallmark virtue of a good ruler is to give away wealth to the needy and poor but not to amass riches for self. In the modern days, levying tax and using it for the welfare of citizen is considered as the means of earnings.

Conclusion The contribution of Indian literature marks a remarkable place in political science. Various glimpses can be seen in the cited quotations, which intends in laying out a well-built administration. To a certain extent, these strategies are implemented in modern India. As the ancient Indian Literature is the ocean of knowledge and if yet more gems are collected from this sea of 226


Vision Of Royal Policy As Reflected In Śiśupālavadham Of Māgha

knowledge, by applying those strategies of the rulers and reign, undoubtedly, the dream of ‘वसधु ैवकुटुकम’् can be accomplished. Thus, the relevance of all the aspects discussed above, play a conspicuous role to lay a sturdy and steady ruler and reign. If these are strictly followed, the purpose of Vedic saying ु “सव भव ु सिखनः। सव स ु िनरामयाः। सव भिािण पँय।ु मा कित ् ् can be successfully emerged. ःखभावेत॥” -H-

227


Issuu converts static files into: digital portfolios, online yearbooks, online catalogs, digital photo albums and more. Sign up and create your flipbook.