Prajnaloka 6th issue

Page 194

पन-मािझः

वतमानूासिकता

ु िहतायाः िशादशिवषये यािन तािन संगहृ ीतािन, वतमान े तेषां मनसं ु ूासिकता वतत े एव। अतो मनिशावया सह अतनीयिशायाः ु नाकं समीणं िवधीयते – तल ूथमतः, मनमु नु ेः िशावायां काचन पिरषभा िनिमता, यऽ िवािथ नो िवाचचा िवदधित। अे सा सभा िवालये, महािवालये, िविवालये च “Workshop Or Seminar” पिरणितं ूाा। ितीयतः,िशक-छाऽयोः मे यथाबमं पाठदान तथा पाठाास रीतौ यद ् िवभाजनं म, ् तद ् वतमानकालीनिशावायां ूचिलतपाबमिभिका िवभाजनरीितः। ु िहतायाम ् अयन कितपया िदवसा अनायपेण तृतीय तः, मनसं उििखताः। वतमान े अिप िवालये, महािवालये, िविवालये च बहवः अवकाशा वत।े पर ु अनते काले अवकाशिवषये िविधः िभं ूितपते। चतथु तः, धमशाकारसमये िशािवषये जाितगतो भेद आसीत।् सित ताेव, अिप त ु आिथ कं वैषं दरीँयते। पमतः, मानवशाे नारीगणः वेदिशातो वित आसीत।् ु आधिनककाले सावजनीनिशानीितः (Mass-education) आिौता। ु जाितधमिनिवशषे ण े सवः सवािभ िशा गृते। के ियसवकारैरिप अधना ताशी वा अवलते। गािद च ािमिववेकानेन – “A nation is advanced in proportion as education and intelligence spreads among the masses.” इित। षतः, मनोः यगु े आचाय उपााय िशक इव अेऽिप समाजे िशक िवभाजनयम ् अवलोते। के चन िशकाः िनःाथ तया छाऽान ् पाठयि। अपरत के चन कािण (Money) नीा छाऽान प् ाठयि। यत ् सित “Tuition” इित नाा पिरचीयते। ु हे वसितं कृ ा पठनपाठनरीितः ूचिलता आसीत।् ु समतः, पराकाले गगृ वतमान े ताशी वा नाि। पर ु “Hostel” इित ान े वासं वासं छाऽा िवालये, महािवालये, िविवालये च पठि। ु पिरशेष े एतदेव कथियत ं ु शते – तालीनसमाजवानसारं मनमु नु ेः िशादश िशािथ नो यथा िशां लभे तथ ैव धमशाकार 184


Issuu converts static files into: digital portfolios, online yearbooks, online catalogs, digital photo albums and more. Sign up and create your flipbook.