Sanskrit - The Gospel of the Birth of Mary

Page 1

मरियमस जनस सुसमाचािः अधाय 1 1 दाऊदस राजजातीयकुटु माता उत्ा धन् नित् गौरवपूराण च कुमारी मररयम् िासरतिगरे जन पार यरुशेमिगरे भगवत् मन्रे नुन्तात 2 तसा् नपतु् िाम योआनचम्, मातु् अ्ा च आसीतात तसा् नपतु् कुशमा गाशीशस िासरतिगरस च आसीता त तसा् मातु् कुटु म् बेथशेहेमिगरस आसीता त 3 तेषा् जीवि् भगवत् दृौ सृ् समका च आसीता, पुण्, निद्ष् च मिुषारा् पुरत्त ते नह सर् द्​् न्धा नवभजिात 4 यसाता एक् ते मन्रस मन्रस अनधकारररा् च समपणर् कृतवन्; अनता ते अपररनचतेषु, दररदपररनिथतौ च नवतरनन स; तृतीय् च सस कृते सपररवारस च उपयोगाय आर्नन सत 5 एव् ते पाय् नव्ुनतवष् यावता पनतवतापूवणक् परमेुा वरसा य अिुगहे , मिुषारामा आदरे र च सनाि् नविा जीवि् यापयिा त 6 नकनु ते पनतता् कृतवन् यता यनद ईशर् कनस्नंता नवषये अिुगह् करोनत तनहण ते तता भगवत् सेवाया् समपणनयषननत अत् ते वष् पतेक् उतवे भगवत् मन्र् गचनन सत 7 यदा समपणरपवण् समीप् गत् तदा योआनकम् सगो्स केभ् अन्​् सह यरुशेमिगर् गत्, तनसिा काशे इसासर् महायाजक् आसीता 8 स् योआनचम् सपररजिेि सह सबनशदाि् आियन् दृषा त् बनशदाि् च नतरसृत पृ​ृवािात 9 यसा य अपु्​् आसीता, स् नकमथणमा अपतािा् मधे आनवभूणत् इनत अनभमाि् करोनत स? तस अपणर् कदानप ईशरस सीकाय् ि भनवतुमा अहण नत इनत च, य् तेि सनाि् पारु् अयोग् इनत नानयत्; ुासमा उकवािा, “इसाएशदे ुे य् पुरष् ि जिनयषनत, स् ुानपत् अन्त” 10 स् अनप अवदता यता स् पथम् तसाता ुापाता मुक् भनवतुमा अहण नत, तत् पर् सस बनशदािेि सह परमेुा वरसा य सम्​् आगनुमा अहण नतत 11 नकनु योआनचम् तादुनि्िस शजया बह भनमत् सिा पु​ुपाशकािा् समीप् निवृत्, ये पु​ुनभ् सह सचररिथािेषु आसिात 12 यत् स् गृह् पनत पतागनु् ि पवृत्, मा भूता तस पनतवेनुि् ये उपनिथता् आसिा, ते महायाजकाता एतता सव् शुतवन्, ते अनप तथ्व सावणजनिककपेर त् नि्ननत अधाय 2 1 नकनु कनस्नंता नदिे स् नकन्चाश् यावता त् निथतवािा, तदा भगवत् दू त् नवश्रपकाुेि तस पाश् निथतवािात 2 तस् पादु भाण वेि ्ाकुश् स सगणदूत् त् रचनयतु् पयतमािोनोवीतात 3 मा भय् योआनचम, मम दुणिेि ि ्ाकुश्, यत् अह् भगवत् सगणदूत् अनस यता तेि भवत् समीप् पेनषत्, यता अह् भवन् सूचयानम यता भवत् पाथणिा् शूयने, तव नभ्ा च परमेशरस दृौ आरु .

4 यत् स् युषाक् शजा् दृवािा, सनाि् िान् इनत काररेि युषािा अनायपूवणक् निन्तािा च शुतवािा, यत् परमेुा वर् पापस पनतुोधक् अन्, ि तु पकृते्त 5 तथा च यदा कसनचता ्नकस गभ् नपधायनत तदा स् अत एव तता करोनत यता स् पुि् आंयणजिककपेर तता उदा घाटनयतु् ुकोनत, यता जन पारोनत तता कामस उताद् ि, अनपतु ईशरस दािमा इव भासते . 6 भवत् जाते् पथमा माता सारा अृानतवषणपयणन् वना िासीता तथानप तसा् वृदाविथाया् अने अनप इसहाक् जियनत स, यनसिा पनतता सव्षा् राृ्ारा् कृते आुीवाण द् अभवतात 7 राहे श् अनप परमेुा वरसा य अिुगही, पनव् याकूबसा य च बह नपय्, नचरकाश् यावता विा िा यमा अभवता , तथानप तदिनर् योसेफस मता यमा आसीता, य् ि केवश् नमसदे ुस राजपाश् आसीता, अनपतु अिेकेषा् राृ्ारा् सह नविाुाता मोचयनत स ्ुधा त 8 नायाधीुािा् मधे क् नुमुोिाता अनधक् ुूर्, ुमूएशाता अनधक् पनव्​् वा आसीता? तथानप तयो् मातरौ वनौ आ्ामात 9 नकनु यनद तकण् भवन् मम वचिस सतता् ि पतयनयषनत यता पौरे षु वष्षु बहधा कलिा् भवनन, ये च वना् आसिा, ते महती ् आंय् जियननत अत् तव भायाण अ्ा भवद् कनामा आिनयषनत, तसा् िाम मररयम् वनदषनसत 10 सा भवत् पनततािुसार् बालकाशाता एव भगवत् भका भनवषनत, मातु् गभाण ता पनव्ारिा च पूररता भनवषनतत 11 सा नकमनप अु​ुद् ि सानदषनत ि नपबेता, ि च सामानजिािामा मधे तसा् ्वहार् बनह् भनवषनत, नकनु भगवत् मन्रे त यथा सा दु ृस कसानप नि्ाया् ुङाया् वा अधीि् ि पतनतत 12 तथ्व सा यथा चमचाररकरीता वनाया् जन पारसनत, तथ्व सा कुमारीतेननप अपनतमकपेर परमेशरस पु्​् जिनयषनत, य् कररषनत , येु​ु् इनत उचते, तस िामस अथाण िुसार् सव्षा् राृ्ारा् ्ाता भवतुत 13 मया यता कथयानम तस नचह् भवता् कृते भनवषनत यता यदा भवन् यरुशेमस सुवरणणार् आगनमषनन तदा भवन् त् तव पती अ्ा इतिेि सह नमशनन, सा तु ुीघ् पतागत अतीव ्ाकुशता् पार तदा आि्​् पारसनत ता् दृटु् त 14 इतुया स सगणदूत् तसादा अयचतात अधाय 3 1 तदिनर् सगणदूत् सपवामा अ्ामा उकवािा, “मा भ्षी, यदा भवन् पशनन तता आरािमा इनत मा मनतामात 2 अहमेव स् दू त् य् भवत् पाथणिा् नभ्ा् च परमेशरस सम्​् समरण इदािी ् भवत् समीप् पेनषत् अनस यता अह् भवन् सूचयानम यता भवत् कृते एक् कना भनवषनत, या मररयम् इनत िामा भनवषनत, सा च उपरर आुीवाण द् पारसनत सवाण नर नसय्त 3 सा जनसमये एव भगवत् अिुगहपूराण भनवषनत, दु गनवचे दिस ्य् वषाण नर यावता नपतु् गृहे एव नतषनत, तदिनर् भगवत् सेवाया् निषा भूता ि गनमषनत मन्र् , यावता सा वषाण रा् नववेक् ि पारोनतत 4 एकवचिेि सा त् रा्ौ नदवा उपवासेि पाथणिायां भगवत् सेवा् कररषनत, अु​ुद् सव् पररहरनत, कदानप कन्ता पुरष् ि जािानतत 5 नकनु पदू षर् दू षर् वा नविा अपनतम् पसर् , क्ि पुरष् ि जािानत कुमारी पु्​् जिनयषनत, दासी च भगवन् जिनयषनत, य् सपसादे ि िामकमणरा च ्ाता भनवषनत जगत् त


Turn static files into dynamic content formats.

Create a flipbook
Issuu converts static files into: digital portfolios, online yearbooks, online catalogs, digital photo albums and more. Sign up and create your flipbook.