निकोदे मसस्य सुसमाचारग्रन्थः , पूर्वं पोन्टियुसनपलातुसस्य कृत्यम् इनत उच्यते स्म अध्याय 1 1 हन्ना, कैफा, सुम्मा, दताम, गमालीएल, यहूदा, लेवी, नेप्थाललमः , लसकन्दर, कोरसः , अन्ये यहूलदनः च येशुुं लवषये लिलातुसस्य समीिुं गत्वा तस्य उिरर अनेके दु ष्टािराधस्य आरोिुं कृतवन्तः । 2 तदा उक्तवान्, “यशुः मररयमस्य जन्मनः भूलमः काष्ठकारस्य योसेफस्य िुत्रः अस्ति, सः स्वुं िरमेश्वरस्य िुत्रः राजा च इलत कथयलत। न च केवलुं तथा, अलितु लवश्रामलदवसस्य, अस्माकुं लितृणाुं लनयमानाञ्च लवघटनस्य प्रयासुं करोलत। ३ लिलातुसः प्रत्युवाच; लकुं तत् कथयलत? लकुं च यद् लवलीतुुं प्रयतते? 4 यहूलदनः तस्मै अवदन्, “अस्माकुं लनयमः अस्ति यत् लवश्रामलदने लचलकत्ाुं कतुुं लनलषद्धुं भवलत। लकन्तु सः तस्तस्मन् लदने िङ् गुबलधराः िक्षाघातग्रिान्, कुष्ठान्, राक्षसान् च, दु ष्टैः िद्धत्या च लचलकत्लत। 5 लिलातुसः प्रत्युवाच कथुं दु ष्टलवलधलभः एतत् कतुुं शक्नोलत? ते प्रत्युवाच, सः जादू गरः , लिशाचराजकुमारे ण लिशाचान् लनष्कासयलत; तथा च सवाालण विूलन तस्य वशीकृतालन भवस्तन्त। 6 तदा लिलातुसः अवदत्, “लिशाचान् लनष्कासलयतुुं अशुद्धात्मनः कायुं न भवलत, अलितु िरमेश् वरस् य सामथ्ा यात् उद्भलवष् यलत। 7 यहूलदनः लिलातुम् अवदन्, “वयुं भवतः महामलहमुं प्राथायामः यत् सः तुं भवतः न्यायालयस्य समक्षुं उिस्तितः भलवतुम् आहूय स्वयमेव तस्य श्रवणुं करोतु। 8 तदा लिलातुसः दू तुं आहूय तुं िृष्टवान्, ख्रीष्टः केन प्रकारे ण अत्र आनीलयष्यते? 9 ततः सः दू तः बलहः गत्वा ख्रीष्टुं ज्ञात्वा तस्य आराधनाम् अकरोत्। तस्य हिे यत् वस्त्रुं आसीत् तत् भूमौ प्रसाया अवदत्, हे भगवन् , एतत् गत्वा प्रलवशतु, यतः राज्यिालः त्वाुं आह्वयलत। 10 यदा यहूलदनः दू तस्य कृतुं ज्ञात्वा लिलातुसुं प्रलत उद् घोषयन् अवदन्, “लकमथुं त्वुं तस्मै तस्य आह्वानुं मलणबन्धेन न दत्तवान् , न तु दू तेन?—दू तः लह तुं दृष्ट्वा। तुं िूजलयत्वा तस्य हिे यत् वस्त्रुं तत् िुरतः भूमौ प्रसाया तुं अवदत्, भगवन्, राज्यिालः त्वाुं आह्वयलत। 11 तदा लिलातुसः दू तुं आहूय अवदत्, त्वया लकमथाम् एवुं कृतम्? 12 सः दू तः अवदत्, “यदा त्वुं माुं यरुशलेमतः लसकन्दरनगरुं प्रेलषतवान्, तदा अहुं येशुुं गदया उिरर नीचरूिेण उिलवष्टुं दृष्टवान्, इब्रानीसन्तलतः च वृक्षशाखाः हिेषु धारयन्तः होशाना इलत आह्वयस्तन्त स्म। 13 अन्ये तु मागे स्ववस्त्रालण प्रसाया अवदन्, हे स्वगािे अस्मान् तारय। धन्यः यः भगवतः नाम्ना आगच्छलत। 14 तदा यहूलदनः दू तस्य लवरुद्धुं क्रन्दस्तन्त स्म, “इब्रानीजनाः इब्रानीभाषायाुं स्वप्रशुंसाम् अकुवान्। त्वुं ग्रीकभाषाुं कथुं लहब्रूभाषाुं अवगन्तुुं शक्नोलष? 15 दू तः तान् प्रत्युवाच, अहुं यहूदीनाुं एकुं िृष्टवान्, लकुं बालकाः इब्रानीभाषायाुं क्रन्दस्तन्त? 16 ततः सः माुं व्याख्यातवान् यत् ते होशाना इलत उद् घोषयस्तन्त यत् हे भगवन्, माुं त्रालह। अथवा भगवन् त्रालह। 17 तदा लिलातुसः तान् अवदत् , “लकमथुं यूयुं बालकैः उक्तुं वचनुं मौनम् इलत साक्ष्युं ददलत? दू तः कस्तस्मन् दु ष्कृतुं कृतवान् ? ते च मौनम् अभवन्। 18 अथ राज्यिालः दू तुं अवदत्, “गच्छ, तुं प्रवेशाय केनलचत् प्रकारे ण प्रयतस्व।” 19 लकन्तु दू तः लनगात्य िूवावत् अकरोत्। उवाच, प्रभो, प्रलवशतु, यतः राज्यिालः त्वाुं आह्वयलत। 20 येशुः ध्वजवाहकैः ध्वजैः प्रलवशलत स्म, तदा तेषाुं लशखराः प्रणामुं कृत्वा येशुुं िूजयस्तन्त स्म। 21 तदा यहूलदनः ध्वजानाुं लवरुद्धुं अलधकुं प्रचण्डतया उद् घोषयस्तन्त स्म। 22 लकन्तु लिलातुसः यहूदीजनान् अवदत्, “अहम् जानालम यत् ध्वजानाुं लशखराः स्वयमेव प्रणामुं कृत्वा येशुुं िूजयस्तन्त स्म, तत् युष्मान् न रोचते। लकन्तु यूयुं लकमथुं ध्वजानाुं लवरुद्धुं प्रणम्य िूलजताः इव उद् घोषयथ? 23 ते लिलातुसम् अवदन्, “अस्मालभः ध्वजाः येशुुं प्रणमन्तः , भजन्तः च दृष्टाः ।”
24 ततः राज्यिालः ध्वजान् आहूय तान् अवदत्, यूयुं लकमथाम् एवुं कृतवन्तः ? 25 ध्वजाः लिलातुसम् अवदन्, वयुं सवे िागाः स्मः , मस्तन्दरे षु दे वानाम् आराधनाुं कुमाः । कथुं च तस्य िूजालवषये लकमलि लचन्तनीयम् ? वयुं केवलुं हिेषु मानकालन धारयामः ते च प्रणम्य तुं िूजयस्तन्त स्म। 26 तदा लिलातुसः सभागृहस्य अलधितयः अवदत् , “लकुं यूयुं स्वयमेव केचन बललष्ठाः िुरुषाः लचत्वा ते ध्वजुं धारयन्तु , तदा वयुं िश्यामः यत् ते नतवन्तः वा। 27 अतः यहूलदनः प्राचीनाः द्वादश बलवन्तः समथााः च वृद्धान् अस्तिष्य ध्वजुं धारयस्तन्त स्म, ते च राज्यिालस्य सम्मुखे स्तितवन्तः । 28 तदा लिलातुसः दू तुं प्राह, येशुुं बलहः लनष्कास्य केनलचत् प्रकारे ण िुनः आनयतु। येशुः दू तः च सभागारात् बलहः गतवन्तौ। 29 लिलातुसः िूवुं ध्वजवाहकान् ध्वजान् आहूय शिथुं कृतवान् यत् यलद ते येशुः िूवुं प्रलवष्टे सलत ध्वजुं न धारयस्तन्त स्म तलहा तेषाुं लशरः लिनलत्त। 30 ततः राज्यिालः येशुुं िुनः अन्तः आगन्तुम् आज्ञालितवान्। 31 सः दू तः िूवावत् कृत्वा येशुुं बहु प्रालथातवान् यत् सः स्ववस्त्रुं धारलयत्वा तस्तस्मन् चरतु, सः तस्तस्मन् गच्छन् अन्तः गतः । 32 येशुः प्रलवश्य सिाटाः िूवावत् प्रणामुं कृत्वा तस्य आराधनाम् अकरोत्। अध्याय 2 1 लिलातुसः तत् दृष्ट्वा भयभीतः सन् आसनात् उलत्तलष्ठतुुं प्रवृत्तः । 2 लकन्तु सः उलत्तलष्ठतुुं लचन्तयन् दू रे स्तिता तस्य स्वित्न्या तुं प्रेलषतवती यत्, “तस्य न्याय्यिुरुषेण सह भवतः लकमलि सम्बन्धः नास्ति। यतः अहम् अद्य रात्रौ दशाने तस्य लवषये बहु दु ः खुं प्राप्नोलम। 3 तत् श्रुत्वा यहूलदनः लिलातुम् अवदन्, लकुं वयुं त्वाुं न अवदमः , सः जादू गरः अस्ति? िश्य, तेन तव भायााम् स्वप्नदशानुं कृतम्। 4 लिलातुसः येशुुं आहूय अवदत्, “तेषाुं त्वलय यत् साक्ष्युं ददलत तत् त्वुं श्रुतवान्, न तु उत्तरुं ददलत? 5 येशुः प्रत्युवाच, “यलद तेषाुं वक्तुुं सामर्थ्युं न स्यात् तलहा ते वक्तुुं न शक्नुयुः । लकन्तु प्रत्येकस्य स्वलजह्वाया आज्ञा भवलत, शुभाशुभुं वक्तुुं, तस्मात् सः तत् िश्यतु। 6 लकन्तु यहूदीनाुं प्राचीनाः येशुुं प्रत्युवाच, वयुं लकुं िश्यामः ? 7 प्रथमुं वयुं तव लवषये एतत् जानीमः यत् त्वुं व्यलभचारे ण जातः । लद्वतीयुं यत् तव जन्मलनलमत्तुं बेथलेहेमनगरे लशशवः हताः ; तृतीयम् , यत् तव लिता माता च मररयमः लमस्रदे शुं िलालयतवन्तौ, यतः ते स्वजनस्य लवश्वासुं कतुुं न शक्तवन्तः । 8 तत्र स्तिताः केचन यहूलदनः अलधकुं अनुकूलुं वदस्तन्त स्म, “सः व्यलभचारे ण जातः इलत वयुं वक्तुुं न शक्नुमः । लकन्तु वयुं जानीमः यत् तस्य माता मररयमः योसेफस्य सङ्गलतुं कृतवती, अतः सः व्यलभचारे ण न जातः । 9 तदा लिलातुसः लयहूदीयान् उक्तवान् , ये लयहूदीयान् तुं व्यलभचारे ण जातः इलत प्रलतिालदतवन्तः , “भवतः स्वजातीयानाुं साक्ष्युं दत्तवन्तः सन् सस्तन्धः अभवत्, तस्मात् एतत् भवतः एतत् वृत्तान्तुं सत्युं नास्ति। 10 हन्ना कैफा च लिलातुसम् उक्तवन्तौ, “एतत् सर्व्वुं जनसमूहुं द्रष्टव्युं ये क्रन्दस्तन्त यत् सः व्यलभचारे ण जातः , जादू गरः च अस्ति। ये तु व्यलभचारे ण तस्य जन्मुं नकारयस्तन्त ते तस्य धमाान्तररताः लशष्याः च सस्तन्त। 11 लिलातुसः हन्नाुं कैफाुं च प्रत्युवाच, धमाान्तररताः के? ते प्रत्युवाच, ते िागन्सन्तलतः , न तु यहूलदनः , लकन्तु तस्य अनुयालयनः । 12 ततः एललयाजरः , एस्टे ररयसः , एण्टोलनयसः , याकूबः , कारासः , शमूएलः , इसहाकः , लफनेसः , लक्रस्पसः , अलग्रिा च, हन्नाः , यहूदाः च अवदन्, “वयुं धमाान्तररताः न स्मः , लकन्तु यहूदीनाुं सन्तानाः , सत्युं वदामः , मररयमस्य समये च उिस्तिताः आसन् सगाई कृता आसीत् । 13 तदा लिलातुसः द्वादशिुरुषान् सम्भाष्य तान् अवदत्, “अहुं युष्मान् कैसरस्य प्राणेन मन्त्रयालम यत् यूयुं लवश्वासिूवाकुं वदन्तु यत् सः व्यलभचारे ण जातः वा, तालन च सत्युं भवन्तु। 14 ते लिलातुसम् अवदन्, “अस्माकुं लनयमः अस्ति, यया वयुं शिथुं कतुुं लनलषद्धाः स्मः , िािम्। 15 तदा हन्नाः कैफा च लिलातुम् अवदन्, “ते द्वादश जनाः न लवश्वलसष्यस्तन्त यत् वयुं तुं नीचजन्मुं जादू गरुं च जानीमः , यद्यलि सः ईश्वरस्य िुत्रः राजा च इलत अलभनयुं करोलत श्रोतुुं वेिमाः इलत लवश्वासात्। 16 तदा लिलातुसः सवाान् लनगान्तुुं आज्ञाियत्, ये द्वादश िुरुषाः व्यलभचारे ण न जातः इलत उक्तवन्तः , येशुः च दू रुं गन्तुम्, तान् अवदत्, “यहूदीनाुं मनः लकमथाम् येशुुं मारलयतुम्? 17 ते तुं प्रत्युवाच, लवश्रामलदने सः लचलकत्ाुं कृतवान् इलत कारणेन ते क्रुद्धाः । लिलातुसः अवदत्, “लकुं ते सत्कायुं कृत्वा तुं हस्तन्त? ते तुं वदस्तन्त, आम्, महोदय।