October 10, 2017
All glory to Śrī Guru and Śrī Gaurāṅga
When Om Viṣṇupād Śrīla Bhakti Rakṣak Śrīdhar Dev-Goswāmī Mahārāj founded Śrī Chaitanya Sāraswat Maṭh in 1941, he first composed the following verse encapsulating his mission’s ideal: śrīmach-chaitanya-sārasvata-maṭha-vara-udgīta-kīrttir-jayaśrīṁ bibhrat saṁbhāti gaṅgā-taṭa nikaṭa-navadvīpa-kolādrirāje yatra śrī-gaura-sāraswata-mata-niratā-gaura-gāthā gṛṇanti nityaṁ rūpānuga śrī-kṛtamati-guru-gaurāṅga-rādhājitāśā “In the holy abode of transcendental touchstone Śrī Nabadwīp Dhām— the self-same Śrī Vṛndāvan Dhām, in the land of Koladwip, whose inner 1