Bhāgavata Purāṇa Canto X Part 1 (1-11)
atha daśama-skandhaḥ Part I, Chapters 1-11 (10.1) atha prathamo’dhyāyaḥ
śrīkṛṣṇāvatāropakramaḥ—brahmakartṛkaṁ pṛthivyā āśvāsanaṁ kaṁsasya devakīvadhodyogād vasudevavacanena nivṛttiḥ, ṣaṇṇāṁ devakīputrāṇāṁ kaṁsakartṛko vadhaśca | || 10.1.1 || śrī-rājovāca— kathito vaṁśa-vistāro bhavatā soma-sūryayoḥ | rājñāṁ cobhaya-vaṁśyānāṁ caritaṁ paramādbhutam || baladevaḥ : || oṁ namaḥ śrī-kṛṣṇāya || śrī-rādhādibhir ātma-śakti-nikarair udvīkṣyamāṇa-kṣaṇaḥ śrī-rūpādi-madhuvratāśrita-pada-dvandvāravindāsavaḥ | govindaḥ sphurad-indu-sundara-mukhaḥ sad-rakṣaṇaika-vratī pūrṇa-brahmatayoditaḥ śruti-gaṇaiḥ śrīmān sa jīyāt prabhuḥ ||1|| nīlābhra-pratimaḥ kṛpārdra-hṛdayo govinda-līlā-sudhāvṛṣṭiṁ yas tṛṣite parīkṣiti vibhur bhū-bhṛty analpāṁ vyadhāt | sad-bhaktāṭavi-bhāva-vallari-samullāsaika-hetuḥ sadā tad-gandhair api saṁniyojayatu māṁ śrīmān sa vaiyāsakiḥ ||2|| Page 1 of 185