Scholarly Research Journal for Interdisciplinary Studies, Online ISSN 2278-8808, SJIF 2018 = 6.371, www.srjis.com PEER REVIEWED JOURNAL, MAR-APR, 2019, VOL- 6/50
iSaxakaMcyaa Aaraogya ivaYayak savayaIMcaa AByaasa p`a. p`kaSa A. jagatap, Ph. D.
iTLk iSaxaNa mahaivaValaya¸ puNao Abstract
Aaraogya iSaxaNa ha ek mah<vaacaa ivaYaya Aaho. Aaraogya ha savaa-MSaI saMbaMiQat ivaYaya Aaho. iSaxakaMca Aaraogya¸ iSaxakaca inaraogaI Aaraogya ho doSaatIla naagairkaMcaI navaI ipZI GaDivaNyaasaazI mah<vaacao Aaho. mhNaUna iSaxakanao svat :cyaa Aaraogya ivaYayak caaMgalyaa savayaIMcaI kaLjaI GaoNao mah<vaacao Aaho. Aaraogya ivaYayaI jaagaRk AsaNao mah<vaacao Aaho. p`stut saMSaaoQanaat iSaxakaMcyaa AaraogyaivaYayak savayaIMcaa AByaasa krNyaat Aalaa Aaho. Aahar ivaYayak¸ vyaayaama ivaYayak¸ Aaraogya ivaYayak pqyaaM ivaYayaI savayaIMcaa AByaasa p`stut saMSaaoQanaat krNyaat Aalaa Aaho. Scholarly Research Journal is licensed Based on a work at www.srjis.com
p`staivak : Aaraogya ha p`%yaok vya>IMcyaa ijavhaL\yaacaa ivaYaya Aaho. lahana maulaaMpasaUna to vayaaovaRw vya>Ipya-Mt Aaraogya ivaYayak caaMgalyaa savayaIMcaa ivacaar krNao¸ %yaa AMgaI baaLgaNao AaiNa AMmalaat AaNanao ho caaMgalyaa AaraogyaasaazI mah<vaacao Aaho. iSaxak ha iSaxaNa p`iØyaotIla ek mah<vaacaa GaTk Aaho¸ ipZI GaDivaNyaacao mah<vaacao kama iSaxak krt Asatao. tovha iSaxak svat: SaairrIk va maanaisakdRYT\yaa saxama¸ inaraogaI Asaayalaa hvaa¸ caaMgalyaa AaraogyaivaYayak savayaIMcaa ivacaar k$na¸ %yaa savayaI saat%yaanao iSaxakanao paLlyaa paihjao. Aaraogya ivaYayaI jaagaRk Asaayalaa hvaM. sauKI¸ samaRw va inaraogaI jaIvanaasaazI dOnaMidna AaharaMivaYayaI caaMgalyaa savayaI¸ Aaraogya inaraogaI rahNyaasaazI caaMgalyaa vyaayaama ivaYayak savayaI iSaxakanao svat:laa laavaUna Gao}na svat:ca Aaraogya japla paihjao. p`stut saMSaaoQanaat SaalaoyastravarIla iSaxakaMcyaa AaraoogyaivaYayak savayaIMcaa AByaasa krNyaat Aalaa Aaho. p`SnaavalaIWaro iSaxakaMcyaa Aaraogya ivaYayak savayaIMcaa AByaasa krNyaasaazI maaihtI saMkilat kolaI %yaa maaihtIcao ivaSlaoYaNa k$na inaYkYa- kaZlao va iSafarSaI krNyaat Aalyaa Aahot. p`stut saMSaaoQana Saalaoya stravarIla iSaxakaMnaa Aaraogya ivaYayak savayaI AMgaI banaivaNyaasaazI¸ AMmalabajaavaNaIsaazI AaiNa Aaraogya ivaYayak yaaogya savayaIcyaa baabatIt jaaga$kta inamaa-Na krNyaasa ]pyau> zrola. Aaraogya : Aaraogya yaacaa Aqa- svaasqyapUNa- inakaop jaIvana AaraogyadayaI jaIvana mhNajao kovaL Aajaaracaa ikMvaa duba-latocaa ABaava navho tr SaarIirk¸ maanaisak va saamaaijakdRYT\yaa pUNa- saudRZtocaI Avasqaa hÜya.’’ SaarIirk vaaZIbaraobar sauKI¸ samaRwI va inaraogaI jaIvanaasaazI yaaogya¸ caaMgalyaa savayaI laavaUna Gao}na %yaaMcaI AMmala bajaavaNaI p`%yaokanao kolaI paihjao. Aaraogya iSaxaNaat Aaraogya dayak pirsar¸ saMsaga-janya raogaaMpasaUna saMrxaNa raoga ha} nayao Copyright © 2017, Scholarly Research Journal for Interdisciplinary Studies