in marathi.

Page 1

SRJIS/BIMONTHLY/ SANJURE DEEPAK PRALHAD & SONKAMBLE CHETNA PRALHAD(2594-2600)

“igajauBaa[- baQaoka yaaMcao iXaxakaMivaYayaIcao ivacaar” EaIº saaMjauro idpk p`lhad¸ sahayyak iXaxak¸ Da^º ivaXvanaaqarava kraD Aºivaº koja ijaº baIDº p`aº Da^º saaonakaMbaLo caotnaa p`lhad¸ sahyaaogaI p`aQyaapk¸ iSavaajaI ivaVaPaIz¸ kaolhaPaUrº

c

Scholarly Research Journal's is licensed Based on a work at www.srjis.com

P`aacaIna BaartIya [ithasaat iXaxakalaa jao maanaacao sqaana haoto to Aaja raihlao naahIº PaUvaI- iXaxak AadrNaIya maanalao jaat haotoº saQyaa samaajaat eKaVanao svat:caI AaoLK ‘iXaxak’ mhNaUna k$na idlyaanaMtr eokNaa­yaacyaa najarot Aadr tr nasataoca ]laTPaxaI ]Pahasa AnauBavaayalaa imaLtaoº iXaxakI PaoXaa ha ]cca djaa-caa AsaUnahI Aaja iXaxakI PaoXaacao AvamaUlyana¸ AgadI inamna PaatLIPaya-Mt¸ Jaalao Aahoº saQyaa iXaxakaMnaa samaajaat maana naahIº Asao Asalao trI ‘iXaxaNa ho saamaaijak Pairvatnaacao vaa badlaacao P`aBaavaI maaQyama Aaho’ Asao mhTlao jaatoº Asaa ivaraoQaaBaasa inamaa-Na haoNyaamaagacaI karNao kaoNatIÆ tI kQaI naYT haotIlaÆ yaacaa ivacaar saud\Qaa iXaxaNaXaas~atIla GaTkaMnaaca kravaa laagaola¸ ho sPaYTca Aahoº Aaja Baart sarkar¸ maharaYT/ Xaasana tsaoca yaa AMtga-t yaoNaa¹yaa ivaivaQa ]ccastr saMsqaa¸ AQyaapk p`iXaxaNa saMsqaa¸ XaOxaiNak p`Xaasana saMsqaa¸ iXaxak va samaajaatIla svayaMsaovaI saMsqaa vaa saMGaTnaa sava- iMmaLUna XaOxaiNak gauNava<aa vaaZIsaazI va tI iTkvaUna zovaNyaasaazI p`ya%nart Aahotº Asao AsaunahI AapNaasa AVaphI Apoixat yaXa imaLalaolao naahIº yaacaI karNaiMmamaaMsaa krtaMnaa saao[-skrpNao vaa AnaavaQaanaanao dula-ixat Jaalaolyaa kahI baabaIMcaa ha pirNaama Aaho Asao inadXa-naasa yaotoº AajahI igajauBaa[-MnaI maaMDlaolyaa ivacaaraMcao iXaxakanao¸ XaOxaiNak p`XaasanaatIla GaTkaMnaI Avalaaokna k$na ]payayaaojanaa kolyaasa iXaxakI poXaalaa gatvaOBava p`aPt haoNao Xa@ya Aahoº [ºsaº 1870 saalaI [TlaIt janmalaolyaa Da^º maairyaa maaÐTosarI yaaMnaI AQyayana Axama baalakaMnaa iXakivaNyaasaazI ivaivaQa p`yaaoga kolaoº yaacyaa pirNaamaatUna AQyayana Axama maulaaMnaI saamaanyaapoxaa AiQak p`gatI saaQya kolaIº tovha maaÐTosarI yaaMcyaa laxaat Aalao ik¸ ‘hoca ]paya saamaanya xamatocyaa maulaaMcyaa ivakasaasaazI saud\Qaa ]pyaaogaI Aahotº’ yaatUna %yaaMnaI baalakaMcyaa AQyaapnaasaazI JUNE-JULY , 2015, VOL. 2/10

www.srjis.com

Page 2594


Turn static files into dynamic content formats.

Create a flipbook
Issuu converts static files into: digital portfolios, online yearbooks, online catalogs, digital photo albums and more. Sign up and create your flipbook.
in marathi. by Scholarly Research Journal"s - Issuu