Watch This! NGO Voices on Carbon Markets #6 - Hindi version

Page 1

#6 July 2013

parKI naja,r

kaba-na

pr ena jaI Aao kI ivacaarQaarae^M ivaYaya vastu [- yaU kI kayar hrI p`it&a page. 2

Eaoya jaha^M Eaoya donaa ]icat hOÆ

sampadkIya

page. 3

hmaaro ena jaI Aao kI pit`ka ‘parKI naja,r² kaba-na baaja,araMo pr ena jaI Aao kI Aavaaja,’ ko ga`IYmakalaIna saMskrNa maoM Aapka svaagat hO² yah kao[- gauPt baat nahI rh ga[- hO ik kaba-na baaja,ar ka Anaupalana zIk sao nahIM hao rha hO.kaba-na ka vat-maana dama p`aojao@TaoM kao ]nako saMcaalana ko Kcaao-M kao pUra krnao ko ilae BaI kafI nahIM hO tao yah saaocanaa ik kaba-na kI kmaa[- sao p`aojao@TaoM kao calaayaa jaaegaa yah tao dUr kI baat hO.[saka Aqayah huAa ik jaao p`aojao@T ABaI BaI cala rho hOM vao vah hOM jaao ik gaOr Aitir@t hOM @yaaoMik Anyaqaa ]nhoM calaanaa saMBava hI nahIM hao sakta.Anya ‘naIrsa p`aojao@TaoM’ nao tao kama krnaa hI band kr idyaa hO.yah ]sa cama%kar kao samaJaanao ko ilae kafI hO ik kOsao hala maoM 7000vaa^M p`aojao@T pMjaIkRt huAa hO.[sako saaqa saaqa maaOsama kI Antra-YT/Iya vacanabawta ko ABaava maoM na[- xaot`Iya skImaoM ijanamaoM pUit- ko kark BaI hOM vao BaI pUrI duinayaa maoM ivakisat kI jaa rhI hOM va svaOicCk baaja,ar fla fUla rha hO.[sasao phlao ik [naka p`Baava sauQaar krnao laayak BaI na rho samaya rhto [nakI kimayaaoM va daoYaaoM kao pUra ikyaa jaanaa caaihe.janata kI thkIkat [sailae sabasao AiQak rhnao kI saMBaavanaa hO. [sa saMskrNa maoM Aap [- yaU ko maaOsama pirvat-na ko vaastivak kayaao-M maoM toj,aI laanao kI AavaSyakta va sasto AaFsaoT k`oiDTaoM maoM inavaoSa kao raoknao ko ilae kD,o inayamaaoM kI ja,$rtaoM ko ivaYaya maoM pZ,oMgao.hma caIna ko kaba-na baajaa,raoM ko baaro maoM baat kroMgao AaOr va cala rho saI DI ema sauQaaraoM pr BaI naja,r DalaoMgao. hmaaro naoTvak- ko maohmaana sadsyaaoM ko Wara ilaKo gae laoK Aapkao pnaamaa va Baart laokr jaae^Mgao jaha^M Aap proSaanaI donao vaalao saI DI ema p`aojao@TaoM¸ kaoyalao ka Baart maoM p`Baava AaOr saI DI ema ko maaQyama sao dIGa-kailak ivakasa maoM yaaogadana kI kmaI ko ivaYaya maoM jaanaoMgao.Ant maoM hma yah saIKoMgao ik @yaaoM BaUima kaba-na baajaa,raoM va [-kao isasTma Aa^FsaoiTMga kao Sau$ krnao kI ja,$rt hO.

caIna ko ]Barto hue kaba-na baaja,araoM pr ek naja,r page. 5

kaba-na baaja,ar kI Antra-YT/Iya sanak page. 6

saI DI ema maoM sauQaar ¹ ek AsaMBava imaSana page. 7

baarao blaaMkaoÁ saIQao p`Baaivat laaogaaoM ko Wara saI DI ema ko sauQaar ko ilae Aavhana

page. 8

Baart maoM kaoyalaa kuC BaI donao maoM Asafla page. 10

nallaakaoMDaÁ AQar maoM laTka huAa page. 11

garIbaaoM ko hk ko kaba-na p`aojao@TaoM ko ilae ek kosa page. 13

‘parKI naja,r² kaba-na baaja,araoM pr ena jaI Aao kI Aavaaja,’ t`Omaaisak pit`ka hO jaao AMga`oja,I va ihndI maoM AiBayaana ko baaro maoM Aapkao Avagat kratI hO AaOr duinayaa Bar ko ivacaaraoM kao laakr Aapko saamanao rKtI hO.yaid Aap Agalao saMskrNa maoM Apnaa yaaogadana donaa caahto hOM yaa kao[- iTPpNaI krnaa caahto hOM tao kRPyaa

parKI naja,rak² o-T kI

kaba-na ma ena jaI Aao pr aaja, Aav

antonia.vorner@carbonmarketwatch.org

pr sampk- kroM.

saUcanaap+ page. 19

Baart ko AnaaoKo saI DI ema dIGa-kailak kaoYa pr dbaava page. 14

BaUima kaba-na baaja,araoM Wara CaoTo va haiSae pr iksaanaaoM ko iht kI AnadoKI page. 16 P`akRit kao saMtuilat krnaa page. 18

Watch This! NGO Voices on Carbon Markets . #6 July 2013

page. 1


[- yaU kI kayar hrI p`it&a eiDlaa puTonaolaU¸ pa^ilasaI AisasTonT¸ kaba-na maako-T va^aca

[- yaU ko yaaojanaa banaanao vaalao sana\ 2000 ko maaOsama kanaUnaaoM ka AMdaja,a laonaa caahto hOM taik 2030 ko ilae laxya inaQaa-irt kr sakoM AaOr ]nhoM [- yaU kI p`it&a jaao ik kaoyaaoTao pUva- samaJaaOto maoM jaao ik poirsa maoM 2015 maoM tya haonaa hO ]samaoM Dala sakoM.yaUraoipyana kmaISana nao ek hro pt`³g`aIna popr´ka ivamaaocana ikyaa hO ijasamaoM janata ko saaqa pircacaa- BaI Saaimala kI ga[- hO jaha^M ik 2030 ko ilae maaOsama va }jaa- ko ilae yaaojanaa ka Za^Mcaa banaanao pr cacaa- hu[- hO.yah saMdBa- sauQaar ko ilae ekdma sahI hOÁ sa`ava ivak`ya ka ek baImaar baaja,ar jaao ik yaUraop maoM AaOVaoigak p`dUYaNa kao raoknao maoM naakamayaaba rha¸ kaba-na Daya Aa^@saa[D ko igarto dama AaOr A%yant kma pyaa-varNa AKMDta vaalao Antra-YT/Iya Aa^FsaoTaoM pr bahut j,yaada inaBa-rta. AMdaja,a laonaa ‘2030 ka maaOsama va }jaa- Za^Mcaa’ [- yaU ko maaOsama ko p`yaasaaoM kI saIZ,I kI ek AaOr payadana hO jaao ik ivaSva maoM tapmaana maoM baZ,ao<arI kao 2 iDga`I saonTIga`oD tk kayama rKnao kI Antra-YT/Iya p`it&a ko saaqa hO.2030 ko Za^Mcao maoM sahmait ko saaqa [- yaU Apnao sa`ava kma krnao ko laxya kao ApnaI kaoponahOgana kI p`it&a ko tht 1990 ko str sao 80 sao 85 p`itSat kma krnao kI idSaa hI maoM banaa huAa hO.prntu yah [- yaU kI maaOsama yaaojanaa ko bahut hI mauiSkla pD,ava pr Aayaa hO.[- yaU ko 2020 maoM 1990 sao 20 p`itSat kma krnao ko laxya ka dbaava idKa[- do rha hO.Aa^MkD,aoM sao pta calata hO ik ek baar Antra-YT/Iya Aa^FsaoT kao Qyaana maoM rKa jaae tao [- yaU 7 vaYa- Aagao cala rha hO ¹ 1990 ko str sao 27 p`itSat naIcao.[sako saaqa saaqa hI Antra-YT/Iya Aa^FsaoT [- TI esa kI dao itha[- jamaa kI hu[- A%yaiQak AapUit- ko ilae ija,mmaodar hO.2030 ko ilae yaUraoipyana kmaISana nao 40 p`itSat ka laxya inaQaa-irt ikyaa hO.yah 2 iDga`I ko laxya ko naIcao rhnao sao maola nahIM Kata AaOr maaOsama badlaava ko Antra-YT/Iya kayaao-M maoM toj,aI laanao kI maoja,baana mah%vaakaMxaa maoM kao[- baZ,ao<arI nahIM krta. [- yaU kI yaaojanaa ko ]pkrNa sasto Antra-YT/Iya Aa^FsaoTaoM pr bahut AiQak hd tk inaBa-r krto hOM AaOVaoigak sa`avaaoM kao kma krnao vaalao mau#ya ]pkrNa eimaSana T/oiDMga skIma³[- yaU [- TI esa´maoM ABaI BaI 2 ibailayana sa`ava Ba<aaoM kI gaOr ja,$rI AapUit- hO jaao ik ek Tna kaba-na Daya Aa^@saa[D ka dama 2008 maoM 20 yaUrao sao igar kr Ap`Ola 2013 maoM sabasao kma 2º74 yaUrao tk kranao ko ilae ija,mmaodar hO.vat-maana maoM yah dama krIba 4 yaUrao ko Aasapasa rhta hO.vyavahairk taOr pr doKa jaae tao vat-maana maoM kaoyalaa jalaanaa p`akRitk gaOsa kao jalaanao sao sasta hO AaOr [- yaU ko ]Vaoga kao fa^isala ko [-MQana sao dUr jaanao ko ilae saMvaodnaSaIla banaanaa tao KOr bahut dUr kI baat hO.AaOr BaI AiQak proSaana krnao vaalaI baat yah BaI hO ik Aa^FsaoTaoM ka Kata A%yaiQak AapUit- ko dao itha[- sao BaI j,yaada hO.ApnaI pyaa-varNa AKMDta va nakara%mak saamaaijak p`BaavaaoM ko ilae badnaama haonao ko karNa [- yaU ko yaaojanaa banaanao vaalaaoM kao 2030 ko maaOsama ko Za^Mcao kao tOyaar krto samaya Aa^FsaoTaoM ko p`yaaoga kao kma krnao pr ek baar ifr sao ivacaar krnao kI ja,$rt hO. duBaa-gya sao Aa^FsaoTaoM kI mauiSklaoM yahIM pr K%ma nahIM haotIM.[- yaU ko maaOsama yaaojanaa ka kmar taoD,nao vaalaa efT- SaoyairMga iDisaja,na³[- esa DI´vah kanaUnaI mau_a hO jaao [- TI esa ko saaqa imalakr caaOD,o Aaiqa-k laxya sqaaipt krnao ka [rada rKta hO.yah sadsya doSaaoM ko ilae yaatayaat¸ ibailDMgaaoM¸ KotI va kUD,o sao inaklanao vaalao sa`avaaoM kao kma krnao ko laxya inaQaa-irt krta hO.prntu vat-maana maoM yao laxya kafI ZIlao Zalao hOM AaOr vah sadsya doSaaoM kao Apnao tya ike gae kimayaaoM sao k[- gaunaa j,yaada kovala Aa^FsaoTaoM ko p`yaaoga sao p`aPt krnao dota hO.sabasao j,yaada proSaanaI vaalaI baat yah hO ik eca ef saI 23 AaOr ena 2 Aao eiDipk eisaD Aa^FsaoT jaao ik [- yaU [- TI esa sao ma[- 2013 sao inaYkaisat kr ide gae hOM @yaaoMik vao naklaI sa`avaaoM kI kmaI kao dSaa-to hOM AaOr [nhoM BaI [- esa DI sao inaYkaisat nahIM ikyaa gayaa hO.yah daogalaapna bada-St nahIM ikyaa jaaegaa AaOr [- esa DI ko Ant-gat Aa^FsaoTaoM ko p`yaaoga maoM turnt sauQaar laanao kI AavaSyakta hO taik [- esa DI ka Aist%va barkrar rh sako. Watch This! NGO Voices on Carbon Markets . #6 July 2013

icat`Á [-yaaobasava-r

EU policymakers now have an important window of opportunity to act decisively on eliminating offset usage in the EU and, at the same time, strengthen its policy instruments to spur real action on climate change

page. 2


AaOr AiQak mah%vaakaMSaa kI AavaSyakta hO jaao @yaa [- yaU idKa paegaaÆ navaInatma irpaoTaoM- ko maaQyama sao pta calaa hO ik vat-maana yaaojaanaae^M saMsaar kao sa`avaaoM kI eosaI rah pr laakr rKtI hOM jaha^M ik tapmaana maoM baZ,ao<arI 3º 6 AaOr 5º3 iDga`I saoilsayasa ko baIca rhtI hO.[sako saaqa saaqa duinayaa kI saBaI sarkaroM [sa ja_aojahd maoM lagaI hu[- hOM ik vao eosaI yaaojanaaAaoM kao laagaU kroM jaao ik tapmaana maoM Ant-raYT/Iya baZa,o<arI kao 2 iDga`I saoilsayasa tk saIimat kr sakoM.[- yaU Ant-raYT/ Iya maaOsama ko p`yaasaaoM maoM Aga`NaI maanaa jaata hO prntu vah BaI Aagao baZ, caZ, kr sahI ]dahrNa p`stut krnao maoM Asamaqa- hO.vat-maana ka 2020 ka ]saka laxya maaOsama ko ilae kayaao-M maoM AaOraoM kao p`ao%saaiht krnao maoM ]sakI BaagaIdarI kafI kma hO.. maaOsama va }jaa- ko ek mah%vaakaMxaI p`aojao@T kI Sau$Aat ek Za^Mcaagat sauQaar ko saaqa haonaI caaihe taik [- yaU [- TI esa kI AntraYT/Iya Aa^FsaoTaoM pr inaBa-rta kao QaIro QaIro kma ikyaa jaa sako.[- TI esa va [- esa DI daonaaoM kI gauNava<aa va maat`a jaao ik 2020 ko phlao qaI vahI Aagao cala kr 2020 ko pScaat Aa^FsaoTaoM pr pUNa- p`itbanQa lagaanao maoM kamayaaba hao saktI hO.[na pirvat-naaoM kI [sailae AavaSyakta hO @yaaoMik kmpinayaaoM Wara Aa^FsaoTaoM ko p`yaaoga pr [- yaU [- TI esa kao svaIkarnao va pyaa-varNa AKMDta maoM kmaI ko sabaUt imalanaa mauiSkla haota hO.yaid yah Apnao Aap maoM ek mau#ya karNa na BaI haota tao Aa^FsaoT pima-TaoM kI A%yaiQak AapUit- nao [- yaU ko Apnao Apnao doSaaoM maoM sa`ava kma krnao ko p`yaasaaoM ko sambanQa maoM Ant-raYT/Iya str pr imaiEat saMdoSa hI ide hOM.[- yaU ko yaaojanaa banaanao vaalaaoM ko pasa AvasaraoM kI ek iKD,kI KulaI hu[- hO ijasako Wara vao [- yaU maoM Aa^FsaoT ko p`yaaoga kao band kr sakto hOM AaOr ApnaI yaaojanaa ko ]pkrNaaoM kao maaOsama pirvat-na ko vaastivak kayaao-M ko ilae p`yaaoga kr sakto hOM.[- yaU ko 2030 kI maaOsama va }jaa- Za^Mcao pr hmaaro sauJaavaaoM kao pZ,nao ko ilae kRPyaa yaha^M doKoM here.

Eaoya jaha^M Eaoya donaa ] icat hOÆ enD/U kaoelaI¸ dixaNa eiSayaa p`aojao@T kao AaoriDnaoTr¸ kaba-na maako-T vaa^ca

yaUraoipyana yaUinayana Wara ]sakI eimaSana T/oiDMga skIma³[- TI esa´jaao ik duinayaa ka sabasao baD,a sa`avaaoM ko k`ya ivak`ya ka maaQyama hO¸ ]sako jaao nae Aa^MkD,o inakalao gae hOM ]nako Anausaar ]D\Dyana ko ilae gauNava<aa ko eosao maanadMDaoM kI AavaSyakta hO jaao ]na sasto Aa^FsaoT k`oiDTaoM maoM inavaoSa pr raok lagaa sakoM jaao ik spYTtÁ pyaa-varNa AKMDta maoM kma hOM. hala ko kuC vaYaa-oM maoM Ant-raYT/Iya ]D\Dyana pr Apnao xaot` maoM sa`avaaoM kao kma krnao kao laokr kafI dbaava rha hO.jaao ivaklp [nhoM p`aPt krnao ko ilae ]nako saamanao ]plabQa hOM vao hOM 100 p`itSat Aa^FsaoiTMga va [-MQana maoM bacat.halaaMik Ant-raYT/Iya maanava ]D\Dyana saMsqaana³[nTrnaOSanala isaivala eivaeSana Aa^gao-naa[ja,oSana¸Aa[- saI e Aao´ko maaQyama sao hu[- QaImaI p`gait ko karNa ]na samaJaaOtaoM pr jaao ik sa`avaaoM kao kma krnao ko ilae baaQya krto hOM yaUraoipyana yaUinayana nao tya ikyaa hO ik 2012 sao Sau$ krko [- yaU sao jaanao vaalaI va vaha^M Aanao vaalaI saBaI ]D,anaoM kao Apnao sa`avaaoM ka byaaOra donaa haogaa AaOr vao ]sakI kOp enD T/oD skIma maoM Saaimala BaI haogaa³[- yaU [- TI esa´. eyarlaa[naaoM kao Apnao sa`avaaoM ka 15 p`itSat Ant-raYT/Iya Aa^FsaoTaoM sao kma krnaa haogaa. ma[- 2013 maoM [- yaU kI yaUinayana rijasT/I nao ]na saBaI Aa^FsaoT k`oiDTaoM kI ek vyaapk saUcaI comprehensive list tOyaar kI hO jaao ik 2012 kI ]sakI skIma ko tht saaOMpo ike gae.]na 12º5 imailayana Aa^FsaoTaoM maoM sao jaao ik ]nhoM p`yaaoga krnao ko ilae maanya qao eyarlaa[naaoM nao krIba 11 imailayana Aa^FsaoTaoM ka p`yaaoga ikyaa AaOr Watch This! NGO Voices on Carbon Markets . #6 July 2013

page. 3


5º6 va 5º3 imailayana k`maSaÁ @laIna DovaolapmaonT maokoinaj,ma³saI DI ema´AaOr jaa^[nT [mplaImaonToSana kimaTI³jao Aa[-´sao Aae..[- yaU maoM ]D,nao vaalaI eyarlaa[naaoM maoM sao sabasao j,yaada sa`ava inaYkaisat krnao vaalao qao lauFqaanja,a¸ rayanaeyar va [-ja,IjaoT jaao ik 5º12 imailayana Aa^FsaoTaoM ko ilae ija,mmaodar qao jaao ik p`yaaoga ike gae Aa^FsaoTaoM ka krIba krIba AaQaa qaa.

2012 maoM 10 sabasao baD,I eyarlaa[naaoM Wara [- yaU [- TI esa ko Ant-gat p`yaaoga ike gae Aa^FsaoTaoM kI mau#ya baatoMÁ •

kaba-na maako-T vaa^ca nao 20 sabasao baD,I eyarlaa[naaoM kao QyaanapUva-k doKkr [sa baat ka ivaSlaoYaNa ikyaa ik kaOna saI eyarlaa[na Apnao maaOsama ko laxyaaoM kao p`aPt krnao ko ilae iksa p`kar ko Aa^FsaoT ka p`yaaoga krtI hO.[- yaU [- TI esa ko Andr sabasao j,yaada sa`ava inakalanao vaalao nao eca ef saI 23 AaOr ena 2 Aao³eiDipk eisaD´p`aojao@TaoM maoM sao 22 imailayana kaba-na k`oiDT vaapsa ike. 7000 saI DI ema va 600 jao Aa[- p`aojao@TaoM sao BaI AiQak vat-maana maoM yaU ena kI lacaIlaI p`NaalaI ko Wara maanya hOM.[sako saaqa saaqa eyarla[naaoM ko Wara [stomaala ike gae Aa^FsaoTaoM ka janma kovala mauT\zI Bar j,yaada k`oiDT donao vaalao p`aojao@TaMo sao haota hO.[saka [- TI esa maoM pirNaama yah haota hO ik saI DI ema va jao Aa[- ko 28 p`itSat Aa^FsaoT k`oiDT jaao baokar gaOsa eca ef saI 23 kao naYT krto hOM vao 20 sabasao baD,o caalakaoM sao Aato hOM. saaqa saaqa yah nae Aa^MkD,o eyarlaa[naaoM kI [sa maamaUlaI vacanabawta kao BaI idKato hOM ik kmpinayaa^M saI DI ema ko maoja,baana doSaaoM maoM baar baar p`yaaoga kI jaa saknao vaalaI }jaa- ka samaqa-na krtI hOM.

eca ef saI 23 va ena 2 Aao³eiDipk eisaD´ka p`yaoaga [- yaU [- TI esa maoM 2011 sao pUrI trh vaija-t kr idyaa gayaa qaa @yaaoMik [sa saala ma[- ko mahInao sao ]nako Ait inamaa-Na AaOr kaba-na laIkoja maoM laUphaola saamanao Aae qao.eyarlaa[naoM Apnao k`oiDTaoM kI Kraba pyaa-varNa gauNava<aa kao tbasao phcaanatI qaIM jabasao vao [- yaU [- TI esa sao 2012 maoM jauD,I qaIM.AiQak janakarI ko ilae hmaaro pt` briefing paper kao pZ,oM.

20 sabasao iva#yaat eyarlaa[naoM - saI DI ema Aa^FsaoT (TI saI Aao2[- ) •

• •

Watch This! NGO Voices on Carbon Markets . #6 July 2013

1 imailayana saI [- Aar sao BaI AiQak 9 eca ef saI 23 ivanaaSakarI p`aojao@TaoM sao Aae. iflahala [nhoM ApnaI pyaa-varNa AKMDta maoM kmaI ko ilae [- yaU [- TI esa sao inaYkaisat kr idyaa gayaa hO.

yaid Ant-raYT/Iya sarkar vaastva maoM maaOsama pirvatna ko yaqaaqa- ka saamanaa krnaa caahtI hOM tao ]nhoM ]na ]VaogaaoM ko sahyaaoga sao bacanaa haogaa jaao ik pyaa-varNa ko SaaoYaNa ka maaga- ApnaatI hOM.

]baD, KabaD, ]D,ana kI Sau$Aat² yaid hma ]na naamacaIna eyarlaa[naaoM sao yah ]mmaId nahIM rK sakto ik vao Apnaa samaqa-na kma dama va j,yaada p`dUYaNa fOlaanao vaalao p`aojao@TaoM kao nahIM doMgao tao sarkar iksa p`kar sao Anya }jaa- gahna ]VaogaaoM kao kuC Anyaqaa krnao kI idSaa maoM lao jaa saktI hOÆ ]na k`oiDTaoM ko p`kar kao jaao ik eyarlaa[naaoM ko Wara 2012 maoM vaapsa kr ide gae ]nhoM QyaanapUva-k doKnao sao [sa baat pr kao[- Sak nahIM rh jaata ik yaid Aa^FsaoT k`oiDTaoM kI gauNava<aa ko str kao banaae rKnaa hO tao vah bagaOr kzaor pyaa-varNa inayamaaoM ko hmaoSaa baaja,ar kI p`NaalaI ko naapo jaa saknao vaalao laaBa kao laokr AsamaMjasa maoM hI rhogaa yaid Ant-raYT/Iya sarkar vaastva maoM maaOsama pirvat-na ko yaqaaqa- ka saamanaa krnaa caahtI hOM tao ]nhoM ]na ]VaogaaoM ko sahyaaoga sao bacanaa haogaa jaao ik pyaa-varNa ko SaaoYaNa ka maaga- ApnaatI hOM.

2012 maoM sabasao AiQak sa`ava fOlaanao vaalaI eyarlaa[na rhIM rayanaeyar AaOr lauFqaanja,a eyarlaa[naaoM nao 11 imailayana Aa^FsaoT k`oiDTaoM ka p`yaoaga ikyaa

[-ja,IjaoT¸ lauFqaanja,a AaOr eyarf`ansa nao 420º000 k`oiDT caIna AaOr dixaNa kaoiryaa ko ena 2 Aao eiDipk eisaD p`aojao@TaoM sao KrIdo AaOr [sako karNa [nhoM BaI ] nhIM karNaaoM sao inaYkaisat ikyaa gayaa hO. lauFqaanja,a nao k`oiDTaoM ka sabasao baD,a ihssaa³650º000 [- Aar yaU´jao Aa[- T/Ok 1 p`aojao@T sao KrIda ijasanao davaa ikyaa hO ik ]sanao p`aoibaeskao Aa^yala fIlD¸ jaao ik saMsaar kI sabasao baD,o tola BaMDaraoM maoM sao ek hO¸ sao 2007 AaOr 2011 ko baIca AsaaoisaeiTD poT/aoilayama gaOsa kao kma ikyaa hO. eca ef saI 23 p`aojao@T saI [- Aar kao laanao vaalao sabasao baD,o p`aojao@T qao ¹ 400º000 AaOr 380º000 saI [- Aar jaao ik caInaI eca ef saI 23 p`aojao@T sao inaklao qao ]nhoM k`maSaÁ [-ja,IjaoT va iba`iTSa eyarvaoja, kao baocaa gayaa qaa. kula imalaakr rayanaeyar nao 1º1 imailayana saI [- Aar saat ena 2 Aao kma krnao vaalao p`aojao@TaoM sao¸ caar eca ef saI 23 PlaaMTaoM sao AaOr tIna ivaMD pakao-M sao KrIdo. lauFqaanja,a nao 740º000 k`oiDT tIna T/Ok 1 jao Aa[p`aojao@T jaao riSayaa AaOr yaUk`ona maoM hOM va ek ena 2 Aao eiDipk eisaD p`aojao@T jaao caIna maoM hOM ]nasao KrIdo hOM.

page. 4


caIna ko ]Barto hue kaba-na baaja,araoM pr ek naja,r iDegaao maaiT-naoja, SauT\ ja,¸ pa^ilasaI Aa^ifsar¸ kaba-na maako-T vaa^ca

18 jaUna kao caIna ko Saonaja,ona Sahr maoM phlaI baar eimaSana T/oiDMga isasTma³[- TI esa´kI Sau$Aat hu[-.halaaMik Saonaja,ona ka [- TI esa kovala krIba 30 imailayana Tna kaba-na Daya Aa^@saa[D kao hI Apnao Andr laogaa prntu yah kdma caIna ka BaivaYya maoM kaba-na baaja,ar maoM Aanao kI daOD, ka phlaa kdma hO.[nako Sau$AatI daOr maoM iksaI BaI kimayaaoM kao ] jaagar krnao ko ilae janata kI pOnaI naja,r sadOva satk- rhogaI taik Aanao vaalao samaya maoM duinayaa ko sabasao baD,o bananao vaalao kaba-na baaja,ar kI pyaa-varNa AKMDta kao sauQaara jaa sako.

hOMgja,a] Sahr ka dRSya ¸ icat` Á iDegaao maaiT-naoja, SauT\ja

eithaisak $p sao AiQak ija,mmaovaarI na laonao ko baavajaUd BaI caIna duinayaa kao Apnao maaOsama ko kayaao-M maoM ilae gae mah%vaakaMxaI kdmaaoM sao caikt kr rha hO.yah Anya doSaaoM kao BaI [sako ilae p`oirt kr rha hO ik vao caIna ko kaba-na k`ya ivak`ya pr naja,r DalaoM.]dahrNa ko ilae caIna kI vat-maana pMcavaYaI-ya yaaojanaa³2011 sao 2015´maoM saat [- TI esa p`aojao@T jaao ik 2013 ko Ant tk 5 SahraoM va dao rajaQaainayaaoM maoM caalaU hao jaae^Mgao¸ ]nako maaQyama sao QaIro QaIro kaba-na k`ya ivak`ya kao laanao kI dUr dRiYT idKa[- dotI hO.Saonaja,ona ka [- TI esa Sau$Aat krnao vaalaa phlaa haogaa.kaba-na ka vyaapar caIna kI raYT/Iya yaaojanaa ka mau#ya mau_a hO jaao ik ga`Ina ha]sa gaOsa sa`avaaoM kao kma krnao ko ilae 2005 ko str sao 2020 tk jaI DI pI kao 40 sao 45 p`itSat tk laanao ka Anaumaana hO.yah p`it&a kaopOnahOgana maoM 2009 maoM saI Aao pI 15 maoM laI ga[- qaI.[- TI esa ko saat payalaT p`aojao@T BaivaYya maoM caIna ko kaba-na baaja,ar ko ilae prIxaNa kroMgao va ]sakI AgalaI pMcavaYaI-ya yaaojanaa³2016 sao 2020´maoM Saaimala ike jaae^Mgao.yaid yah kayaa-invat hao gayaa tao yah BaivaYya maoM duinayaa ka sabasao baD,a kaba-na baaja,ar bana jaaegaa.

Saonaja,ona ko [- TI esa ka AarmBa Saonaja,ona ka [- TI esa kOp enD T/oD p`NaalaI ko ivacaar ka palana krta hO.kOp enD T/oD kI p`NaalaI sa`avaaoM kao kaba-na kOp lagaakr saIimat krtI hO.kOp yaa tao ja,$rt pr AaQaairt hao saktI hO yaa ifr svatnt`.ek svatnt` kOp jaanao phcaanao sa`ava kma krnao ko rasto calatI hO jabaik ja,$rt pr AaQaairt kOp AiQak lacaIlaI haotI hO AaOr Aaiqa-k p`dSa-na sao ba^MQaI haotI hO.caIna ko [- TI esa ko namaUnao kI yaaojanaa T/oiDMga skIma ko Ant-gat sa`avaaoM kao baZ,nao kI Anaumait dotI hO.[samaoM ivakasa kI ja,$rtaoM kao Saaimala haonaa caaihe ijanako Wara sa`avaaoM maoM baZ,ao<arI hao.[- yaU [- TI esa maoM vyaaPt AinaiScattaAaoM ko karNa yah kOp enD T/oD p`NaalaI pyaa-varNa kayaa-nvanata kao AaOr BaI AinaiScat banaa dotI hO. kaba-na baaj,aaraoM kI pyaa-varNa kargarta tba AaOr BaI kma hao jaatI hO jaba ik ]sako namaUnao maoM Aaiqa-k $icayaa^M BaI kama kr rhI haoM.[sako karNa du$pyaaoga hao sakta hO va ikrae Aaid ko mau_o saamanao Aa sakto hOM yaa ifr Ba`YTacaar baZ, sakta hO.saaqa saaqa mah%vaakaMxaI eimaSana kOp ko ABaava maoM caIna lambao samaya ko kma kaba-na vaalao p`laaoBanaaoM kI ] mmaId BaI nahIM kr sakta.yaid sqaanaIya sarkar kmpinayaaoM kao bahut AiQak inaNa-ya laonao ka hk do dogaI tao kmpinayaa^M BaivaYya maoM kaba-na vyaapar ko inayamaaoM maoM caIna ko kaba-na baaja,araoM maoM Apnaa hk jamaa laoMgaI. yaid eosaI k[- BaivaYyavaaiNayaa^M saca saaibat hao jaatI hOM tao caIna kI [- TI esa yaaojanaa kafI Kraba BaI hao saktI hO.

Watch This! NGO Voices on Carbon Markets . #6 July 2013

page. 5


janata kI pOnaI naja,r kI ku^MjaI jaOsao jaOsao caIna ko [- TI esa payalaoT saamanao Aae^Mgao p`NaalaI ka kao[- BaI daoYa BaivaYya maoM k[- laUphaola saamanao laa sakta hO.[saIilae svatnt` saMsqaaAaoM va Bad` samaaja kI BaagaIdarI bahut ja,$rI hO taik caIna ko kaba-na baaja,ar kI pyaa-varNa AKMDta kao maj,abaUtI imala sako.kao[- BaI kimayaaoM kao Sau$ maoM hI dUr krnaa haogaa taik baad maoM daoYa dUr krnaa mauiSkla na hao.[saIilae kaba-na maako-T va^aca vat-maana maoM caIna ko ena jaI Aao¸ saaoca ivacaar krnao vaalao vyai@ tyaaoM va SaOxaiNak samaudaya kao caIna ko kaba-na baaja,araoM pr naja,r rKnao ko ilae ekjauT kr rha hO.yaid hmaaro [sa kama maoM Aap $ica rKto hOM tao hmasao sampk- kroM diego.martinez-schuett@carbonmarketwatch.org yaa hmaara blaa^ga yaha^ pZ blog here

kao[- BaI kimayaaoM kao Sau$ maoM hI dUr krnaa haogaa taik baad maoM daoYa dUr krnaa mauiSkla na hao

kaba-na baaja,ar kI Antra-YT/Iya sanak [-vaa iflja,maaoja,r¸ Dayaro@Tr¸ kaba-na maako-T vaa^ca

icat` saaOjanya saoÁ ra^na ra^na ra^na

vaa^rsaa^ maoM haonao vaalaI saI Aao pI 19 sao ]mmaId kI jaa rhI hO ik vah baaja,ar pr AaQaairt p`NaailayaaoM ko mau#ya ]%padaoM kao saurixat kr sakogaI.yah ena ena ema va ef vaI e kI payalaT skImaaoM ka $p lao sakto hOM.ivaiBanna doSaaoM ko ivacaaraoM maoM Alaga Alaga ivaiSaYTtaAaoM kao laokr matBaod kao doKto hue AaOr Aa^FsaoT k`oiDTaoM kI A%yaiQak AapUit- jaao ik phlao sao hI baaja,araoM maoM vyaaPt hO¸ yah kafI laaprvaah yaaojanaa p`tIt hao rhI hO. saI DI ema AaOr jao Aa[- ko Aa^FsaoT k`oiDTaoM kI AiQak AapUit- kao va maa^Mga maoM kmaI kao doKto hue baajaa,r kI na[p`NalaI kao laanao kI kao[- Kasa [cCa nahIM idKa[- dotI.halaaMik maaOsama kI Ant-raYT/Iya vacanabawta ko ABaava maoM na[- xaot`Iya maanya skImaaoM maoM ijasamaoM A@sar Aa^FsaoiTMga ka Baaga Saaimala haota hI hO ]sao k[- doSaaoM maoM ivakisat ikyaa jaa rha hO ijasamaoM jaapana¸ kOilafao-inayaa AaOr caIna Saaimala hOM.ek A%yant mah%vapUNa- savaala yah hO ik iksa hd tk yao nae iWpxaI yaa xaot`Iya baajaa,r p`Naailayaa^M kao inayamaaoM ko yaU ena ef saI saI saI ko saaJao Za^Mcao ka palana krnaa caaihe AaOr @yaa Alaga Alaga p`kar ko Aa^FsaoT Alaga Alaga skImaaoM maoM p`yaaoga ike jaa sakto hOM yaa nahIM. baa^na maoM paiT-yaa^M k[- eosao ina$<airt p`SnaaoM kao saamanao laokr Aa[-M jaao ik [sa na[- baaja,ar p`NaalaI³nyaU maako-T maokaoinaj,ma ena ema ema´¸ f`omavak- fa^r vaoiryasa Ap`aocaoja,³ef vaI e´va naa^na maako-T baosD Ap`aocaoja,³ena ema baI e´kao sqaaipt krnao kao laokr Aa[- va paiT-yaaoM AaOr pya-vaoxak saMsqaaAaoM sao 2 isatmbar 2013 tk Apnao ivacaar rKnao kao kha.[na p`SnaaoM pr ek baar ifr sao ivaSaoYa kaya-SaalaaAaoM maoM cacaa- kI jaaegaI jaha^M tInaaoM ivaYayaaoM kao saamanao laayaa jaaegaa AaOr Ant maoM va^arsaa^ maoM [sa vaYa- navambar maoM saI Aao pI 19 cacaa- haogaI.

halaaMik maaOsama kI Ant-raYT/ Iya vacanabawta ko ABaava maoM na[- xaot`Iya maanya skImaaoM maoM ijasamaoM A@sar Aa^FsaoiTMga ka Baaga Saaimala haota hI hO ]sao k[- doSaaoM maoM ivakisat ikyaa jaa rha hO

f`omavak- fa^r vaoiryasa Ap`aocaoja,³ef vaI e´ halaaMik yaU esa ko saaqa saaqa j,yaada sao j,yaada doSa ef vaI e pr pircacaa-AaoM maoM lagao hue hOM prntu [sa baat kao laokr kao[- saaJaa mat nahIM hO ik ef vaI e ka kaya- xaot` @yaa haonaa caaihe.paiT-yaaoM nao [sa baat pr Aanao vaalao vaa^rsaa^ maoM maaOsama kI samaJaaOta vaata- kI tOyaarI maoM Apnaa Qyaana koind`t krnao ka inaScaya ikyaa hO.phcaana ike gae maUla p`SnaaoM ka kond` ef vaI e ko ]_oSya va kaya-xaot` AaOr pyaa-varNa AKMDta banaae rKnao maoM ]sakI BaUimaka pr rhogaa.saBaI p`SnaaoM kao ivastar sao jaananao ko ilae kRPyaa yaha^M jaakr doKoM here. Watch This! NGO Voices on Carbon Markets . #6 July 2013

page. 6


nyaU maako-T maokaoinaj,ma³ena ema ema´ Discussions on the NMM are slightly more advanced than those for the FVA. Key questions to be discussed relate to how the NMM is different from existing market-based mechanisms and the how the authority under the COP will be designed. To see all questions click here. naa^na maako-T baosD Ap`aocaoja,³ena ema baI e´ ef vaI e baaja,ar va gaOr baaja,ar daonaao hI pirdRYyaaoM maoM kama krogaa [sailae k[- doSaaoM nao gaOr baaja,ar sambainQat pircacaa-AaoM kao krnao pr AiQak ja,aor idyaa.halaaMik yah ABaI BaI spYT nahIM hO ik paiT-yaaoM ka gaOr baaja,ar dRiYTkaoNa sao @yaa ta%Paya- hO.ena ema baI e³jaao ik spYT taOr pr ek gaOr baaja,ar dRiYTkaoNa hI haogaa´ jaOsaI gaOr baajaa,r p`NaalaI sao vyaapar ike jaanao vaalao k`oiDTaoM ko baaro maoM ivacaar va [sa baat pr sauJaava ik ivakasaSaIla doSaaoM maoM gaOr baaja,ar kayaao-M kao Aaiqa-k madd kOsao dI jaae jaOsaI pircacaa-e^M ga`hNa krnao ko ilae na ik kmaI laanao ko ilae kI jaanaI hOM.phcaana ike gae p`Sna [sailae [sa baat pr koind`t hOM ik naa^na maako-T baosD Ap`aoca vaastva maoM hO @yaa AaOr ]saka kaya-xaot` @yaa hO va maako-T baosD Ap`aoca sao [samaoM @yaa laaBa hOM.saBaI p`SnaaoM kao jaananao ko ilae yaha^M jaakr doKoM see here.

saI DI ema maoM sauQaar ¹ ek AsaMBava imaSana [-vaa iflja,maaoja,r¸ Dayaro@Tr¸ kaba-na maako-T vaa^ca

icat`Á DoivaD blaOkvaola

[sa vaYa- @laIna DovaolapmaonT maokoinaj,ama³saI DI ema´ko maUlaBaUt inayamaaoM maoM sauQaar ikyaa jaaegaa.baa^na maoM hue samaJaaOto nao [sa sauQaar kao Aagao laokr jaanao ko ilae kuC nahIM ikyaa.halaaMik ek yaU ena ef saI saI vak-Saa^p jaao ik baa^na maoM hu[- qaI ]sasao pta calaa ik samaJaaOta vaata- krnao vaalaaoM nao AnttÁ saI DI ema kI kuC mau#ya samasyaaAaoM kao saunanaa Sau$ kr idyaa hO.halaaMik @yaa yah bahut dor maoM nahIM hOÆ @yaaoMik saI DI ema va jao Aa[- daonaaoM pr hI sabsaIiDerI baa^DI fa^r [mPlaImaonToSana³esa baI e´ko Ant-gat cacaa- hao caukI qaI tao ]na pr ba^ana maoM cacaa- nahIM kI ga[- AaOr riSyaa¸ baolaa$sa AaOr yauk`ona nao samaJaaOtaoM kI pircacaa- ko daOrana ejaonDo pr kbj,aa kr ilayaa qaa. ba^ana maoM saI DI ema sauQaar kI vak-Saa^p baa^na maoM yaU ena ef saI saI saI saok`oToiryaT nao ek ivaiSaYT vak-Saa^p saI DI ema ko taOr trIkaoM ko ilae Aayaaoijat kI.@yaaoMik AaiQakairk samaJaaOta $ka huAa qaa [sailae k[- sadsyaaoM nao [sa vak-Saa^p maoM ihssaa ilayaa.yaha^M here dI ga[- AaiQakairk irpaoT- duBaa-gya sao pircacaa- kI kovala ek iTPPaNaI maat` hI hO.halaaMik kaba-na maako-T vaa^ca va saonTr Aa^f [nTrnaOSanala enavaayara^nmaonTla laa^³saI Aa[- [- ela´¸Aqa- jaisTsa AaOr pnaamaa ko samaudaya ko p`itinaiQa [sa AaSaa ko saaqa vaapsa laaOTo ik maUla mau_o jaOsao ik maanavaaiQakaraoM pr kBaI na kBaI ivacaar ja,$r ikyaa jaaegaa.

daoha kI e e yaU ko inaNa-ya nao iksa p`kar saI DI ema sauQaaraoM kao baaiQat ikyaa riSyaa¸ baolaa$sa AaOr yauk`ona Apnaa AsaMtaoYa [sa baat pr idKanaa caahto qao ik daoha ko saI Aao pI 18 maoM iksa p`kar Aintma kagajaa,taoM kao caoyar nao bagaOr ]nhoM sahmait donao ka maaOka ide pasa kr ide qao.yao tInaaoM doSa ivaSaoYakr jaao Aitir@t e e yaU kaoyaaoTao vacanabawta kI AvaiQa ko qao ]nasao sambainQat inaNa-ya sao naaKuSa qao va ]na nae inayamaaoM sao BaI ijanako Wara vacanabawta kI dUsarI AvaiQa ko daOrana BaI na[- AiQakta ko bananao maoM $kavaT AaegaI.yah spYT qaa ik riSayaa ka samaJaaOta vaata- kao sauQaarnao ka kao[- [rada nahIM qaa³]nhaoMnao k[- vaYaao-M tk [sa p`ik`yaa kao baaiQat krko rKa hO´.eosaa laga rha qaa ik maanaao riSayaa p`ik`yaa maoM AvaraoQa Dalanao kI ApnaI xamata kao p`diSa-t krnaa caah rha hO.

saI DI ema kI vak-Saa^p nao ek eosaa Avasar p`dana ikyaa jaha^M ik p`itinaiQayaaoM ko idmaaga kao trao taja,a krko Aa^FsaoiTMga AaOr lacar Aitir@tta ko inayamaaoM kI yaad idlaa dI.vak-Saa^p kI ek AaOr mah%vapUNa- baat ]na tknaIkaoM

Watch This! NGO Voices on Carbon Markets . #6 July 2013

page. 7


kao hTanao kao laokr qaI jaao gaOr Aitir@t hOM.saI DI ema kI Qau^MQalaI Civa ko calato kaoyalao kI }jaa- kao samaaPt krnao kI saMBaavanaa pr cacaa- hu[- AaOr [sao k[- Baaga laonao vaalaaoM ka samaqa-na BaI imalaa. halaaMik vao k[- paiT-yaa^M jaao ik saI DI ema kI maoja,baanaI krtI ]nhaoMnao p`staivat badlaava psand nahIM ike.k[-yaaoM nao yah BaI kha ik p`NaalaI ekdma sahI hO AaOr jaao laaoga BaI Aitir@tta kao laokr SaMka maoM hOM vao kovala ApnaI AnaiBa&ta hI p`kT kr rho hOM. hmaoM ABaI yah doKnaa baakI hO ik p`itinaiQa Ant maoM saI DI ema kI samasyaaAaoM kI AnadoKI krto hO yaa ifr ]nhoM sambaaoiQat krto hOM.hmaaro taOr trIkaoM ko baaro maoM ivastRt p`stava Aap yaha^M doK sakto hOM see here.

hmaoM ABaI yah doKnaa baakI hO ik p`itinaiQa Ant maoM saI DI ema kI samasyaaAaoM kI AnadoKI krto hO yaa ifr ]nhoM sambaaoiQat krto hOM.

ipClaI saI DI ema eigj,a@yaUiTva baaoD- kI maIiTMga ko ivaiSaYT ibandu baa^na yaU ena ef saI saI saI [nTrsaoSanala kanf`onsa sao phlao saI DI ema eigja,@yaUiTva baaoD- kI 73vaIM maIiTMga hu[- qaI.]samaoM ilae gae mau#ya inaNa-yaaoM ka ek saar naIcao idyaa jaa rha hOÁ • sarkarI pa^ilaisayaaoM kao kOsao maanaa jaae [sako ivaYaya maoM nae p`stava • maanaikt baosalaa[naaoM ko nae kaya-k`ma • Aitir@tta ko maanakIkrNa ko nae kaya-k`ma • naa[iT/k eisaD PlaaMTaoM ko ilae nae trIko saI DI ema [- baI kI maIiTMga ko inaNa-yaaoM ko ivastRt ivaSlaoYaNa ko ilae kRPyaa hmaaro Highlights from the 73th CDM Executive Board Meeting. AgalaI saI DI ema [- baI maIiTMga 22 sao 26 jaulaa[- 2013 ko baIca haogaI.[sako pRYzBaUima ko dstavaoja, yaha ]plabQa hOM here.

saI DI ema maoM sauQaar ¹ ek AsaMBava imaSana eilasaa jaaohla¸ saIinayar eTa^naI-¸ saI Aa[- [- ela

tbaasaara nadIÁ faoTaoÁ irk igarhaT-r

ipClao mahInao baa^na¸ jama-naI maoM yaU ena maaOsama vaata- samaaPt hu[-.esa baI Aa[- ko raoD,o jaao riSayaa¸ baolaa$sa AaOr yaUk`ona Wara ATkanao ko baad BaI [samaoM kuC mau#ya baatoM rhIM.hmaaro saaJao p`yaasaaoM kI madd sao saI DI ema ko [ithasa maoM phlaI baar paiT-yaaoM maoM saI DI ema ko maanavaaiQakaraoM pr p`BaavaaoM ko ivaYaya maoM Kula kr cacaa- hu[-.

Center for International Environmental Law (CIEL)

vak-Saa^p ko daOrana saI DI ema ko taOr trIkaoM ko baaro maoM ek p`itinaiQa ko Kula kr yah savaala krnao ik “saI DI ema p`aojao@TaoM ko saMdBa- maoM maanava AiQakaraoM kI @yaa icaMtae^M hOMÆ” pr Bad` samaaja saMsqaanaaoM va samaudaya ko sadsyaaoM kao ApnaI icaMtae^M vya@t krnao ka Avasar do idyaa.hmanao paiT-yaaoM kao ]nakI ija,mmaodairyaaoM kI yaad idlaa[- ik ]nhoM ‘maaOsama badlaava ko saBaI kayaa-oM maoM maanava AiQakaraoM kao pUra sammaana donaa caaihe’ AaOr ifr ]na saI DI ema p`aojao@TaoM ko ]dahrNa p`stut ike ijanhaoMnao maanavaaiQakar ko maanakaoM ka palana nahIM ikyaa.

saonTr fa^r envaayara^nmaonTla [nTrnaOSanala laa^³saI Aa[- [- ela´kanaUna ka ]pyaaoga pyaa-varNa va maanavaaiQakar kao bacaanao ko ilae krta hO taik ek samaana va dIGa-kailak samaaja sauinaiScat hao sako.saI Aa[- [- ela ek laaBa riht saMsqaa hO jaao Ant-raYT/Iya saamaaijak iht kI kanaUnaI pirYad¸ pa^ilasaI AnausaMQaana¸ ivaSlaoYaNa ¸ iSaxaa¸ p`iSaxaNa va xamata baZ,anao kI vakalat krtI hO.

Watch This! NGO Voices on Carbon Markets . #6 July 2013

page. 8


P`a%yaxa $p sao p`Baaivat prntu raya na laonaa maUla nagaabaI naota vaonaI bagaamaa ¹ ijanakI p`jaait baarao blaaMkao hayaD/ao[laoi@T/k baa^MQa jaao piScamaI pnaamaa kI tbaasaara nadI pr hO ]sasao p`%yaxa taOr pr p`Baaivat hu[- hO ¹ nao ek p`BaavakarI bayaana saaJaodaraoM kI pircacaa- ko daOrana idyaa.vaonaI nao [sa baat ka vaNa-na ikyaa ik iksa p`kar p`aojao@T nao ABaI tk nagaabao laaogaaoM ko jaIvana va jaIivaka pr Asar Dalaa hO.ek baar pUra hao jaanao va kama caalaU haonao ko baad yah baa^MQa nagaabao baUgalao sqaana pr k[- eithaisak va Qaaima-k AaOr saaMskRitk sqalaaoM kao baaZ, magna kr dogaa va naid kao maat` $kI hue panaI kI JaIla banaa kr rK dogaa ijasasao nagaabao ka Baaojana va rhna sahna p`Baaivat haogaa.

yaU ena kI AaOpcaairk jaa^Mca pD,tala kI AavaSyakta hO Bad` samaaja kI 12 saMsqaae^M ijanamaoM saI Aa[- [- ela va kaba-na maako-T vaa^ca Saaimala hOM¸ nao yaU ena ko svatnt` vyai@tyaaoM ko ilae ivaSaoYa saMvaaddataAaoM va yaU ena ko maanava AiqakaraoM pr svatnt` ivaSaoYa&aoM kao pt` letters ilaK kr Baojao hOM ik ]nhoM pnaamaa kI tbaasaara nadI pr isqat baarao blaaMkao baa^MQa ko maanavaaiQakar p`BaavaaoM kI AaOpcaairk jaa^Mca pD,tala krvaanao kI AavaSyakta hO.

sabasao AiQak ja,$rI vaonaI nao [sa tqya kao ]jaagar ikyaa ik ]sao yaa ]sakI p`jaait ko saaqa [sa ivaYaya maoM kao[BaI cacaa- nahIM kI ga[- AaOr na hI sammait laI ga[-. saI DI ema ko inayamaaoM ko Anausaar inavaoSak<aa-AaoM kao sqaanaIya saaJaodaraoM kI sammait laonaI haotI hO AaOr pMjaIkrNa p`ik`yaa ko daOrana ]nakI iTPpiNayaaoM kao ma_onaja,r rKnaa haota hO.halaaMik jaOsaa ik vaonaI nao batayaa ik kmpnaI nao na kao[- naaoiTsa idyaa AaOr na hI nagaabao samaudaya sao baarao blaaMkao p`aojao@T AaOr ]sako p`BaavaaoM ko ivaYaya maoM cacaa- kI.[sa baat ka zaosa sabaUt haonao ko baavajaUd ik baarao blaaMkao p`aojao@T nao sqaanaIya saaJaodaraoM ko saaqa pircacaa- ko saI DI ema ko inayama ka palana nahIM ikyaa¸ saI DI ema eigj,a@ yaUiTva baaoD- nao 2011 maoM baarao blaaMkao kao saI DI ema p`aojao@T kI trh pMjaIkRt kr idyaa. saI DI ema ko taOr trIkaoM ko punarIxaNa ko baad saI DI ema maoM sauQaar ko Avasar saamanao Aae hOM.vaonaI ka bayaana ]na p`itinaiQayaaoM ko ilae¸jaao QaIro QaIro [sa baat kao samaJa rho hOM ik maanava AiQakaraoM kI saurxaa ja,$rI hO¸ ilae jaaganao ka ek Aavhana qaa.ivaSaoYakr Ant-raYT/Iya saurxaa kI AavaSyakta hO taik p`Baaivat samaudaya ko AiQakaraoM kI saurxaa kI jaa sako AaOr samaaja kao ena saI DI ema p`aojao@TaoM sao haonao vaalao pyaa-varNa va vyai@tgat nauksaanaaoM kao saamanao laayaa jaa sako jaOsaa ik baarao blaaMkao ko kosa maoM huAa hO.

vaonaI ka bayaana ]na p`itinaiQayaaoM ko ilae¸jaao QaIro QaIro [sa baat kao samaJa rho hOM ik maanava AiQakaraoM kI saurxaa ja,$rI hO¸ ilae jaaganao ka ek Aavhana qaa

maanava AiQakaraoM pr saI DI ema maoM idyaa gayaa saaJaa pt` saI DI ema ko taOr trIkao ko punarIxaNa ko ek Baaga ko taOr pr saI Aa[- [- ela¸ kaba-na maako-T vaa^ca¸ e Aa[- DI e¸ [nTrnaOSanala irvasa-¸ Aqa- jaisTsa AaOr duinayaa Bar ko 25 Anya ena jaI Aao nao esa baI Aa[- AaOr saI ema pI sao inamna gauhar kIMÁ 1´ maanava AiQakaraoM kI saurxaa ko ilae Ant-raYT/Iya saMrxaNa sqaaipt krnaa 2´ sqaanaIya samaudaya va Bad` samaaja kI BaagaIdarI kao maja,baUt krnaa 3´ eosaI p`ik`yaa p`dana krnaa ijasako Wara p`Baaivat samaudaya p`aojao@T str ko iksaI BaI carNa pr ApnaI icaMtae^M p`kT kr sako pUra ivavarNa yaha^M pZ,oM

here

Watch This! NGO Voices on Carbon Markets . #6 July 2013

vaonaI bagaamaa¸ baa^na maoM maanavaaiQakaraoM pr baaolatI hu[icat`Á Aa[- Aa[- esa DI

page. 9


Baart maoM kaoyalaa kuC BaI donao maoM Asafla AaSaIYa fnao-inDsa¸ saIinayar kOmponar¸ ga`InapIsa icat`Á ga`InapIsa

Baart ko jaMgala¸ vanya p`aNaI va maUla janajaaityaaoM kao doSa kao ibajalaI p`dana krnao ko naama pr baila caZ,ayaa jaa rha hO.Baart kI 70 p`itSat sao AiQak ibajalaI kaoyalao sao p`caailat qama-la PlaaMTaoM sao pOda kI jaatI hO.[sa kaoyalao ka ek BaarI Baaga maQya Baart ko jaMgalaaoM sao Aata hO jaao ik jaOva ivaivaQata³baayaao Da[vaisa-TI´maoM QanaI haonao ko saaqa saaqa Baart ko Aintma bacao SaoraoM maoM sao ek itha[- ka inavaasa BaI hO. maQya p`doSa ka isaMga`aOlaI ija,laa ek ]icat ]dahrNa hO.yaha^M k[- hjaa,r ho@Toyar jaMgala ijasa pr vana samaudaya AaOr vanya p`aNaI Apnao jaIvana ko ilae inaBa-r krta hO vah ipClao dSakaoM maoM kaoyalao ko karNa ivalauPt hao gayaa hO.. Tkaoyalaa Knana krnao vaalaI kmpinayaaoM nao vanaaoM maoM rhnao vaalaaoM kao JaUzo vaayado dokr vaha^M sao hTa idyaa hO jaao ik maanava AiQakaraoM ka hnana hO. Other forests in Central India have met the same fate, and many more are threatened.

ga`InapIsa ek ivaSvavyaapI AiBayaana calaanao vaalaa saMsqaana hO jaao ik SaaintpUNa- p`itvaad va rcanaa%mak saMcaar ko maaQyama sao ivaSvavyaapI pyaa-varNa kI samasyaaAaoM kao ]jaagar krta hO ek hro AaOr SaaintpUNaBaivaYya ko ilae ]payaaoM ka p`caar krta hO www.greenpeace.org

yah xaot` Baart maMo SaoraoM ka sabasao baD,a rhnao ka sqala BaI hO.yaha^M ko kaoyalao ko xaot`aoM ko Aasapasa kma sao kma 10 Ta[gar irja,va- Tiger Reserves. hOM.saMBaaivat kaoyalaa Knana sao krIba 1 imailayana ho@Toyar jaMgala kI BaUima jaao ik maQya Baart ko 40 sao AiQak kaoyalaa xaot`aoM maoM sao 13 kaoyalaa xaot`aoM maoM fOlaI hO ]nhoM Ktra hO.Ta[gar irja,va- kao jaaoD,nao vaalao mau#ya maagaao-M kao BaI Ktra hO AaOr haiqayaaoM AaOr caItaoM ko p`akRitk Aavaasa BaI naYT hao jaae^Mgao.yao vana mah%vapUNa- kaba-na isaMk kI trh kama krto hOM.[nhoM kaT kr kaoyalao ka Knana krnao sao maaOsama pr daogaunaI maar pD,ogaI ijasasao vaatavarNa maoM BaarI maat`a maoM kaba-na Daya Aa^@saa[D gaOsa fOla jaaegaI. hala maoM ga`InapIsa Wara ike gae ek AQyayana A recent study by Greenpeace, Conservation Action Trust and Urban Emissions ko Anausaar 2011À12 maoM Baart maoM 100000 laaogaaoM kI kaoyalao sao calanao vaalao pavar sToSanaaoM ko sa`avaaoM ko karNa Asamaya maR%yau hao ga[-

2007 ko ]prant Baart kI kaoyalaa ]%padna xamata duganaI hao ga[- hO.prntu ifr BaI Anaumaainat 400 imailayana BaarityaaoM bahut kma yaa ifr nahIM ko barabar ibajalaI ]plabQa hO.Baart ko PlaainaMga kmaISana ka Anaumaana hO ik 2031¹32 tk kaoyalao kI GarolaU Kpt 250 p`itSat tk baZ, jaaegaI.[saka Aqa- huAa jald hI na[- kaoyalao kI KanaoM.yah hmaaro vanaaoM ka¸ vanya p`aiNayaaoM ka Ant BaI haogaa AaOr vanaaoM pr inaBa-r p`jaaityaaoM ko AMQakarmaya BaivaYya ka Aagamana BaI.

Watch This! NGO Voices on Carbon Markets . #6 July 2013

icat`Á ga`InapIsa

Decentralised renewable energy is the way forward

page. 10


kaoyalaa }jaa- kmpinayaaoM va sarkarI AiQakairyaaoM ko ivacaaraoM ko ivaprIt kaoyalaa ek Ainavaaya- va ja,$rI AaOr ijasako ibanaa kama kao Aagao na baZ,ayaa jaa sako eosaa pdaqa- nahIM hO.[saka BaI ivakond`IkrNa punaÁ [stomaala ike jaanao vaalao }jaa- ko st`aotaoM jaOsao ik saaolar AaOr ivaMD pavar sao ikyaa jaa sakta hO AaOr vao BaI saaf sauqarI ibajalaI pOda krnao maoM saxama hOM AaOr ]nako Wara banaa[- ga[- }jaa- kI phu^Mca ]na laaogaaoM tk BaI hO jaao ik kond`Iya ig`aD sao jauD,o hue nahIM hOM.eosaa krnao sao kaoyalao sao fOlanao vaalaa p`dUYaNa¸ svaasqya sambanQaI samasyaae^M va Kcao-¸ vanaaoM kao nauksaana va maaOsama maoM vyavaQaanaaoM sao BaI bacaa jaa sakta hO. g`aInapIsa va [nf`alaa[na enajaI- kI hala ko ek irpaoT- ko Anausaar Baart ko 29 maoM sao 22 p`doSaaoM maoM punaÁ [stomaala ike jaanao vaalaI } jaa- ko KrId³rInyaUeibala pcao-ja, Aa^iblagaoSana¸ Aar pI Aao´ ko laxyaaoM kao 2012 maoM p`aPt nahIM ikyaa.Aar pI Aao ko laxya yah inaQaa-irt krto hOM ik doSa kI iktnaI ibajalaI punaÁ [stomaala ike jaanao vaalao st`aotaoM sao ]%pnna kI jaae.Baart kI rajaQaanaI nao ]dahrNa p`stut krnao kI bajaaya kovala 3º4 p`itSat ka maamaUlaI saa laxya rKkr kovala 0º03 p`itSat ibajalaI ka inamaa-Na hI punaÁ [stomaala ike jaanao vaalao st`aotaoM sao ikyaa.yah sabasao ja,$rI hO ik rajanaOitk [cCaSai@t AaOr naagairkaoM sao dbaava ko p`yaaoga sao ek eosaI punaÁ [stomaala kI jaanao vaalaI }jaa- kI yaaojanaa kao banaayaa va laagaU ikyaa jaae jaao saaf sauqarI }jaa- p`dana krnao kI gaarMTI do AaOr saaqa saaqa hmaaro bacao Kucao vanaaoM ka BaI saMrxaNa kr sako.

kaba-na maako-T vaa^ca kI iTPpNaI saI DI emaÁ fa^isala [-MQana saibsaDI saI DI ema ka inamaa-Na garIba doSaaoM maoM ek saaf sauqaro va dIGa-kailak ivakasa ko ilae AaOr AmaIr doSaaoM kao Apnao sa`avaaoM kI laagat kao kargar trIko sao kma krnao ko ilae ikyaa gayaa qaa.[sa baat kao QyaanapUva-k krIba sao doKnao ko baad ik vao kaOna sao xaot` va p`aojao@T hOM ijanhoM ik saI DI ema ka sahara p`aPt hO yah pta calaa hO ik [saka ek baD,a Baaga fa^isala [-MQana kao sahara donao vaalao p`aojao@TaoM ka hO.Aba kaoyalao ko nae pavar PlaaMTaoM kao eimaSana k`oiDT Apnao PlaaMT maoM kiqat sauQaar kao idKa kr imala jaato hOM.halaaMik saI DI ema ko kaoyalaa pavar p`aojao@T kI tknaIkoM ABaI BaI saamaanya vyaapar vaalaI hI hOM AaOr ]nasao vao hI kaba-na k`oiDT inaklato hOM jaao ik sa`avaaoM kI AsalaI kmaI kao nahIM dSaa-to.[naka saI DI ema kI dIGa-kailakta sao BaI ivaraoQa rhta hO AaOr k[- ibailayana Tna kaba-na Daya Aa^@saa[D ko sa`ava AvaraoiQat rhto hOM. maQya p`doSa maoM 4000 maogaa vaa^T vaalaa saasana pavar ilaimaToD¸ jaao ik irlaayaonsa [nDsT/I kI sahayak kmpnaI hO¸ naamaka kaoyalaa pavar PlaaMT BaI isqat hO.saasana p`aojao@T Baart sarkar ko yaU ema pI pI ko 9 PlaaMTaoM maoM sao ek hO ¹ [namaoM sao 4 Kdana inakasa kI jagahaoM pr hOM AaOr baakI 5 tTaoM ko samaIp haoMgao taik kaoyalao ka Aayaat AasaanaI sao hao sako.saI DI ema ko AaOr BaI pa^Mca kaoyalaa pavar p`aojao@T hOM jaao ik Baart maoM pMjaIkRt hOM ijasamaoM ik AdanaI samaUh ka 1320 maogaa vaa^T ka maund`a¸ gaujarat maoM pavar PlaaMT hO jaao ik ABaI tk 600º000 Aa^FsaoT k`oiDTaoM kao [- DI ef T/oiDMga kao baoca cauka hO.[sako Aitir@t 45 sao AiQak p`aojao@TaoM ko baaro maoM BaI baatcaIt caalaU hO. vat-maana maoM maaOsama ko dula-Ba kaoYa kao ]na ]VaogaaoM maoM nahIM lagaanaa caaihe jaao ik pyaa-varNa ka SaaoYaNa krto haoM.saI DI ema kao [-MQana fa^isala saibsaDI ko taOr pr baonakaba krnaa caaihe.

nallaakaoMDaÁ AQar maoM laTka huAa enD/U kao[laI¸ dixaNa eiSayaa p`aojao@T kaoAaoiD-naoTr¸kaba-na maako-T vaa^ca saaOjanyaÁ [-vaa iflja,maaoja,r

Aanao vaalao saPtahaoM maoM saI DI ema eigja,@yaUiTva baaoD- badnaama nallakaoMDa ivaMD fama- p`aojao@T ko pMjaIkrNa ka inaNa-ya laogaa. yah inaNa-ya yah idKaegaa ik @yaa saI DI ema sqaanaIya samaaja ko AiQakaraoM kao Qyaana maoM rKta hO yaa nahIM. ma[- 2013 maoM kaba-na maako-T vaa^ca nallaakaoMDa ivaMD fama- jaao ik AaMQa` p`doSa ko AnaMtpur ija,lao maoM 50º4 maogaa vaa^T ka ig`aD sao jauD,a huAa ivaMD fama- hO.jaOsaa ik parKI naja,r² ko ipClao saMskrNa maoM batayaa jaa cauka hO ¹ klpavallaI kI janajaaityaaoM Wara Aarixat vanaaoM kao saI DI ema p`aojao@TaoM sao nauksaana³parKI naja,r² ko 5vaoM saMskrNa´ Kalpavalli

Watch This! NGO Voices on Carbon Markets . #6 July 2013

page. 11


AaOr nallaakaoMDa ivaMD fama- saI DI ema p`aojao@T ¹ ek AcCa isawant ijasaka kayaa-nvana sahI nahIM huAa³parKI naja,r² saMskrNa 3´ The Nallakonda Community Conserved Forest harmed by CDM project

hma iksa baat kI gauhar lagaa rho hOM

Windfarm CDM Project – a Good Concept Badly Implemented

(yah p`aojao@T vat-maana maoM saI DI ema pMjaIkrNa kI AaSaa maoM hO jabaik [sanao sqaanaIya saaJaodaraoM sao pircacaa- ko inayama ka palana BaI nahIM ikyaa hO. [sa inarIxaNa va B`amaNa ka Aayaaojana ]na icaMtaAaoM ko calato ikyaa gayaa qaa jaao ik 2010 maoM iTmbakTU klaoi@Tva¸ jaao ik ek saamaudaiyak ivakasa saMsqaana hO¸ nao vya@t kI qaIM.ipClao 20 saalaaoM maoM iTmbakTU nao baMjar jaMmaIna maoM jaOivak KotI ko Wara KotI krko k[- samaudayaaoM ko ilae raoja,gaar BaI ]%pnna kr idyaa hO.[sa raoja,gaar kao BaI saI DI ema ko p`aojao@T nallaakaoMDa ivaMD fama“Nallakonda Wind Farm”. sao Ktra hO. kBaI cacaa- nahIM kI ga[-

nallaakaoMDa p`aojao@T ko jaOsao saMvaodnaSaIla sqaanaaoM maoM yah A%yant ja,$rI hO ik sqaanaIya gaa^Mva vaalao jaao ik BaUima ko p`banQana va KotI Aaid sao jauD,o hOM ]nhoM pUrI jaanakarI dI jaae va ]nakao p`aojao@T ko saaqa jaaoD, kr rKa jaae.eosaa krnao sao na kovala p`aojao@T kI saflata kao Sai@t imalaogaI bailk yah Baart jaOsao doSaaoM maoM punaÁ [stomaala ike jaanao vaalaI }jaa- maoM inavaoSa krnao pr ek sakara%mak p`Baava Dalaogaa. vat-maana isqait maoM sqaanaIya gaa^Mva vaalaaoM nao inamna maa^MgaoM rKI hOMÁ • • •

p`aojao@T kao tba tk saI DI ema p`aojao@T ko $p maoM pMjaIkRt na ikyaa jaae jaba tk sahI trIko sao saaJaodaraoM sao pircacaa- na hao jaae va yah saaibat na hao jaae ik p`aojao@T Aitir@t hI hO. p`aojao@T ko xaot` maoM haonao vaalao saBaI nau@saanaaoM kI Barpa[- hao va gaa^MvavaalaaoM kao hue nauksaana ka ] nhoM hjaa-naa idyaa jaae.

klpavallaI ko Aasapasa ka xaot`¸ jaha^M ik iTmba@TU klaoi@Tva ko samaudaya kama kr rho qao¸kI phcaana ivaMD pavar maoM inavaoSa krnao vaalaaoM ko Wara sahI Aa^MkI ga[- AaOr [sako baad krIba 150 ivaMD Tbaa-[naaoM kao lagaayaa gayaa AaOr k[- Anya kao lagaanao kI yaaojanaa hO.65 ivaMD Tbaa-[na tao ekdma ]na myaUinaisapOilaiTyaaoM ko naj,adIk hOM jaao ik iTmba@TU klaOi@Tva ko saaqa imalakr jaOivak KotI kr rhI hOM.halaaMik kBaI BaI p`aojao@T caalakaoM nao [sa ivaYaya maoM [nako saaqa cacaa- nahIM kI hO.

yaU ena ef saI saI saI ko inayamaaoM ko Ant-gat p`aojao@T calaanao vaalaaoM kao ApnaI kaya- yaaojanaa banaato samaya ]na laaogaaoM ko saaqa ek saaJaodarI kI pircacaakrnaa AavaSyak hO jaao ik pirinayaaoijat saI DI ema p`aojao@T sao saIQao p`Baaivat haoMgao.nallaakaoMDa ko kosa maoM sqaanaIya saUt`aoM sao ekit`t jaanakarI ko Anausaar saaJaodarI kI pircacaa- maoM k[- kimayaa^M ]jaagar hu[- hOM. saamaudaiyak BaUima kI ibak`I sqaanaIya iksaanaaoM ko Anausaar p`aojao@T gaOr kanaUnaI hO @yaaoMik ivaMD imalaaoM ka inamaa-Na saamaudaiyak BaUima pr huAa hO.samaudayaaoM kI iSakayat hO ik ]nako BaUima ko AiQakaraoM ka maana nahIM rKa gayaa AaOr ]naka [sa BaUima pr hk banata hO.jaOsaa ik haota calaa Aa rha hO ik ja,maIna ikrae pr dI jaatI hO prntu [sa BaUima kao ivaMD imala calaanao vaalaaoM kao baoca idyaa gayaa.inamaa-NaaQaIna p`aojao@TaoM ko ivaSaala Aakar kao doKto hue phaiD,yaaoM kao hTanao kI AavaSyakta qaI.[sako karNa BaUima maoM kTava va panaI ko p`akRitk bahava maoM $kavaT pOda hao ga[- AaOr [na nauksaanaaoM kI Barpa[- ABaI tk nahIM hao pa[- hO.saaqa saaqa ivaMD imalaaoM ko inamaa-Na ko karNa jala str BaI kma hao gayaa hO ijasako karNa sqaanaIya laaogaaoM kI sqaanaIya KotI kao calaanao kI xamata pr BaarI Asar pD,a hO.saaqa saaqa vaOilaDoSana irpao-T maoM khI hu[- baat ko ivaprIt inamaa-Na ko k[- gaMBaIr va saamaaijak duYp`Baava BaI hue hOM ijanakI Barpa[- BaI nahIM kI ga[- hO.]dahrNa ko ilae [sa xaot` maoM 15 maITr caaOD,I saD,k ko inamaa-Na sao klpavallaI xaot` ko pyaa-varNa kao BaI BaarI nauksaana phu^Mcaa hO. vaOilaDoSana irpao-T ko Anausaar sqaanaIya raoja,gaar ] plabQa krayaa jaaegaa.jaao 48 naaOkiryaaoM ka vaada ikyaa gayaa qaa ]namaoM sao kovala 6 vyai@tyaaoM kao hI naaOkrI dI ga[- hO.vao kama ko ek lagaatar AnaubanQa ko Ant-gat naaOkrI pr rKo gae hOM ijasamaoM ]nhoM kao[- Cu+I BaI nahIM imalatI AaOr ]nakI tna#vaah BaI AaOsat Aaya sao bahut naIcao hO.[sasao BaI j,yaada duK kI baat yah hO ik yao samaudaya bagaOr ibajalaI ko hI jaIvana kaT rho hOM. Baart sarkar halaaMik pyaa-varNa pr p`Baava ko ivaSlaoYaNa³envaayara^nmaonTla [mpO@T AsaosamaonT¸ [Aa[- e´ kao Ainavaaya- nahIM maanatI prntu [saka yah Aqa- nahIM hO ik nakara%mak p`Baava nahIM hao sakto.

Watch This! NGO Voices on Carbon Markets . #6 July 2013

page. 12


garIbaaoM ko hk ko kaba-na p`aojao@TaoM ko ilae ek kosa isawaqa- iDsaUja,a¸ kaoAaoiD-naoTr @laa[maoT caonja Dosk¸ laayaa

icat`Á Aicama pa^hla

sana\ 2000 ko AarmBa sao krIba 7000 p`aojao@T yaU ena ef saI saI saI Wara pMjaIkRt hue hOM jaao ik 1º3 ibailayana Tna kI kaba-na Daya Aa^@saa[D kao kma krnao ka davaa krto hOM.[namaoM sao kuC mau{I Bar kao CaoD, kr saBaI Anya ka^rpaoroTaoM ko svaaima%va maMo¸ ]nako Wara calaae jaa rho hOM va ]nhIM ko Wara inayaint`t hOM.ijasa kaba-na ka vyaapar ikyaa jaa rha hO vah [na kimpnayaaoM ko laaBa ko kok ko }pr Aa[isaMga ko samaana hO AaOr [sako karNa ijasa phla pr ja,umaa-naa haonaa caaihe ]sa pr iryaayato dI jaa rhI hOM.yaid kaba-na ko vyaapar sao AaOr kao[- laaBa ]zanaa hO tao ]sao garIbaaoM ko ilae rasta banaanaa caaihe. @laIna DovaolapmaonT maokoinaj,ma ka iDjaa,[na [sa p`kar tya ikyaa gayaa hO ik ]sasao ]<ar maoM ]VaogaaoM ko sa`avaaoM maoM kmaI laae jaae va dixaNa maoM svacC tknaIkaoM kao laakr ivaSvavyaapI sa`avaaoM maoM kmaI laa[- jaae.prntu AnauBava sao yah pta calaa hO ik kaba-na Daya Aa^@saa[D maoM kmaI ka jaao davaa ikyaa gayaa qaa vah kovala ek eosaa Aa^MK Kaolanao vaalaa trIka hO ijasasao yah spYT hao jaata hO ik vah bagaOr dIGa-kailak ivakasa ko kD,o inayamaaoM ko garIbaaoM kI Kpt pr cala rha hO.[sa baat pr Aarama sao Sak ikyaa jaa sakta hO ik saBaI kmpinayaaoM maoM³caaho vao jaha^M BaI isqat haoM yaa jaha^M sao BaI kama kr rhI haoM´yah svaaBaaivak Aadt haotI hO ik vao saBaI saMBava va AsaMBava rastaoM sao samaaja va pyaa-varNa kao ]nakI Aaor sao dI jaanao vaalaI sauivaQaaAaoM yaa doKBaala maoM kmaI laakr Apnao laaBa kao baZ,atI hOM.

laayaa AaidvaaisayaaoM³svadoSaI samaudayaaoM´ko ilae ek saMsaaQana³irsaao-sa´saonTr hO.hmaara kama AaMQa` p`doSa¸ Baart ko ]<ar tTIya xaot` ko AaidvaasaI samaudayaaoM kao ]nako p`akRitk saMsaaQanaaoM pr ]nako AiQakaraoM kao idlaanao pr koind`t hO.AiQak jaanakarI Aap www.laya.org.in pr p`aPt kr sakto hOM.

saI DI ema ko maoja,baana doSa Apnao dIGa-kailak ivakasa ko saUcakaoM kao svacC tknaIk kI Sau$Aat ko saaqa hI pairBaaiYat krto hOM.maOM yaha^M Anya doSaaoM ko ivaYaya maoM tao iTPpNaI nahIM kr sakta prntu Baart maoM vao caar saUcak saamaaijak¸ pyaa-varNa¸ Aaiqa-k AaOr tknaIkI saoht ka p`yaaoga bahut hI lau^Mja pu^Mja trIko sao ikyaa jaata hO.saI DI ema p`aojao@TaoM ko naja,dIk rhnao vaalao laaogaaoM kI xaitpUit- ka vaada bahut hI kma ikyaa jaata hO AaOr yaid haota BaI hO tao vaado sao kma hI vaastva maoM ]nhoM ]plabQa krayaa jaata hO.yah ek caaOMka donao vaalaI baat hO ik vao gando ]Vaoga jaao ik p`dUYaNa fOlaato hOM nao iksaI na iksaI trh ABaI tk saBaI inayant`NaaoM va pyaa-varNa sambanQaI maanakaoM kao par kr ilayaa hO AaOr vao svacC haonao ka davaa krko saI [- Aar k`oiDT lao laoto hOM.yah baat kuC hja,ma nahIM haotI.[sako sqaana pr jaOsaa ik hmaaro AQyayana Money for Nothing the CDM is in fact having negative impacts on the environment and poor communities. jaba hmanao [sa ivaYaya kao Baart sarkar ko samaxa caIK pukar kr ]jaagar ikyaa tao hmaoM spYT trIko sao yah kha gayaa ik “saI DI ema ]Vaoga ka maamalaa hO va Aama AadmaI ka [samaoM yaaogadana bahut hI kma hO¸ na tao vah [samaoM badlaava laa sakta hO AaOr na hI [sasao kao[- laaBa ]za sakta hO.” yah vah jagah hO jaha^M hma [sa ivacaar sao sahmat nahIM hOM. saI DI ema yaa Anya kao[- BaI kaba-na vyaapar pwit pyaa-varNa sao [-maanadarI sao kao[- kmaa[- nahIM kr rhI hO.vaastva maoM vah kovala saMsaar AaOr ]sako saMsaaQanaaoM sao CoD,CaD, ka kovala hjaa-naa yaa ike gae nauksaana kI Barpa[- maat` hI kr rhI hO.duBaa-gya sao yah QaIro QaIro hao rhI babaa-dI kI kovala xaitpUit- hI hO.Aitir@t saMsaaQanaaoM kao ek svacC pyaavarNa va sauivaQaa sao vaMicat laaogaaoM ko ilae p`yaaoga ikyaa jaanaa caaihe. laayaa maoM hmanao maa[k`ao saolsa gaaolD sTOnDD- vaa^laonT/I eimaSana irD@Sana p`aojao@T kI Sau$Aat kI hO ijasako Wara 4000 [-MQana bacaanao vaalao lakD,I ko caUlhaoM ka inamaa-Na ikyaa gayaa hO ijanasao Anaumaanatna 5000 Tna kaba-na Daya Aa^@saa[D kI kmaI AaegaI.yah p`aojao@T 4000 pirvaaraoM kao ek svacC rsaao[- ka vaatavarNa donao maoM safla haoMgao ijasasao ik Kanaa jaldI banaogaa AaOr kma [-MQana Kca- haogaa va AaOrtaoM kao ek svasqa va Aaramadoh jaIvana imalaogaa.[saI p`kar eosao hI ek Anya p`aojao@T pr ivacaar ikyaa jaa rha hO ijasasao 10000 pirvaaraoM kao pInao ko ilae svacC panaI va [-MQana bacaanao vaalao caUlho ka laaBa p`dana ikyaa jaaegaa.[sa mauihma sao imalanao vaalao dao itha[- Aitir@t saMsaaQanaaoM kao samaudaya ko saaqa ]nakI ivakasa kI yaaojanaa maoM lagaayaa jaaegaa.[saI p`kar foyar @laa[maoT naoTvak-³ef saI ena´³www.fairclimate.com´Aanao vaalao 3 sao 5 vaYaao-M maoM eosao hI 50 p`aojao@TaoM maoM madd krnao kI saaoca rha hO. duBaa-gya sao hma [na p`aojao@TaoM kao laanao ko ilae ka^pao-roT jagat sao va sarkar AaOr yaU ena kI kD,I p`Naailayaa^M¸ ijanhoM ik caalaak va ma^Mhgao salaahkar AasaanaI sao par kr laoto hMO¸ spQaa- krto rh jaato hOM AaOr yah samaJa BaI nahIM pato ik yah saba kOsao cala pa rha hO²“Development through a low carbon pathway” naamako AQyayana kao pZ, kr Aap svayaM k[- garIbaaoM ko iht ko saI DI ema p`aojao@TaoM kI kosa sTDI ko ivaYaya maoM jaana sakto hOM.

Watch This! NGO Voices on Carbon Markets . #6 July 2013

page. 13


Baart ko AnaaoKo saI DI ema dIGa-kailak kaoYa pr dbaava falgaunaI jaaoSaI¸ gaujarat faorma Aa^na saI DI ema icat`Á [-vaa iflja,maaoja,r

hma 2013 ko krIba krIba AaQao pr hOM ¹ kaoyaaoTao p`aoTaoka^la ko Ant-gat vacanabawta ko phlao vaYa- kI samaaiPt ko phlao saala maoM. jaOsaa ik Aap jaanato hOM Baart saI DI ema ko p`aojao@TaoM kI maoja,baanaI krnao vaalao doSaaoM maoM sao sabasao baD,aoM maoM ek hO.Baart caIna sao p`aojao@TaoM ko pMjaIkrNa va saI [- Aar ko p`caalana maoM dUsaro sqaana pr hO.prntu @yaa p`aojao@T vaastva maoM diGa-kailak ivakasa maoM sahyaaoga do rho hOM ik nahIM yah p`Sna ABaI tk Anau<airt hO.[sa laoK maoM hma Baart ko dIGa-kailak ivakasa ko maanadMDaoM kao ivaSaalak laonsa lagaakr prKoMgao va laagaU inayamaaoM ko kD,a[- sao palana ike jaanao kI maa^Mga kroMgao.

gaujarat faorma Aa^na saI DI ema pyaavarNa ko mau_aoM pr kama krnao vaalao vyai@tyaaoM AaOr saMsqaaAaoM ka ek samaUh hO.yah Baart maoM kaba-na maako-T vaa^ca Carbon Market Watch Network’s ka kond` ibandu BaI hO.yah faorma ivaSaoYakr gaujarat¸ Baart maoM saI DI ema ko p`aojao@TaoM AaOr ]nako ivakasa kI inagaranaI krta hO.

iksaI BaI saI DI ema p`aojao@T ko dao laxyaaoM maoM sao ek hO dIGa-kailak ivakasa maoM sahyaaoga donaa.vat-maana maoM duinayaa maoM hmaaro 7000 pMjaIkRt saI DI ema p`aojao@T hOM prntu ipClao AnauBava ko AaQaar pr pta calata hO ik sqaanaIya samaudayaaoM ko ilae dIGa-kailak ivakasa ko laaBa A@sar imala nahIM pato.kaoyaaoTao p`aoTaoka^la ko Ant-gat maoja,baana doSaaoM kao yah ija,mmaodarI saaOMpI ga[- qaI ik vao dIGa-kailak ivakasa ko maanadMD inaQaa-irt kroM.maarkoSa Aka^D- ko Anausaar p`%yaok maoja,baana doSa kao ek Doija,gnaoiTD naOSanala Aqaa^irTI³DI ena e´ka inamaa-Na krnaa hO ijasaka mau#ya daiya%va haogaa ik vao Apnao doSa ko saI DI ema p`aojao@TaoM pr naja,r rKoM ik vao dIGa-kailak ivakasa maoM sahyaaoga do rho hOM va raYT/Iya inayamaaoM ka palana kr rho BaartIya dIGa-kailak ivakasa ko saUcak hOM ik nahIM.jaOsao DI ena e raYT/Iya ivakasa kI ja,$rt kao doKto hue ek dIGa-kailak ivakasa ka maanadMD tya krto hOM vaOsao hI ijasa p`kar sao [na maanadMDaoM kao laagaU ikyaa jaata hO ]namaoM BaI “yah maoja,baana paTI- kI varIyata haotI hO ik vah [sa baat kI puiYT kro bahut iBannata haotI hO. ik @laIna DovaolapmaonT maokoinaj,ama ka kao[- BaI kaya- dIGa-kailak ivakasa kao [sa pRYzBaUima maoM Aa[e hma BaartIya dIGa-kailak ivakasa ko saUcakaoM³[inDyana sasTonaoibala p`aPt krnao maoM madd krta hO yaa nahIM.saI DI ema p`aojao@TaoM kI p`vaRi<a pyaaDovaolapmaonT [nDIkoT-sa´ va Satao-M pr QyaanapUva-k naja,r Dalato hOM ijanaka palana Baart ko saI DI varNa ko dRiYTkaoNa sao garIbaaoM kI jaIvana dSaa sauQaarnao kI haonaI caaihe.” ema p`aojao@TaoM kao krnaa pD,ta hO. BaartIya DI ena kI vaobasaa[T Indian DNA website ABaI tk Baart maoM saI DI ema ko saaqa AnauBavaaoM ko AaQaar pr kha jaa sakta hO ik p`aojao@ TaoM ko Wara dIGa-kailak ivakasa maoM sahyaaoga kmaja,aor hI rha hO. saamaudaiyak str pr dIGa-kailak ivakasa maoM sahyaaoga laanao ko ilae DI ena e kao ApnaI inarIxaNa vaalaI BaUimaka kao kD,a[- sao laagaU krnaa haogaa AaOr tya ike gae saBaI p`avaQaanaaoM kao baohtr trIko sao saMyaimat krnaa haogaa.Baart maoM baD,o pOmaanao ko p`aojao@TaoM kao doKto hue saI [- Aar rajasva ka 2 p`itSat vat-maana maoM kaba-na ko kma dama haonao ko baavajaUd BaI pOsaaoM kI ek mah%vapUNa- raiSa hO.yah Baart kI raYT/Iya saI DI ema Aqaa^irTI kI ija,mmaodarI hO ik vah p`avaQaanaaoM ka kayaa-nvana sahI trIko sao jaOsao tya huAa hO vaOsao krnaa sauinaiScat krae. Bad` samaaja kao inarMtr Qyaana doto rhnaa haogaa va AinayaimattaAaoM kao doKto hI ]^MgalaI ]zanaI haogaI.

iksaI BaI saI DI ema kI p`aojao@T kaya- ka namaUnaa tOyaar krto samaya inamna phlauAaoM pr AvaSya Qyaana idyaa jaanaa caaiheÁ 1º saamaaijak klyaaNa 2º Aaiqa-k klyaaNa 3º pyaa-varNa klyaaNa 4º tknaIkI klyaaNa

Bad` samaaja kao inarMtr Qyaana doto rhnaa haogaa va AinayaimattaAaoM kao doKto hI ]^MgalaI ]zanaI haogaI. Watch This! NGO Voices on Carbon Markets . #6 July 2013

page. 14


baD,o str ko saI DI ema p`aojao@TaoM ko ilae p`avaQaana ¹ 2 p`itSat saI [- Aar rajasva baD,o str ko p`aojao@TaoM ko ilae inamna inayama laagaU haoto hOMÁ “p`aojao@T p`aopaonaonT³pI pI´kao dIGa-kailak ivakasa ko ilae p`%yaok vaYa- ka ek ivaiSYT p`itSat ko rajasva kI vacanbawta donaI caaihe³jaao kma sao kma 2 p`itSat hao´ijasamaoM ik saamaaijakÀsaamaudaiyak ivakasa Saaimala hao va [nhIM ko Anausaar inarIxaNa kI jaa saknao vaalaI kaya- yaaojanaa banaanaI caaihe va pI saI ena AaOr pI DI DI kao BaI [saka Baaga banaanaa caaihe.” Aba hma yah doKoMgao ik iksa p`kar sao yah ek AnaaoKI vyavasqaa hO ijasako Wara cala rho p`aojao@TaoM sao saamaudaiyak ivakasa ko ilae fMDaoM kao laayaa jaa sakta hO.ipClao vaYa- DI ena e ek fa^ma- kao laokr Aayaa qaa jaao ik p`aojao@T kaya-k<aa- kao Apnao p`aojao@T ko kayaa-Mo ijanasao dIGa-kailak ivakasa hao rha hO ]naka ivavarNa dogaa. http://www.cdmindia.gov. in/detail_news.php?id=3 – pr jaakr Aintma ivaklp Template sharing 2Percent “under heading “project forms” ka caunaava kroM.

TomplaoT SaoyairMga 2 p`itSat maoM ide gae p`avaQaana

• • • •

• • •

]_oSyaÁ saI [- Aar rajasva ka 2 p`itSat Baaga sqaanaIya samaudayaaoM kao Apnao ivakasa ko laxyaaoM kao p`aPt krnao maoM lagaae^M. yah Anaok p`kar sao ikyaa jaa sakta hOÁ pI pI Apnao Apnao gaavaaoM kI pMcaayat kao rajasva ka Baaga saIQao saIQao do doM va ]nako ivakasa kayaao-M ka inarIxaNa krto rhoM pI pI ek yaaojanaa banaae^M va gaa^MvaaoM kI isqait sauQaarnao ko ilae ]sao laagaU kroM pI pI gaa^Mva vaalaaoM kao saaqa laokr yaaojanaa banaae^M va ]sao ek saaqa laagaU kroM yaa pI pI Anya trIko tya kroM

saaJaodaraoM ko saaqa ivacaar ivamaSa- ko daOrana pircacaa- ka ek Baaga ¹ pI pI gaa^Mva vaalaaoM ko saaqa tya krko ]saka ivavarNa ga`ama pMcaayat¸blaa^k va thsaIla ko dFtraoM kao saaOMpo.

yaaojanaae^M va ]nhoM laagaU krnaa gaa^MvaaoM kI phcaana krnaa va ]nako ivakasa ko mau#ya mau_aoM kao saamanao laanaa 2 p`itSat saI [- Aar ka Anaumaana ]plabQa hO saI [- Aar rajasva ka 2 p`itSat gaa^MvaaoM ko saaqa baa^MTnaa

inarIxaNa p`NaalaI pI pI kao ek inarIxaNa kmaoTI banaanaI haotI hO jaao gaa^Mva vaalaaoM kao Saaimala krko banaa[- jaatI hO • pI pI ka p`itinaiQa haota hO • sqaanaIya sarkar ka AiQakarIÀxaot` ka kao[- gaNamaanya vyai@t haota hO

vaastivakta maoM @yaa haota hO

P`aik`yaa maoM ibalkula BaI pardiSa-ta nahIM hO.na tao DI ena e AaOr na hI p`aojao@T p`aopaonaonT ApnaI vaobasaa[T pr Baro hue fa^ma- kao idKato hOM.kao[- BaI Aa^MkD,o na tao gaa^Mva kI pMcaayat ko pasa AaOr na gaa^Mva vaalaaoM ko pasa ]plabQa haoto hOM.

ksaI BaI pI DI DI Wara ijanaka ik ivaSlaoYaNa ikyaa gayaa yah baat saaJaodaraoM ko saaqa ivacaar ivamaSa- ko kaya- ivavarNa maoM nahIM dI ga[- qaI.

yaaojanaa yaa ]sao laagaU krnao kI kao[- BaI saUcanaa saava-jainak $p maoM ]plabqa nahIM hO ¹ ga`ama pMcaayat maoM BaI nahIM.

Qaratla pr eosaI kao[- inarIxaNa kmaoTI maaOjaUd nahIM hO.

Monitoring parameters and frequency has to be defined

kayaa-nvana yaaojanaa kao sabako saamanao saamaUihk taOr pr rKnaa ijasamaMo sqaanaIya sampk- vyai@t¸ pOsaa sqaanaantirt krnao kI p`NaalaI va gaa^MvavaalaaoM ko saaqa cacaa- ko baad banaa[- ga[- inarIxaNa kmaoTI Saaimala haotI hOM.ek baar [sa pr savasammait hao jaanao ko baad [sao g`aama pMcaayatÀblaa^kÀthsaIla ko dFtr va ija,laa maijasT/oT ko dFtr kao saaOMpnaa haota hO.

Watch This! NGO Voices on Carbon Markets . #6 July 2013

Making the Implementation plan public which includes local contact, money transfer mechanism and monitoring Committee after discussion with the villagers. Once it is agreed it has to be submitted to Village Panchayts/ Block office/ Tehsil Office and District Collector Office.

page. 15


BaUima kaba-na baaja,araoM Wara CaoTo va haiSae pr iksaanaaoM ko iht kI AnadoKI Ajaya kumaar Jaa¸ inadoSak pOrvaI³piblak eDvaaokosaI [inaiSaeiTvsa fa^r ra[T\sa enD vaOlyaUsa [na [inDyaa´ va ibayaa^nD kaopOnahOgana ko kaoAaoiD-naoTr Dba-na saI Aao pI maoM ena jaI Aao va iksaanaaoM ka doSaaoM kao kaba-na baaja,araoM maoM KotI kI BaUima ko p`yaaoga sao [nkar ko ilae p`itvaad icat`Á www.iatp.org

KotI sao haonao vaalao sa`ava kaopOnahogaona saI Aao pI 15 ko baad sao yaU ena ef saI saI saI maoM gamBaIr cacaa-AaoM ka ivaYaya rho hOM.ivakisat doSa [samaoM kmaI laanao kI bahut saMBaavanaae^M doKto hOM va kuC ka ]_oSya tao KotI ko sa`avaaoM kao Aa^FsaoT kI trh p`yaaoga krnaa BaI hO.kiqat taOr pr kmaI laanao ka 90 p`itSat saamaqyaivakasaSaIla doSaaoM ko BaUima ko kaba-na AiQag`ahNa maoM inaiht hO.[sasao BaUima kao kaba-na baaja,ar maoM laanao ka saMBaaivat Ktra ]%pnna haota hO. kafI saaro ivakisat doSaaoM jaOsao yaU esa¸ Aa^sT/oilayaa¸ kOnaoDa AaOr nyaUja,IlaOMD va p`mauK kRiYa va AnausaMQaana saMsqaanaaoM nao yah maanaa hO ik kRiYa maoM kmaI laanao kI bahut saMBaavanaa hO ijasakI ik Kaoja krnaa ABaI baakI hO.ivakisat doSa [sa baat pr bala doto hOM ik iksaanaaoM kao kmaI ko baaoJa sao dbaanao kI bajaaya saMyaaojana maoM saharo kI AavaSyakta hO..

pOrvaI ivakasa yaaojanaaAaoM ko ilae kama kr rhI Qaratla kI saMsqaaAaoM va AiBayaanaaoM ko vakalat kI dxata kao baZ,anao ko ilae kama krtI hO.ibayaa^nD kaopOnahOgana ek AiKla BaartIya phla hO jaao pyaa-varNa AaOr maaOsama ko nyaaya ko ilae kama krtI hO. http://www.pairvi.org/

iTPpiNayaa^M va fIDbaOk ka k.ajay.j@gmail.com

pr svaagat hO.

BaUima kaba-na p`aojao@TaoM maoM iksaanaaoM ka AnauBava kOsaa rha hOÆ BaUima kaba-na AiQag`ahNa kao baZ,avaa donao vaalaaoM maoM DblaU baI¸ yaU ena DI pI¸ Aa[- ef e DI¸ ef e Aao va Anya k[- Ant-raYT/Iya ena jaI Aao nao BaUima kaba-na AiQag`ahNa kI ithrI jaIt kao kRiYa sa`avaaoM¸ Baaojana saurxaa va iksaanaaoM ko ilae baZ,I hu[- Aaya ka samaaQaana banaakr p`stut ikyaa hO.koinayaa¸ Gaanaa¸ yaUgaanDa¸ [iqayaaoipyaa Aaid maoM laagaU payalaT p`aojao@TaoM ka natIjaa Kraba hI rha hO.iksaanaaoM kao Aaiqa-k laaBa bahut hI kma hue hOM³4 yaU esa Da^lar p`it ho@Toyar p`it vaYa-´va vao sa`avaaoM maoM kmaI va Baaojana saurxaa ko laaBaaoM kao p`diSa-t krnao maoM BaI Asafla rho hOM.kRPyaa yaha^M here. jaakr saI jaI Aa[- e Aar yaaojanaa ka saar pZ,oM. BaUima kaba-na baaja,ar CaoTo iksaanaaoM ko ilae Ktrnaak @yaaoM hOMÆ BaUima ko sa`avaaoM kao kma krnao ka dbaava CaoTo iksaanaaoM ko saMyaaojana ko baaoJa kao AaOr BaI baZ,a dogaa.Baart kI Koithr samaudaya ka 83 p`itSat CaoTo iksaanaaoM ka hO ijanako pasa AaOsatna 1º41 ho@Toyar BaUima hO.sa`avaaoM kao kma krnao kI jaldbaaja,I maoM iksaana samaUhaoM maoM ba^MT sakto hOM va KotI ka kama gaOr iksaanaaoM ko haqaaoM maoM calaa jaaegaa ijanaka ik mau#ya ]_oSya kovala sa`ava kma krnaa haogaa AaOr yah iksaanaaoM kI p`Bau<aa va ]nako ]%pad ko caunaava pr bahut baD,a p`har haogaa.CaoTo iksaana va iksaanaaoM kI sahkarI saimaityaaoM kao [na Sai@tyaaoM ko saamanao Ktrnaak ZMga sao KD,a rhnaa haogaa.Af`Ika va laOiTna Amaoirka ko CaoTo iksaanaaoM kI isqait BaI [sasao Alaga nahIM hO. BaUima kaba-na baaja,araoM kI Aaiqa-k va tknaIkI vyavahairkta @yaa hOÆ Developing countries see soil carbon markets as an opportunity to get investment in agriculture. However, that is extremely unlikely to happen. The FAO estimates that some 17 billion Euro will have to be invested till 2030 to set up an effective soil carbon market. Due to impermanence the price of soil carbon is extremely low making soil carbon market highly unviable. Looking at the current rock-bottom prices for carbon, the proposition therefore looks unlikely. Besides, soil carbon is a highly localized function depending on the nature and texture of soil, which presents challenges in measurement, reduction and verification. Scientists also suggest that with time soils also tend to absorb less carbon. Therefore, technically speaking the scientific knowledge and methodology for soil carbon sequestration is still at best, premature.

Watch This! NGO Voices on Carbon Markets . #6 July 2013

ivalaaisat yaa jaIvanaSaOlaI sao jauD,o sa`avaaoM ko baIca maoM Antr krnao kI AavaSyakta hO.vao ivakasaSaIla doSa jaao ik tknaIkI va Aaiqa-k taOr pr saxama hOM ]nhoM garIba iksaanaaoM pr baaoJa Dalanao ko sqaana pr svayaM Aagao Aanaa caihe. page. 16


baa^na maoM esa baI esa TI e 38 ko daOrana @yaa huAa kaoponahOgana ko pScaat ko maaOsama pirvat-na kI baatcaIt nao saibsaiDyarI baa^DI Aa^na saa[inTifk enD To@naaolaa^ijakla eDvaa[sa³esa baI esa TI e (SBSTA)kao kRiYa ko ek kaya-k`ma kao ga`hNa krnao kI Kaoja ko ilae janaadoSa do idyaa.Aaja tk esa baI esa TI e iksaI sava-sammait pr nahIM phu^Mcaa hO.baa^na maoM esa baI esa TI e ko 38vaoM saoSana ko daOrana ivakasaSaIla doSaaoM nao [sa baat pr ja,aor idyaa ik Aagao ik pircacaa- tIna saamaanya ikntu iBanna ijammaodarI³ka^mana baT iDfroinSayaoiTD irspa^insaibailaTI¸ saI baI DI Aar´¸ saMyaaojana va kayaa-nvana ko stMBaaoM pr AaQaairt haogaI.paiT-yaaoM nao &apna kI ek p`ik`yaa pr sahmait dI ijasako baad ek kaya-Saalaa saI Aao pI 19 maoM esa baI esa TI e 39 maoM Aayaaoijat haogaI AaOr ijasakI irpaoT- pr esa baI esa TI e 40 maoM ivacaar ikyaa jaaegaa. @yaa krnao kI ja,$rt hO

ivaSvavyaapI samaudaya ko ilae kRiYa sa`ava icanta ka ivaYaya banao hue hOM.yah batanaa ]icat haogaa ik kRiYa maoM sa`avaaoM ka Anaumaana lagaanao maoM vah p`arimBak }jaa- Saaimala nahIM haotI hO ijasakI ik Kpt kRiYa va Baaojana ]%padna¸ gahna fiTlaa[ja,r va kITnaaSakaoM ko ]%padna maoM va famaa-oM ko baahr³fama- sao ]pBaao@ta tk´haotI hO.yaid [nhoM BaI jaaoD, idyaa jaae tao ivakisat doSaaoM ko sa`ava vat-maana ko straoM ko maukabalao maoM khIM AiQak haoMgao.ivakisat doSaaoM maoM ja,$rI sa`avaaoM AaOr ivalaaisat yaa jaIvanaSaOlaI sao jauD,o sa`avaaoM ko baIca maoM Antr krnao kI AavaSyakta hO.vao ivakasaSaIla doSa jaao ik tknaIkI va Aaiqa-k taOr pr saxama hOM ]nhoM garIba iksaanaaoM pr baaoJa Dalanao ko sqaana pr svayaM Aagao Aanaa caihe. bahut saara vaO&ainak va AnausaMQaainak kaya- inasaMdoh yah sauJaava dota hO ik ega`ao [kaolaa^ijakla dRiYTkaoNa ijasamaoM ik imaiEat va ekIkRt kRiYa AaOr pairvaairk KotI³jaao ik AaOVaogak kRiYa sao ivaprIt haotI hO´ BaI Aa jaatI hO¸ kovala vah hI Baaojana ]%padna va ima+I kI gauNava<aa AaOr sa`avaaoM kao kma krnao ka ekmaat` trIka hO.garIba va ivakasaSaIla doSaaoM ko iksaanaaoM kao turnt¸ ja,$rI¸ Aitir@t va pUvaa-naumaainat Aaiqa-k madd AaOr tknaIk va xamata baZ,anao vaalao sahyaaoga kI AavaSyakta hO.[samaoM iksaI BaI p`kar kI dorI haonao sao Baaojana ]%padna kao banaae rKnao kI kayap`NaalaI AaOr BaI AsaaQya hao jaaegaI.

Baart maoM CaoTo iksaana Koithr samaudaya ko 83 p`itSat hOM icat`Á Aima ivaTalao

P`akRit kao saMtuilat krnaa hOnaa maaovaaT¸ kaba-na enD [kaoisasTma T/oiDMga kOmponar¸ ef [- Aar ena

parKI naja,r² ko pazk yah baat jaanato hI haoMgao ik yaUraoipyana yaUinayana eimaSana T/oiDMga skIma maoM @yaa @yaa p`dUYaNa fOlaa rhI kmpinayaaoM ko A%yaiQak laaBa¸ sa`avaaoM maoM baZ,ao<arI va kma kaba-na ko Za^Mcao kI Aaor jaanao vaalaI rah kao QaImaa krnao kI samasyaae^M cala rhI hOM.Aap Saayad yah BaI maanato haoMgao ik Asaflata vyaaPt hO AaOr sa`avaaoM maoM kmaI ko damaaoM pr inaBa-r rhnao kI @yaa saImaae^M hOM.duBaa-gyavaSa yahI tk- Aba p`kRit ko Anya xaot`aoM maoM BaI lagaayaa jaa rha hO. [- yaU kI 2020 ko jaOva ivaivaQata trIkaoM 2020 Biodiversity Strategy sao pta lagata hO ik [- yaU baaja,ar pr AaQaairt ja,iryaaoM pr pyaa-varNa kI samasyaaAaoM kao vyavaisqat krnao ko ilae AaiEat hO jaao ik yaha^M pr jaOva ivaivaQata ka nauksaana hO.[sa yaaojanaa ka dUsara laxya ‘kao[- Asala nauksaana nahIM kI phla’ kao AarmBa krnaa BaI hO.Ant-raYT/Iya str pr BaI [sa baat maoM $ica laI jaa rhI hO ik Aa^FsaoTaoM ka p`yaaoga saMrxaNa kayaao-M ko ilae ikyaa Watch This! NGO Voices on Carbon Markets . #6 July 2013

Photo: cc @Doug88888

ef [- Aar ena pyaa-varNa va saamaaijak nyaaya ko ilae kama krta hO va [saka kond` ibandu yaUraoipyana yaUinayana kI yaaojanaaAaoM va p`NaailayaaoM maoM vana va vanaaoM maoM inavaasa krnao vaalaaoM ko AiQakar hO. www.fern.org sampk- kroMÁ Hannah@fern.org

page. 17


jaae jaOsaa ik ga`Ina DovaolapmaonT maokoinaj,ma ko saaqa baatcaIt ko daOrana knvaonSana fa^r baayaaolaa^ijakla Da[vaisaTI³saI baI DI´maoM tya ikyaa gayaa qaa. [kaoisasTma Aa^FsaoiTMga ko pICo ivacaar yah hO ik lagaatar ivakasa va BaUima maoM badlaava Aanao ko baavajaUd [kaoisasTma kao kao[- Asala nauksaana nahIM hO AaOr na hI Asala fayada.ivaiSaYT kmpinayaa^M [kaoisasTma ko nauksaana kao banaatI¸ sauQaartI va TalatI hOM avert the loss of ecosystems. .[nakI gaNanaa ifr k`oiDT kI saM#yaa maoM kI jaatI hO ijanhoM yaa tao ivakasak<aa- kao saIQao baoca idyaa jaata hO ijasanao ik iksaI eosao [kaoisasTma kao nauksaana phu^Mcaayaa hao yaa ifr ‘hOibaTOT baOMk’ ko $p maoM jamaa krko rKa jaata hO taik BaivaYya maoM haonao vaalao nauksaana kI Barpa[- kI jaa sako. [sako pICo isawant yah hO ik [kaoisasTma ko nauksaana kI Barpa[- krnao ko ilae dama ka p`yaaoga ikyaa jaata hO @yaaoMik saOwaintk taOr pr puranao [kaoisasTmaaoM maoM kmaI laanaa bahut ma^Mhgaa haogaa [sailae [sa trh [nhoM naYT haonao sao bacaa ilayaa jaaegaa.@yaaoMoik jaOva ivaivaQata AaOr saava-jainak sqaanaaoM ka p`yaaoga krnaa hr jagah AnaaoKa haota hO tao @yaa baaja,ar vaastva maoM yah inaQaa-irt kr sakta hO ik yaid dama saca maoM j,yaada hO tao p`kRit ko kaOna sao Baaga kao naYT ikyaa jaa sakta hOÆyaid kmpinayaa^M vaastva maoM hao rho nauksaana ko dama kao Andr hI jaaoD, laoMgaI jabaik phlao yah krnaa gaOr kanaUnaI qaa tba @yaa kanaUna ifr sao saamanao AaegaaÆ Aa^FsaoT kao laanao vaalaaoM ka p`stava yah hO ik kmaI krnao ka ek k`ma hao jaha^M ik nauksaana kao Aa^FsaoT krnao ko phlao hI raoka yaa kma kr idyaa jaae.prntu [sa ivaYaya maoM bahut kma jaanakarI hI ivastar sao ]plabQa hO.jaao doSa [kaoisasTma kI Aa^FsaoiTMga kI Anaumait doto hOM ]naka BaI kond` kovala Aa^FsaoiTMga predominant focus is on offsetting and scant regard given to avoidance and minimization.

@yaa baaja,ar vaastva maoM yah inaQaa-irt kr sakta hO ik yaid dama saca maoM j,yaada hO tao p`kRit ko kaOna sao Baaga kao naYT ikyaa jaa sakta hOÆyaid

yah [sa mau_o kao BaI ]zata hO ik @yaa Aa^FsaoT ikyaa jaa rha hOÆ AiQaktr [kaoisasTma Aa^FsaoiTMga skImaoM Aa^FsaoT kao ijatnao ho@Toyar ka naukasana huAa ]sako Anausaar naaptI hOM prntu vao [sa baat pr ivacaar nahIM krtIM ik sqaanaIya samaudaya yaa saaMskRitk Qaraohr pr ]saka @yaa p`Baava huAa jaao ik kBaI BaI Aa^FsaoT nahIM ikyaa jaa sakta.]na doSaaoM maoM jaha^M ik baayaaoDa[vaisa-TI Aa^FsaoiTMga calaI Aa rhI hO jaOsao ik Aa^sT/oilayaa¸ yaU esa e va jama-naI ]namaoM ike gae AnausaMQaanaaoM sao pta lagaa hO ik Aa^FsaoTaoM ko karNa p`kRit sqaanaIya samaudayaaoM sao dUr calaI ga[- hO caused the displacement of nature away from local communities, caused the displacement of nature away from local communities va ]samaoM inarIxaNa kI BaI kmaI hO.[ilayanaa^[sa maoM hue AQyayanaaoM nao idKayaa hO ik AaFsaoTaoM ko 67 p`itSat Apnao laxya kI isqait tk nahIM phu^Mcao 67% of all offsets did not reach their target condition.

baaja,araoM pr nakola lagaanao ko p`yaasa naakama rho hOM @yaaoMoik sa`avaaoM kao kma krnao ko p`yaasa AaOr ]saI p`NaalaI ka p`yaaoga krko baayaaoDa[vaisa-TI kao bacaanao kao [sa trh ko nakara%mak p`Baava haonao kao phlao hI raok donaa caaihe.

Watch This! NGO Voices on Carbon Markets . #6 July 2013

page. 18


parKI naja,r²

kaba-na baajaa,r pr ena jaI Aao kI Aavaaja, saUcanaap+

AaFsaoT yaa nahIMÆba`Usaolsa maoM vak-Saa^p

yah vaYa- AaFsaoTaoM ko BaivaYya ko ilae k[- maIla ko p%qar inaQaa-irt krogaa.22 jaulaa[- kao ba`Usaolsa maoM maaOsama kanaUna maoM Aa^FsaoTaoM ko p`yaaoga pr ek pUro idna kI vak-Saa^p ko ilae hmaaro saaqa jauD,oM.ivaSva kaba-na baajaa,r¸ [- yaU maoM Aa^FsaoTaoM ka p`yaaoga va ]D\Dyana maoM Aa^FsaoTaoM jaOsao ivaYayaaoM kao yaha^M ] zayaa jaaegaa.AiQak jaanakarI ko ilae kRPyaa enTaoinayaa Antonia. sao sampk- kroM.

rmBa [- laaBa a A a k ar kaoD ApnaI na

naoc

r k taOr p Ba kr doMgao.naocar a r i a k a Q i a o hma A kaoD² kao Aarm akalat.hma ]n a n I h a m a s [ KMDta¸ aa naocar aQaairt v riht saMsq qa- hO sabaUt pr A o hOM jaao pyaa-varNa AaOr dIGaA A ot kaoD ka ]payaaoM ka saaqa d ana kao ]Baarto hOM hmaara maUla l o yaaojanaa k a AaOr AcCo saMcaa doto hOM.[sako ilae aOr AiQak pardiSa-t akasa maoM yaaogadana nahIM hO² kRPyaa A v kailak i hmaara g`ah ibaka}rI ko ilae jaanaka ecode.org mant` hO Á natur www. pr jaae^M.

rIkaoD yah naoc a r k aoD k vanaaoM vana saMs ko kaba-na va I phlaI SaOixa pyaaoga aaQanaaoM ko p`y ]na phlaaoM k k Da^@yaUmaonT krtI maoM laa[- jaa r aaoga sao sa`avaao I Kaoja¸ ja rI hO jaao ik a hO.Ai h k Qak iv I hO¸ pr e ao kma krna o vat-maana maoM jaae^M wastar sao jaan k nayaa naja,i o ko ilae ] ry an ww. re-co ao ko ilae aa p`stut kRPyaa de.o yaha^M rg

kaba-na maak-oT vaa^ca ko ivaYaya maoM kaba-na maako-T vaa^ca kaba-na baaja,araoM ko ivakasa pr ek inaYpxa ivacaarQaara p`stut krta hO AaOr pyaa-varNa va saamaaijak inaYza kao maja,baUt banaanao kI vakalat krta hO.kaba-na maako-T vaa^ca kI sqaapnaa navambar 2012 maoM saI DI ema va^aca ko kayaao-M kao saI DI ema sao Aagao laokr jaanao ko ilae kI ga[-.

kaba-na maako-T vaa^ca naoTvak- Ant-raYT/Iya str pr ]<ar va dixaNa tk fOlao ena jaI Aao va iSaxaaivadaoM kao jaoaD,ta hO taik kaba-na AafsaoT p`aojao@TaoM ko ivaYaya maoM jaanakarI va icaMtaAaoM kao Aapsa maoM ba^MaTa jaa sako.[saka laxya Bad` samaaja kI Aavaaja kao kaba-na baajaa,r ko ivakasa maoM maja,baUtI p`dana krnaa hO.

Join the Network Follow us on

parKI naja,r ko ilae Aavaodna inamna pr [-maola krko kroM² antonia.vorner@carbonmarketwatch.org

iT\ivTr pr hmasao yaha^M jauD,oM iT\ivTr ka hayapr ilaMMk fosabauk ka hayapr ilaMk

kaba-na maako-T vaa^ca

Rue d’Albanie 117 1060 a`Usaolsa¸

baoiljayama

info@carbonmarketwatch.org www.carbonmarketwatch.org

The opinions expressed in this newsletter are the author’s views and experiences. They do not necessarily reflect the views and opinion of the entire Carbon Market Watch Network.


Issuu converts static files into: digital portfolios, online yearbooks, online catalogs, digital photo albums and more. Sign up and create your flipbook.