Guru paduka stotram

Page 1

Swamirara

Guru Paduka Stotram

Guru Paduka Stotram is a well known and famous Stotra glorifying the Padukas of Guru. The devotees study it daily and when the meaning is also brought to mind then alone there is real joy.

Guru Paduka Stotram Lyric in English anantasaṃsāra samudratāra naukāyitābhyāṃ gurubhaktidābhyām | vairāgyasāmrājyadapūjanābhyāṃ namo namaḥ śrīgurupādukābhyām || 1 || kavitvavārāśiniśākarābhyāṃ daurbhāgyadāvāṃ budamālikābhyām | dūrikṛtānamra vipattatibhyāṃ namo namaḥ śrīgurupādukābhyām || 2 || natā yayoḥ śrīpatitāṃ samīyuḥ kadācidapyāśu daridravaryāḥ | mūkāśrca vācaspatitāṃ hi tābhyāṃ namo namaḥ śrīgurupādukābhyām || 3 || nālīkanīkāśa padāhṛtābhyāṃ nānāvimohādi nivārikābhyām | namajjanābhīṣṭatatipradābhyāṃ namo namaḥ śrīgurupādukābhyām || 4 || nṛpāli maulivrajaratnakānti saridvirājat jhaṣakanyakābhyām | nṛpatvadābhyāṃ natalokapaṅkate: namo namaḥ śrīgurupādukābhyām || 5 || pāpāndhakārārka paramparābhyāṃ tāpatrayāhīndra khageśrvarābhyām | jāḍyābdhi saṃśoṣaṇa vāḍavābhyāṃ namo namaḥ śrīgurupādukābhyām || 6 || śamādiṣaṭka pradavaibhavābhyāṃ samādhidāna vratadīkṣitābhyām | ramādhavāndhristhirabhaktidābhyāṃ namo namaḥ śrīgurupādukābhyām || 7 || svārcāparāṇām akhileṣṭadābhyāṃ svāhāsahāyākṣadhurandharābhyām | svāntācchabhāvapradapūjanābhyāṃ namo namaḥ śrīgurupādukābhyām || 8 || kāmādisarpa vrajagāruḍābhyāṃ vivekavairāgya nidhipradābhyām | bodhapradābhyāṃ dṛtamokṣadābhyāṃ namo namaḥ śrīgurupādukābhyām || 9 ||

Guru Paduka Stotram Meaning in English

Salutations and Salutations to the sandals of my Guru, Which is a boat, which helps me,cross the endless ocean of life, Which endows me, with the sense of devotion to my Guru, And by w orship of which, I attain the dominion of renunciation ll 1 ll For More Similar Articles, Visit S wamirara


Turn static files into dynamic content formats.

Create a flipbook
Issuu converts static files into: digital portfolios, online yearbooks, online catalogs, digital photo albums and more. Sign up and create your flipbook.