Sri Brahma Samhita

Page 374

श्री BRAHMA-संहिता

Ö ईका 19 तथासङ्ख्य-जीवात्मकस्य समष्टि-जीवस्य प्रबोधं वक्तुं पुनः कारणार्णो निधिशायिनस् तृतीय-स्कन्धोक्तानुसारिणीं सृष्टिप्रक्रियां विवृत्य् आह – अत्त्वानीति त्रयेण. तत्र द्वयमाह – ‘मायया’ स्व-शक्त्या ‘परस्परं तत्त्वानि योजयन्’ इति योजनान्तरम् एव निरीहतया ‘योग-निद्राम्’ एव स्वीकृतवान् इत्य् अर्थः.

Ö ईका 20 अथ तृतीयं – योजयित्वेति. ‘योजयित्वा’ तद्-योजन-योग-निद्रयोर् अन्तरसाव् इत्य् अर्थः. ‘गुहां’ प्रति; विराड्-विग्रहो ‘प्रतिबुध्यते’ प्रलय-स्वापाज् जागर्ति.

Ö ईका 21 तयोः स्वाभाविकीं स्थितिम् आह – स नित्य इत्य् अर्धेन. ‘नित्यः’ अनाद्यनन्त-काल-भावी, ‘नित्य-सम्बन्धः’ भगवता सह नित्यः सम्बन्धः समवायो यस्य सः, सूर्येण तद्-रश्मि-जालस्येवेति भावः. “यत् तटस्थन्तु चिद्-रूपं संवेदात् तु विनिर्गतम् रञ्जितं गुण-रागेण स जीव इति कथ्यते.” – इति श्री-नारद-पञ्चरात्रात्; तथा च श्री-गीतासु – “ममैवांशो जीवलोके जीव-भूतः सनातनः” इति. अतएव ‘प्रकृतिः’ साक्षि-रूपेण स्वरूप-स्थित एव बिम्ब-प्रतिबिम्बप्रमातृ-रूपेण प्रकृतिम् इव प्राप्तश् चेत्य् अर्थः – “प्रकृतिं विद्धि मे परां जीव-भूताम्” इति श्री-गीतास्व् एव च, “द्वा सुपर्णा सयुजा सखाया” इति श्रुतिश् च नित्य-सम्बन्धं दर्शयति.

Ö ईका 22 अथ तस्य समष्टि-जीवाधिष्ठानत्वं गुहा-प्रविष्टात् पुरुषत्वाद् उपपन्नम् इत्याह – एवम् इति. ततः समष्टि-देहाभिमानिनस् तस्य हिरण्य-गर्भ-ब्रह्मणस् तस्मात् भोग-विग्रहाद्य्-उत्पत्तिम् आह – तत्रेति.

Ö ईका 23 अथ तस्य चतुर्-मुखस्य चेष्टाम् आह – सञ्जात इति सार्धेन. स्पष्टम्.

Ö ईका 24 अथ तस्मिन् पूर्वोपासना-लब्धां भगवत्-कृपाम् आह – उवाचेति सार्धेन. स्पष्टम्.

342


Issuu converts static files into: digital portfolios, online yearbooks, online catalogs, digital photo albums and more. Sign up and create your flipbook.