Awaaz March 2014

Page 1

maaca- 2014 pRYz -3

pRYz -4

vaOlaoMTa[nsa-Do kI "gandI-baat "

saMpadkIya

pRYz -5

pRYz -6

kojaIpI Á tba AaOr Aba

p`paosala ApDoT

saMsqaana maoM PORs kI saaqa-kta KD,gapur Aagamana pr saBaI Ca~–Ca~aAaoM kao pIsa¸laaoD jaOsao SabdaoM ko saaqa hI saaqa kOpMsa maoM ]pistqa naanaa p`kar kI saaosaa[TIja Wara BaI svaagat haota hO. ÔccaaoM maMo jaao kaO t u h la ivaiBanna p` k ar kI e@saT/a–kir@yaular gaitivaiQayaaoM kao laokr rhta hO vaao saokoMD šyar mao Aakr CV maoM ilaKnao ilae POR Aqaa- t Position of responsibility ka $p lao laota hO. kuC Ca~aoM kao [samaoM saflata ka maaga- idKta hO¸ tao kuC Ca~ PORs kao nayao laaogaaoM sao imalanao¹Gaulanao evaM TIma mao kama krnao ka jairyaa samaJato hOM. vahIM kuC kao lagata hO ik [samaoM samaya naa vyaqakrko Apnaa samaya pZ,aš evaM AnausaMQaana maMo samaip-t kroM. Ca~aoM ka PORs ko p`it @yaa naja,iryaa hOÆ Agar kaoš Ca~ POR caunata hO tao @yaa saaocakr caunata hO AaOr [saka Ak^Doima@sa pr kOsaa p`Baava pD,ta hOÆ yaa yaUÐ khoM ik Ca~ jaIvana maoM PORs kI @yaa saaqa-kta hOÆ eosao hI kuC savaalaaoM AaOr tqyaaoM kao jaananao AaOr samaJanao ko ilae TIma Aavaaja, nao ek sava-o krayaa ijasamao 613 Ca~aoM nao Baaga ilayaa. Baaga laonao vaalaaoM Ca~aoM mao 59‰ Ca~ iksaI naa iksaI p`kar ka POR QaarNa ike hue hOM.

sava-o maoM pUCo gae p`SnaaoM maoM POR ga`hNa krnao vaalao Ca~aoM sao ek savaala yah BaI pUCa gayaa kI ]nhaoMnao iksa AaQaar pr POR kao caunaa¸ [sa p`Sna kao laokr Ca~aoM sao kaÔI imalaI – jaulaI p`itiËyaa imalaI ¸ sabasao AiQak 29 ‰ Ca~aoM ka maananaa hO kI ]nhaonao ApnaI $ica ko Anausaar POR ga`hNa ikyaa jabaik ËmaSaÁ 23%,19%,14% AaOr 15% nao e@saT/a kir@yaular gaitivaiQayaaoM mao saaimmailat haonao ko ilae ¸ CV ko ilae ¸ saamaaijak talamaola baZ,nao ko ilae AaOr saa^FT iskla baZ,anao ko ilae POR kao caunaa.vahIM POR naa laonao vaalao Ca~aoM maoM 25% nao yah maanaa kI ]nho POR laonao mao kaoš $ica nahI hO jabaik 31% nao maanaa kI ]nhoM kš p`ayasaaoM ko baad BaI POR hasaIla naa huAa ¸ 21‰ ka maananaa hO ik AkODoima@sa kao AiQak varIyata doto hue ]nhaMonao kaoš POR nahIM caunaa AaOr 23% nao Anya karNaaoM kI vajah sao POR nahIM caunaa. sava-o maoM ek raocak tqya jaao saamanao Aayaa vaao yah qaa ik p`qama vaYa- maoM jahaÐ 21‰ Ca~ iksaI na iksaI trh ko POR kao QaarNa ikyao hue hOM vahIM iWtIya¸ tRtIya va catuqa- vaYa- maoM Ëma-Sa: 66‰¸ 70‰ AaOr 72‰ Ca~ POR QaarNa ikyao

hue hOM jabaik pMcama vaYa- maoM yah AaÐkD,a 72‰ sao igarkr 59‰ rh gayaa hO. [na AaÐkD,aoM kao doKkr yah tqya ivaidt hO ik Ca~aoM ka $Jaana PORs kI trf, iWtIya vaYa- maoM Ap`%yaaiSat $p sao baZ,a hO AaOr catuqa- vaYa- tk QaImaI gait ko saaqa hI sahI prMtu baZ,ta gayaa hO AaOr pMcama vaYa- maoM yah AaÐkD,a catuqa- vaYa- kI tulanaa maoM 13‰ igar gayaa hO. Agar baat kroM POR sao pZa[pr pD,nao vaalao p`Baava kI tao POR ga`hNa krnao vaalao Ca~aoM maMo 23 ‰ ka yah maananaa hO kI POR nao iksaI naa iksaI trh ]nakI pZ,aš pr p`Baava Dalaa hO. 63 ‰ Ca~ Apnao POR sao jauD,o kama sao saMtuYT hOM vahIM 49 ‰ Ca~ ijanhaoMnao iksaI trh ka POR nahIM ilayaa hO vaao BaI Apnao fOsalao sao KuSa hOM.[na tqyaaoM sao yah tao pta calata hO ik Ca~aoM maoM POR kao laokr ek raya nahIM hO.laoikna hma [sa baat kao BaI nakar nahIM sakto ik khIM na khIM [saka p`Baava Ca~aoM kI inajaI ijandgaI¸ ]nakI saaoca AaOr xamata pr pD,ta jaao AnttÁ Ca~aoM ko PlaosamaoMT pr BaI p`Baava Dalata hO.[sa sava-o maoM hmanao catuqaAaOr pMcama vaYa- ko Ca~aoM sao ek p`Sna yah

pUCa ik PlaosamaoMT maMo ivaiBanna p`kar ko iktnao sahayak isaw hue ijasaka kafI AcCa laoikna imalaa jaulaa javaaba imalaa 10 maoM sao 6 Ca~aoM ka maananaa hO ik khIM naa khIM ]nho PORs sao jauD,o kama krto hue imalao AnauBava sao ]nhoM madd imalaI.PORs kao[- pirsaMpi%t nahIM bailk ek jaÉrt hO. Ca~aoM ka yah BaI maananaa hO ik kao[- BaI POR Aap yah saaoca kr naa laoM ik [sasao Aapkao PlaosamaoMT yaa [-nTna-iSap maoM madd imalaogaI tBaI Aap Apnao kama ka pUra lau%f ]za sakoMgao.yah jaÉrI nahIM ik hr kama kao krto hue Aapkao kuC isaKnao kao imalao bailk jaÉrI yah hO ik Aap idyao gae kaya- kao iktnao p`BaavaI AaOr saTIk Z,Mga sao pUra krto hOM @yaaoMik yahI Aapko vyai@t%va inamaa-Na maoM sabasao AiQak sahayak AaOr inaNaayak saaibat haota hO.AtÁ PORs kI saaqakta pr hma kao[- p`Sna icanh nahIM KD,a kr sakto. PORs

https://www.facebook.com/awaaziitkgp

yaa Ta[p kroM-

5 being the worst effect

kOMDI SaODao

Tips for Elections


2

maaca- 2014


maaca- 2014

3

BaaT vaOlaoMTa[nsa-Do kI "gandI-baat "

zND kI hlakI narmaI, vasaMt ?tu maoM iKlao fUlaaoM kI KuSabaU ¸ caarao trf fOlaI hiryaalaI AaOr SaaMt isqar saa vaatavarNa ,frvarI ka yah madmast mahInaa pUro saala ka sabasao AakYa-k AaOr manamaaohk samaya haota hO. yah mahInaa [tnaa Ktrnaak evaM kaitla hO ik majanauAaoM ,AaiSakaoM tqaa dIvaanaaoM kao tao CaoD, hI dIijae ¸ iktabaaoM ko samaMdr maoM sada DUbato,]trato haD-kaor maggaU BaI Kud kao [Sk, maaohbbat ko Gaatk AaGaataoM sao nahIM bacaa pato hOM AaOr hamaao-nala [mbaOlaoMsa ka iSakar hao caarao Kanao ica%t hao jaato hOM. Kasakr hmaaro kojaIpI maoM tao yah mahInaa bahut hI sT/oToijak samaya pr Aata hO. saala Bar sao BaUKo,Pyaasao [sa roigastana maoM ixaitja AaOr isp`Mga¹fosT ko maaOko pr QauAaÐQaar baairSa haotI hO tao lagata hO maanaao Pyaasao kao AmaRt imala gayaa hao. vaOsao yao Alaga baat hO ik yao fosT caar idna kI caadnaI ifr AÐQaorI rat vaalaI khavat kao pUNa-tyaa sahI saaibat krto hOM pr [tnaa tao hO hI ik jaato,jaato laaogaaoM ko idlaaoM maoM DaormaoMT pD,o Pyaar ko vaaolkonaao ifr sao saulagaa doto hOM. nae Armaana ,nayao sapnao ,nayaI caahtoM ihlaaoroM laonao lagato hOM AaOr [na sabakao saaqa imalata hO A%yaMt hI raomaaMcakarI evaM caama%kairk vaOlaoMTa[navaIk ka. Aaja ko haonahar naaOjavaana jaaoD,naa,GaTanaa BaUla sakto hOM prntu pUro vaOlaoMTa[na-vaIk ko AazaoM idnaaoM ka saoD\yaUla ]nhoM mauhjabaanaI yaad rhto hOM. vaOsao vaOlaoMTa[na-vaIk ka fa^ma-oT AapIela sao hI BaI jyaada ka^mpO@T AaOr T\vaIsToD hO. basa AMtr [tnaa hI hO ik yaha ka hr maOca naa^k-Aa]T haota hO ¸ haro tao saIQao rosa sao baahr.

vaOlaoMTa[na-vaIk sao phlao ko 6 idna yaaina 7-13 frvarI [sa GanaGaaor p`ityaaoigata ko sabasao mah%vapUNa- carNaaoM maoM ek hOM. ijasa trh maOca sao AcCa prfa^ma- krnao ko ilae tgaD,I naoT-p`Oi@Tsa kI AavaSyakta haotI hO zIk ]saI trh vaOlaoMTa[na-vaIk maoM safla haonao ko ilae phlao 6 idnaaoM maoM jabardst AaOr AcaUk sT/oTojaI banaanao kI inahayat AavaSyakta hO. eosao maoM laD,kao ko ilae jaao sabasao phlaI Sat- hO vaao yao hO ik ApnaI AaOkat , ApnaI Sa@la AaOr Apnao saamaaijak evaM eokDoimak pirisqaityaaoM kao Qyaana maoM rKto hue Apnao iSakar kI ek maona ilasT AaOr ek vaoiTMga ilasT tOyaar krnao kI AaOr Agalao Aaz idnaaoM maoM ]nhoM dbaaocanao ko ilae jaI-jaana sao jauT jaanao kI. ek ilasT banaanao kI AavaSyakta [sailae hO @yaaoMik Agar ihT eMD T/ayala maoqaD sao iksaI BaI rOMDma laD,kI pr caansa maarnaa Sau$ kr do tao pOsao ,enajaI- AaOr irsaaosa-oja kI babaa-dI tao haogaI hI saaqa hI saaqa kuC haqa BaI nahIM Aayaogaa. AaOr Agar eona maaOko pr maona ilasT dgaa do gayaa tba AaiKrI ]mmaId ko $p maoM vaoiTMga-ilasT pr BaI haqa Aajamaayaa jaa sakta hO. laD,ikyaaÐ BaI Apnao haonao vaalao AaiSak ko ilae kuC imainamama ilaimaT saoT krtI hOM taik ]sasao naIcao Aanao vaalaaoM kao saIQao-saIQao irjao@T ikyaa jaa sako AaOr kT-Aa^f kao par krnao vaalao laD,kaoM kao hI vaOlaoMTa[na-vaIk maoM Apnaa dmaKma idKnao ka maaOka imalao. [tnaI saarI naaOTMikyaaoM ko baad AaiKrkar Sau$ hao jaatI hO 8 idnaaoM kI ja_aojahd AaOr kSmakSa. ijasa trh iksaI BaI baD,o TUnaa-maonT maoM Baaga laonao ko ilae sabasao phlao ]samao rijasTr krnaa jaÉrI haota hO zIk

[MjaIinayairMga ka^laoja sao fosT ka vaOsaa hI irSta hO jaOsaa ek kumhar ka GaD,o sao AaOr saaonaar ka saaonao sao haota hO. Sahr kI BaagamaBaaga sao dUr yah jagah AMdmaana inakaobaar Aa[laOMD kI yaad idlaata hO ,kUpmaMDUk kI trh pD,o pD,o baccao yahaÐ [sa kdr f`ust hao jaato hO ik gaaola baaja,ar [nho knaa^T Plaosa¸ baa^mbao isanaomaa AaOr PVR laganao lagato hO [sa trh kI saiD,yala ijaMdgaI maoM kuCok iganao caunao hI samaya eosao Aato hO jaba maahaOla kuC rMgaIna haota hO jaba AaOr vao samaya hO SF(Spring fest) AaOr KTJ ka. Spring fest yaaina basaMt ka %yaaohar . yah ek saamaaijak saaMsÌitk fosT hO ,vaOsao [sa pUro fosT ko daOrana Saayad hI kaoš caIja saaMsÌitk naja,r AatI hO .SF kao saamaijak khnaa kuC hd tk sahI hO SF kao laokr fccao ficcayaao maoM kuC Alaga hI iksma ka

]%saah evaM jaunaUna rhta hO .hr saala ka T/oMD yahI hO ik saIinayasa- fccaao kao SF ko baaro maoM namak imaca- lagaakr fMDo baaÐTto hO , AaOr baocaaro naadana naasamaJa fccao ]sao saca maanakr KuSa haokr navaMbar idsaMbar sao hI rMgaIna sapnao doKnao lagato ]nhoM lagata hO maanaao SF ko baad ]nako saaro du:K kYT dUr hao jaayaoMgao .khto hO kI dUr ko Zaola sauhavanao ¸ yah baat baahrI Ca~ao ko ilae pUNa- $p sao laagaU haotI hO [sao saunato hI ]nhoM lagata hO maanaao Baart ko raYT/pit ka baulaavaa Aa gayaa hao ]sa pr sao SF maoM Participation ka naama saunakr tao baahrI janata [tnaI ]%saaiht hao jaatI hO kI pUro jaaoSaao KraoSa sao phlao hI idna yahaÐ Aa QamaktI hO ikntu yahaÐ Aakr ]nako sapnaao ka mahla xaNa Bar maoM QaraSaahI hao jaata hO ,jaba ]nhoM iksaI ha^la ko ka^mana $ma AaOr maosa gaOlarI maoM

]saI trh vaOlaoMTa[na-vaIk ko mahamaMca ka rijasT/oSana raoja Do ko idna saaqaI kao mahMgao-mahMgao PlaaisTk ko gaulaaba BaoT krnao sao haota hO. AaiSak 6 frvarI kI rat kao maaohbbatoM ip@car 7-8 baar doKto hOM AaOr Saama ko va> qarqarato,BarBarato ,kaÐpto haqaaoM sao Pyaar ko rMga maoM rMgaa gaulaaba mahbaUba kao samaip-t kr doto hOM.Agalao idna tao hd hI par hao jaatI hO.Aaja ko kUla-DUD jaao maMidraoM maoM Bagavaana ko saamanao BaI nahIM Jaukto hOM, vao p`aopaoja Do ko A%yaMt hI SauBa Avasar pr GauTnaaoM ko bala baOz p`oimaka ko carNaaoM maoM SaISa navaato hue Kud kao bahut hI gaaOrvaainvat AaOr saaOBaagyaSaalaI maasaUsa krto hOM. halaaÐik [sa p`oma-pUjaa maoM carNaamaRt kI jagah dao-tIna caaÐTo imalanao kI AaSaMka BaI banaI rhtI hO. mahÐgaI ba`aMDoD FlaovaD- caa^klaoT\sa ko TukD,aoM kao p`oimaka ko saaqa jaIBa sao jaIBa AaOr haozaoM sao haoz imalato hue Kanao ko sapnao doKnao vaalaaoM ko ilae caa^klaoT -Do bahut hI svaiNa-ma AaOr Kasa saaibat haota hO. baajaaraoM maoM @yaUT baobaIja, ikTonsa, pPpIja AaOr ToD\DI ka baaolabaalaa rhta hO. [Qar laD,kaoM kI caaÐdI kTtI hO AaOr ]Qar dukanavaalaaoM kI. pr ijasa trh TosT maOca ko 4 idnaaoM kI maohnat ka saara p`itfla paMcavao idna imalata hO ,]saI trh [tnao gaulaaba, ToDI AaOr caa^klaoT\sa pr jaobaoM ZIlaI krnao ka AsalaI majaa tao hga-Do AaOr iksa-Do kao imalata hO.[sa idna AaiSak ABaI tk kI saarI maohnat-proSaainayaaÐ AaOr Kca-o kao caËvaRiw vyaaja ko saaqa vasaUla sakto hOM.sauhanaI saI Saama kao iksaI saudUr pak- ko ek ekaMt kaonao maoM QaD,kto hue idlaaoM kI BaD,ktI hu[- Aaga kao bauJaanao ka [sasao baohtrIna maaOka BaartIya samaaja maoM Saayad hI

kBaI imala sakta hO.pr [tnaI saarI baataoM AaOr tkao-M ko pICo ka ek saca yao BaI hO ik Ca~aoM ik [sa BaID, maoM ek baD,a tbaka eosaa BaI hO jaao [na saba caIjaaoM sao AnaiBa& ApnaI hI duinayaa maoM vyast hO.saaqa hI saaqa maaohmaayaa sao dUr kuCok eosao baala-ba`*macaarI maggaU laaoga [sa kOMpsa maoM maaOjaUd hOM ijanako ilae na tao p`aopaoja Do ka kao[mah%va hO na ikssa-Do ka. ]nako ilae hr idna Aama hO AaOr hr pla maganao ka dUsara naama hO. p`omaI-jaaoD,o jahaÐ &ana-GaaoYa AaOr laok-saa[D kI AagaaoSa maoM ratoM gaulajaar krto hOM vahI hmaara maggaU samaudaya ef-127 kI SaaMt dIvaaraoM maoM kOd klama AaOr kagaja ko saaqa Aanao vaalao imaD-saoma ko ilae ek AaOr jaMga laD, rha haota hO.saaqa hI saaqa kuC eosao BaI dovadasa iDp`oSana kI caadr AaoZ,o pD,o rhto hOM ijanho laaK p`yaasaaoM ko baad BaI kao[- hmadma nasaIba nahIM hao pata AaOr yao saaoca kr baOz jaato hOM ik hmasao naa hao payaogaa.]nako ilae tao hma basa yahI khoMgao ik baoTa ,ihmmat mat harao. Agar ]dya caaopD,a narigasa faKrI kao Gaumaa sakta hO AaOr rahula-pPpU [sa doSa ka p`QaanamaM~I kOMiDDoT bana sakta hO tao tuma BaI haqa-pavÐa marnaa jaarI rKao. kao[- na kao[- bakrI tao kBaI na kBaI fÐsa hI jaayaogaI.baakI tao lagao rhao @yaaoMik maoro pasa jyaada ilaKnao ka samaya nahIM hO ¸ kla ikssa-Do hO [sailae ABaI sao hI maUD banaa rha hUÐ. laoKk -KD,gapur ko naamaI mahMt baabaa p`omaGanaanand jaI maharaja ,maasTsa- [na baayaaolaa^ijakla eMD hamaao-nala irsaaosa- maOnajamaoMT

basaMt ka %yaaohar puranao mahkto ga_o pr rat kaTnaI haotI hO tba jaakr ]nhoM pta lagata hO ik IIT kaoš 5 sTar haoTla nahIM bailk ek saamaanya dUsaraoM kI hI trh kaoš saamaanya ka^laoja hO .laD,kao ko ilae yah samaya tao bahut hI GaTnaap`d saaibat haota hO kimaToD janata baaMhao maoM baaMho Dala naR%ya vaad ivavaad evaM gaayana ka AanaMd ]zato hO vahI eosao laaoga ijanako saaqaI iksaI dUsaro ka^laoja ko hO vao [saI bahanao ]nhoM yahaÐ baulaakr ka^laoja kI saOr krato hO idna Bar maaOja mastI AaOr rat kao STAR NIGHT ijaMdgaI kao pUrI trh sauhavanaa banaa doto hO. 4 idnaaoM ik [sa ja_aojaht maoM na jaanao iktnaI jaaoiD,yaa banatI hO AaOr iktnaI TUT jaatI hO halaMik [na maamalaao maoM KTJ qaaoDa hTkr hO yah ek Techno Management fosT hO yaaina [samaoM jyaada naaca gaanao AaOr maaOja mastI ka skaop nahIM hO [sailae yah jyaadatr janata

kaT-Una kaonaa

ko pllao nahIM pD,ta hO ,AiQakaMSa laaoga [sako daO r ana Gar jaanaa psaM d krto hO .Technically maaihr laaogaao ko ilae ApnaI klaa kao p`stut krnao ka yah AcCa samaya hO .[saI trh hr iDpaT-maoMT ko Apnao Apnao fosT haoto hO AaOr Apnao Apnao trIko sao hr iDpaTmaoMT vaalao BaID, jauTanao kI kaoiSaSa krto hO , vaOsao fosT ko pICo kOMpsa kI gahrI rajanaIit AÝr kUTnaIit ka jaala ibaCa hO. CTM AaOr ivaiBanna p`kar ko Heads kI baD,I ivastRt TIma [nho calanao ka kma krtI hO , BaagamaBaaga maoM vaOsao iDpaT-maoMT vaalao fosT Saaimala nahIM haoto hO pr Apnao level AaOr dayaro maoM vao laaoga BaI nayaa nayaa jaala ibaCato hO ,pr [na saba maoM AsalaI majaa tao saaQaarNa janata ]ztI hO jaao KUba eOSa AaOr maaOja mastI krtI hO AaOr vah saaocato hO yah saba maaoh maayaa hO .


maaca- 2014

saMpadkIya

4

sampadk kI klama sao ip`ya pzkaoM , namaskar , hr maah kI trh [sa maah BaI Aavaaja, pirvaar Apnaa maaca- AMk Aapko saamanao p`stut krto hue Apar p`sannata p`kT kr rha hO. plaosmaoMT p`ik`yaa jaha^M lagaBaga samaaiPt ko maaoD, pr hO tao vahI Agalao vaYa- plaosmaoMT maoM baOznao vaalao Ca~aoM kI Kaitr Aavaaja, Wara ek POR savaokrayaa gayaa ijasako ivastarpUva-k pirNaama hma Apnao [sa AMk maoM laokr Aae hOM. [sa AMk maoM hmanao Apnao pazkaoM kao BaI trMga pRYz pr ]nako ivacaar vya@t krnao ka Avasar p`dana ikyaa hO.ipClao vaYa- kOmaPsa caunaavaaoM maoM ike gae iktnao vaadoM puro hue [sakI jaanakarI BaI Aap hmaaro [sa AMk ko maaQyama sao p`a`Pt kr paeMgao .[sako Aitir@t AMk maoM BaI Aapka manaaorMjana kroMgao.

ipClao mahInao maoM kojaIpI maoM jaao GaTnaaAaoM ka isalaisalaa calanaa Sau$ huAa hO, vaao maanaaoM qamanao ka naama hI nahIM lao rha . madr Torosaa Ca~vaasa maoM hu[- GaTnaa sao p`Saasana nao BaI Ca~aoM ko p`it sa#t rvaOyaa Apnaato hue jaIsaI ko saBaI kayak`maaoM kao sqaigat kr idyaa .vaOsao tao hamaaro kOmpsa maoM Qauma`pana inaYaoQa hOM prMtu p`Saasana nao [sa pr BaI sa#tI idKato hue iksaI BaI p`kar ko naSaIlao pda-qa- kao kOmpsa ko hr kaonao sao inakala foMknao ka inaNa-ya ikyaa hO. matlaba Aba NO SMOKING baaoD- mahja baaoD- Bar nahIM hO bailk vah ek inayama hO ijasaka palana Aba hr iksaI kao palana krna haogaa .halaMaik Ca~ samaudaya [sasao saMtuYT nahIM hMO yao saaf naja,r

Aa rha hO AaOr khIM na khIM fOklTI pr BaI [tnaI hI saK`tI jatanao kI baat saamanao rKI jaa rhI hO pr Aba doKnaovaalaI baat yah hO ik samaya ko saaqa yao p`itbaMQa Kud kao AaOr Qauma`pana sambanQaI samasyaa kao iktnaa badla pato hOM. ek naja,r doSa kI samasyaa pr BaI DalaoM tao Baart kao Anaokta maoM ekta ka p`tIk maanaa jaata hO.prntu [saI doSa maoM ABaI BaI eosaI k[- jaaityaa^M samaudaya eosao hOM ijasasao eosa p`tIt haota hO ik [sa doSa maoM ]nhoM pUNa- AiQakar nahIM imalato.eosaI hI ek samasyaa Aa^MQa` p`doSa rajya maoM BaI qaI ijasaka saamaaQaana rajya kao saImaa^MQa`a evaM tolaMgaanaa maoM ivaBaajana krko huAa.prMtu [sa ivaBaajana ko daOrana saMsad maoM jaao hMgaamaa doKnao

kao imalaa ]sasao BaartIya rajainait kafI Samasaar hu[-.ek gaaOrtalaba baat jaao doKnao kao imalaI saImaaMQa`a rajya ko banato hI hr ek CaoTo baD,o dla nao sa%ta maoM Aanao kI Kaitr eD,I caaoTI ka jaaor lagaanaa Sau$ kr idyaa hO .p`itidna iksaI na iksaI na[- paTI- ka naama sauiK-yaaoM maoM Aa hI jaata hO.laaoktM~ maoM eosaa haonaa AavaSyak hO pr yah AavaSyakta iktnaI laaBakarI haotI hO yah tao hmaaro rajanaotaAao ko manasaa pr inaBa-r krta hO. saomaosTr K%ma haonao maoM ek mahInao AaOr hO tao basa [sa samaya ka AanaMd ]za[e AaOr Aavaaja, hr baar kI trh kOmpsa kI cahla phla sao Aapkao $ba$ krata rhogaa. Qanyavaad

baZta tnaava GaTta inayaM~Na ip`ya pazkaoM ipClao idnaaoM hmaaro kOMpsa maoM ifr ek duKd GaTnaa GaTI . kMPyaUTr saa[Msa ko ek iWtIya vaYaI-ya emaºTokº Ca~ nao pMKo sao JaUlakr ApnaI [hlaIlaa samaaPt laI . puilasa AaMkD,ao ko mautaibak Ch vaYa- maoM Aašº Aašº TIº maoM sausaa[D kI yah 21vaI GaTnaa hOM¸ ima~ao ¸ gaaOrtlaba hOM ik iksaI sausaa[D kosa ko baad laaogaao maoM ]%saukta haotI hOM ik [sa duKd kdma ko pICo vajah @yaa rhI Æ eosao maoM phlaa ivacaar haota hOM ¸Akadimak dbaava ka . saMsqaana maoM Ca~ Apnao Aašº Aašº TIº jaIvana maoM kBaI naa kBaI [sa Akadimak dbaava sao AavaSyak $p sao $ba$ haoto hOM¸ pr Saayad laaogaao ko ilayao yah dbaava [tnaa baZ, jaata hOM ik vao eosao baD,o kdma ]zanao kI trf p`vaRt haoto hOM . dUsara karNa kš baar p`oma [tr sambanQaao maoM Aaš KTasa ¸laD,aš JagaD,ao ka maanaa jaata hOM¸ Saayad

[na dao karNaao sao jyaada hma kaoš karNa saaoca nahIM pato . pr Saayad hr iksaI vyai> ko [sa kdma ]zanao ka eosaa karNa haota hOM jaao baakI laaogaao kI samaJa sao ekdma pro hao . ivaDmbanaa hOM ik KudKuSaI krnao vaalaa hr [Msaana baad maoM AaMkD,a bana ko rh jaata hOM

¸]sako KudKuSaI krnao ka karNa ]saI ko saaqa dÔna hao jaata hOM . eosao maoM ka]MsailaMga koMd` kI BaUimaka kafI mah%vapUNa- hOM¸ Aapka

tnaava iksaI BaI p`kar ka hao ¸Aapkao kaoš BaI baat tklaIf do rhI hao ¸ ka]MsailaMga koMd` sadOva AapkI sahayata ko ilae t%pr rhta hOM . pZaš sambanQaI samassaayao ¸inajaI samasyaayaoM ¸Avasaad¸ tnaava ¸ hr samasyaayaoM baa^Tnao sao GaT jaatI hOM AaOr ]saka samaaQaana inakalaa jaa sakta hOM . pazkao hmaara maananaa hOM ik kaoš BaI samasyaa [tnaI baD,I nahIM haotI ik Aap Aa%ma inayaM~Na Kaokr Aapnaa jaIvana hI samaaPt kr lao . hr tnaava¸ har¸ Asaflata ko Aagao maaga- AaOr BaI hOM. jaIvana samaaPt kr laonaa iksaI BaI samasyaa ka samaaQaana nahIM hao sakta . Aap ko jaIvana maoM kOsaI BaI samasyaa hao Apnao pirjanaao ima~ao Aqavaa ka]MsailaMga koMd` ko manaaoicaik%sak sao AvaSaya saaJaa kro | Avasaad kao Apnao }pr havaI na haonao do . yaad rKo jaana hOM¸ tao jahana hOM.

Aavaaja, TIma mau#ya saMpadk: AinamaoYa caaOQarI¸ vaOBava EaIvaastva¸ sauganQaa¸ sauSaIla razIÊ caa$ivaMd A~o saMpadk: p`SaMat JaaÊ saMgama tIqa-rajaÊ ivakasa kosarIÊ ivakasa dUbaoÊ gaaopInaaqa saaoronaÊ naOnsaIÊkuÐvar AakaSaÊ naIrja kcCp Ê &ana p`kaSa sah saMpadk: inakoSa kumaarÊ Ëit Aga`vaalaÊ SauBama ibaYTÊ manap`It isaMhÊ manaIYa caaOQarIÊ p`SaMat kait-koyaÊ ku`naalaÊ Bavyaa kumaarIÊparbanaI irpaoT-r: p`Naya, AMjalaI, p`gait, Atula gaaOtma, AayauSa paMDo, ip`yaMka raja, &anadIpÊ SaOlaoSa, AMikt baaDo-Ê AMikt baMsalaÊ kaomalaÊ vaOdohIÊ ramaoSvar jaUinayar irpaoT-r: SauBamaÊ manaaojaÊ inatISaÊ kaOstuBa Ê isawaMtÊ mahond`

pazkaoM ko ivacaar evaM sauJaava AamaMi~t hOM editor.awaaz@gmail.com


maaca- 2014

5

trMga

kojaIpI Á tba AaOr Aba -p`aofosar navatoja isaMh ko saaaqa Aaš Aaš TI KD,gapur ka Apnaa ek AnaUza hI [ithasa rha hO AaOr [sako AtIt sao jauD,o kuC eosao phlaU AaOr raomaaMcak baatoM hO jaao Aapkao isaf- yahaÐ ko pUva- Ca~ hI bata sakto hO. Aavaaja, Aaš Aaš TI KD,gapur kš Aaor sao p`stut hO kojaIpI tba AaOr Aba. eraosposa iDpaT-maoMT ko AadrNaIya p`aofosar navatoja isaMh yahaÐ ko BaUtpUva- Ca~ rh cauko hO. 1975 maoM baI Tok ifr ema Tok AaOr ifr pI ecaD,I ko saaqa p`ao isaMh nao sana 1984 maoM Aaš Aaš TI KD,gapur maoM p`aofosar kI naaOkrI svaIkar kI. Aavaaja, ko saaqa hue ek AlpkalaIna saMvaad maoM p`ao isaMh nao ko jaI pI ko saaqa jauD,o rhnao ka Apnaa AnauBava bayaaM ikyaa. ]nako mautaibak Aaš Aaš TI maoM eDimaSana imalanaa hI bahut baD,I baat qaI tao pirvaar vaalao BaI iDpaT-maoMT ik bajaaya Aaš Aaš TI kao ja,yaada trjaIh doto qao. jaba vao ko jaI pI maoM Aayao qao tba yahaÐ ik kula ivaVaqaI- saM#yaa lagaBaga Zaš hja,ar qaI. vao baI Tok kaosa-o maoM

Aar ko Ca~avaasa ko inavaasaI qao AaOr ifr vaI esa ha^la ko inavaasaI rho. ]sa samaya sabasao baD,I caunaaOtI qaI maosa vak-sa- kI hD,tala. ijasaka Kaimayaaja,a ]nhoM BaI Baugatnaa pD,a. halaat [tnao bauro qao kI ha^la inavaaisayaaoM nao kš idna iKcaD,I Kud pkakr gaujaara ikyaa.

Aao pI ka T/oMD tao bahaot puranaa hO hI¸ prntu Apnao saIinayasa- ko saaqa pircaya ka yah ek saunahra maaOka huAa krta qaa. p`ao isaMh ka maananaa hO ik AQyaapk ivaVaqaI- ko baIca ka prspr samabaMQa Aba Ó%ma haota jaa rha hO. kizna kirkulama ko saaqa ]nhaoMnao Apnao caar

[nasao @yaa khoM caunaava kI AahT Aato hI BaartIya rajanaota na jaanao @yaaoM yah BaUla jaato hOM ik ]nakI hr baat ka Asar BaartIya janata AaOr ]sakI p`itYza pr p=ta hO AaOr vaao BaI tba jaba vaao kond/Iya kOibanaoT maM~I jaOsao mah%vapUNa- pd pr AasaIna haoM.khto hOMmaIiDyaa laaoktM~ kI caaOqaI stMBa hO tqaa nyaayapailaka, kaya-pailaka evaM ivaQaaiyaka pr janata ko Ap`%yaxa inayaM~Na maoM maIiDyaa ek

mah%vapUNa- maaQyama hO.]saI maIiDyaa pr vairYz ka^Mga`osaI naota evaM kond/Iya gaRhmaM~I maananaIya sauSaIla kumaar iSaMdo nao kuC eosaa kh idyaa ijasasao ]nako [tnao AnauBavaI rajanaIitk jaIvana maoM AnauBavahInata ko Qabbao saaf Jalakto hOM. gaaOrtlaba hO ik ipClao mahInao maananaIya maM~I jaI nao maharaYT/ ko Saaolaapur maoM yauvaa ka^Mg`aosa sammaolana

kao saMbaaoiQat krto hue kha qaa ik maIiDyaa laaogaaoM maoM ka^Mg`aosa paTI- ko p`it duYp`caar kr rhI hO tqaa maIiDyaa Wara ba=o str pr yah Ba=kanao ka isalaisalaa yaid t%kala band nahIM huAa tao hma [lao@T/a^inak maIiDyaa maoM eOsao t%vaaoM kao kucala doMgao.]nhaoMnao kha- “Kuifyaa ivaBaaga maoro (gaRh maM~alaya ko) AQaIna hO AaOr mauJao saba pta hO ik ikna taktaoM kI prCa[-yaaoM ko tlao yah saba hao rha hO”. tao sauSaIla jaI, gaRh maM~alaya jaOsao mah%vapUNaivaBaaga kao calaanao kI kaibailayat rKnao vaalao maM~I kao kma sao kma [tnaa tao pta haonaa hI caaihe ik Kuifyaa ivaBaaga ka kama doSa kI saurxaa evaM saMrxaa sauinaiScat krnaa hO na ik iksaI paTI- ivaSaoYa kao fayada phu^Mcaanaa.KOr, yao jaao piblak hO saba jaanatI hO. batato calaoM ik hala^Maik baad maoM maM~I jaI nao Apnao bayaana sao pllaa Jaa=to hue yah safa[- dI qaI ik ]naka [Saara saaoSala maIiDyaa kI trf qaa, pr Aap AaOr hma, saba jaanato hOM ik phlao ivavaaidt bayaana donaa AaOr ifr ]sasao maukrnaa BaartIya rajanaIit kI ek rIit saI bana gayaI hO.

saala yahaÐ vyatIt ikyao. ]nako mautaibak Aba pZaš ka ZaMcaa Aba saSa> nahIM hO. e@sT/a ekoDimaksa maoM bahut badlaava Aayaa hO pr p`ao isaMh ka khnaa qaa ik esa eÔ maoM ha^la ko

baIca maoM haoD huAa krtI qaI. ha^la Tompao ja,aorao Saaorao pr huAa krta qaa. ]nhaoMnao [zlaato hue kha ik phlao Agar @laasa baMk krnaI haotI qaI tao isaf- ek [Saaro ik ja,$rt haotI qaI AaOr ifr roiDAao pr kmaoMT/I saunato qao. Aaja

ko ivaVaiqa-yaaoM ik ]laahnaa krto hue pZaš kao mah%va donao ka ja,aor ikyaa. phlao ko maukabalao saMsqaana ko bauinayaadI ZaÐcao kš bahut badlaava huAa hO¸ naš evaM pirYÌt p`yaaogaSaalaaAaoM ka inamaa-Na huAa hO AaOr ]saI samaya ]nakI @laasaoja ifr iDpaT-maoMT maOM iSaFT hao gayaI jaao ik maona ibailDMga maoM lagatI qaI. iDpaT-maoMTsa maoM kaoš vaRiw nahIM huš hO. p`ao isaMh nao batayaa ik Aaja jahaÐ maaobaa[lsa AaOr ska[p pr Gar sao saMjayaaojakta baZ, gaš hO hO vahIÐ pirvaar sao jauD,nao ka isaf- ek maa~ hI saaQana qaa¸ p~ ilaKnaa. ]nako mautaibak Aba ijasa skola pr irsaca- AaOr tknaIkI vaRiw hao rhI hO ]sa samaya [naka skaop bahut kma huAa krta qaa. PlaosamaoMT\sa na ko barabar hI qaI¸ ASa> AvaiQa cala rhI qaI. Saayad yahI vajah rhI qaI ik vao vaapsa laaOTkr ko jaI pI Aa gae. p`ao isaMh nao maMd maMd mauskato hue Apnao ko jaI pI maoM rhnao ko AnauBava kao AaOr ]sasao jauDI kuC yaadaoM kuC yaUM bayaaM ikyaa.

Reader's View janata ko mau_aoM kao ]znaa ko ]_oSya sao hI Aavaaja, kI SauÉAat kI gayaI qaI. [saI kI saaqa-k krto hue Aavaaja, nao ek kdma AaOr baZa,to hue ek nayaI phla kI SauÉAat kI hO ijasamao hma Aapko ilae ek maaQyama p`dana kr rho hOM pirsar maoM iksaI BaI p`mauK samasyaa kao ]jaagar kr ]sasao saMbaMiQat samaaQaana donao ka. [sakI SauÉAat hma EaI sauimat kumaar ko sauJaavaaoM ko saaqa krto hOM. yao

yaaMi~k AiBayaaMi~kI ivaBaaga ko catuqa- vaYa- ko Ca~ hOM.kOmpsa maoM QaUma`pana kI icarkala sao calaI Aa rhI samasyaa ko baaro maoM [naka khnaa hO ik [sa samasyaa kao hmanao hI pala paosa ko baZ,a ikyaa hO,¸ Aba vaao caaho hma ivaVaqaI- haoM yaa kao[AaOr. jaba tk hma Kud hI [sa samasyaa kao raoknao ko ilae kao[- zaosa kdma nahIM ]zato¸ tba tk [saka inavaarNa naamaumaikna hO.

yao kha jaa sakta hO ik hmaarI sabasao baD,I kmaja, a o r I BaI hmaarI samaayaao j ana Sai@tÀadjustment power hO.Aasapasa kuC galat haonao ko baavaja,Ud hma ]saka p`itraoQa krnao sao ktrato hOM. yah sarasar galat hO¸ @yaaoMik yao ]saI idSaa maoM kdma baZ,nao kI ek QaImaI SauÉAat hO¸ ijasaka hmaoM jara BaI AaBaasa nahIM haota. samaaja kI baura[yaaoM ko iKlaaf KD,o na haonaa BaI ]na baura[yaaoM maoM ilaPt haonao ko tulya hO. kOmpsa kI trf Qyaana koMid/t kroM tao hma pato hOM ik [sa samasyaa ko [tnao vyaapk taOr pr fOlao haonao ko pICo ijatnaa haqa hma ivaVaiqa-yaaoM ka hO ]tnaa hI hmaaro p`Saasana ka BaI hO . kOMpsa ko AMdr iktnaI hI dukanaaoM pr eosaI saamaga`I ]plabQa hO¸saaqa hI saaqa ivaVaiqa-yaaoM ko Alaavaa Anya laaoga BaI [saka saovana krto hue doKo jaa sakto hOM.eosaa lagata hO ik “mau#ya pirsar maoM QaUma`pana vaija-t hO” pr baahr ka Bagavaana ktaQata- hO. hmaoM ja$rt hO ik Apnao str pr hr saMBava p`yaasa ko saaqa hI hma ka^laoja p`Saasana kI BaI [sa samasyaa kI raokqaama maoM pUra sahyaaoga doM.


6

p`paosala ApDoT

maaca-maaca-2014 2014

a p`MToisaDo:MTApU Á ApU vaa[savaa[-p`ossaIDo va- vjaOa- jaOnana ha^la¹pTola ha^la ivaBaaga¹ega`Iklcar eMD fUD [MjaIinayairMga Apnao vaI pI kaya-kala ko baaro maoM batato hue ApUva- nao batayaa kI IIT KD,gapur ko [tnao baD,o Saasana p`NaalaI ka ihssaa bananaa ]nako ilae kafI Óasa AnauBava rhaºApnao [sa kaya-kala ko daOrana bahut sao nayaI caIjao isaKnao kao imalaI ºApnao kaya-kala ko daOrana ]nhaoMnao Kud kao IIT KD,gapur ko Ca~aoM sao jauD,a huAa mahsaUsa ikyaa saaqa hI saaqa ]nhoM Ca~aoM ko ilae kama krnao maoM bahut AanaMd p`aPt huAa kOMpsa maoM basa saovaa Sau$ krnao ka p`stava Á¹ ApUva- ko Anausaar Ca~aoM kao Kasakr ivaËmaiSalaa AaOr naalaMda jaanao maoM savaa-iQak kYT ka saamanaa krnaa pD, rha hO ijasako karna kOMpsa maoM basa saovaa kI AavaSyakta mahsaUsa kI jaa rhI hOº]nhaoMnao p`aoFfosar baI ko maaqaur ¸ÌYNaa roD\DI AaOr saudoSnaa ko saaqa kayaikyaa AaOr kuC naIityaaoM pr kama ikyaaºdao maaga- caunao gae hO ijasamaoM phlaa maaga- pOna laUp sao haoto hue ivaËmaiSalaa kao jaayaogaI ijasasao MMM AaOr LBS ko p`qama vaYa- ko Ca~aoM kao kafI sahUilayat haogaI saaqa hI saaqa dUsara maaga- ijasamaoM basaoM ijamaKanaa sao SN AaOr iT@ka haoto hue ivaËmaiSalaa ifr naalaMda jaayaogaIºhala maoM hI TaTa AaOr ASaaok laolaOMD kI dao nayaI basaoM kOMpsa maoM Aa gayaI hO ijanhoM Agalao mahInao sao Sau$ krnao kI yaaojanaa banaayaIM jaa rhI hOº ivaBaagaaoM kao jaaoD,nao vaalaI ptlaI saD,koM AaOr p`SaaSainak p`Baaga maoM hue for badla [sa p`stava kI dao baD,I caunaaOityaaM rhIº iDpaT-maoMT PlaosamaoMT kmaITI banaanao ka p`stava¹ hr iDpaT-maoMT maoM iDpaT-maoMT irp`ojaonToiTva bana gae hO AaOr kafI maddgaar BaI saaibat hao rho hO

ºAMitma vaYa- ko Ca~aoM ko maukabalao tRtIya vaYako Ca~ kafI ]%saah sao kama kr rho hO ijasako flasva$p PlaosamaoMT maoM kafI sauQaar hao rha hOºiDpaT-maoMT saba¹kmaITI AaOr saoMT/la saba¹kmaITI ko baIca AcCa tala maola baOz rha hO ijasako karNa iDpaT-maoMT saba¹kmaITI kI kaya- p`NaalaI maoM ipClao vaYa- kI tulanaa maoM sauQar Aa rha hO º [MTna-iSap saola banaanao ka p`stavaÁ¹ [MTna-iSap saola ko kaya- xamata pr saMdoh haonao ko karNa [sa saola ka gazna nahIM ikyaa jaa saka saaqa hI saaqa Agar [sa saola ka gazna kr idyaa jaata tao TNP ko kayaao- maoM AvaraoQa Aanao ka AMdajaa lagaayaa jaa rha qaaºjaOsao iksaI kMpnaI ko ilae Agar [MTna-iSap saola AaOr TNP daonaaoM kaoiSaSao kr rhI hO tao [sasao ]sa kMpnaI pr baar baar hmaarI kaoiSaSaaoM sao hmaara ek galat p`Baava pD,nao kI gauMjaa[Sa rhogaI AaOr [sa trf daonaaoM kI kaya- SaOlaI AaOr kaya- xamata pr Asar pD,nao kI BaI samBaavanaa rhogaIº ijasako pirNaamasva$p [sa saola ka gazna krnaa ]icat nahIM samaJa gayaaº Aa^nalaa[na maoMTonaoMsa paoT-la banaanao ka p`stavaÁ¹ Aa^nalaa[na paoT-la bana caukI hO AaOr saBaI ha^la kao yauja,rnaoma AaOr pasavaD- baaÐTnao kI tOyaarI cala rhI hOºsaBaI Ca~aoM kao yauja,rnaoma AaOr pasavaD- p`dana nahIM ikyaa jaa sakta @yaukI [sasao p`NaalaI maoM samasyaaeÐ pOda hao saktI hOº[sa p`NaalaI ko mautaibak kaya- xamata maoM tojaI AaOr kagaja,I kaya-vaahI maoM kmaI laanao kI naIit banaayaIM jaa rhI hOº jala AaOr safaš ivaBaaga sao baat hao caukI hO AaOr ibajalaI ivaBaaga sao baat hao rhI hOºibajalaI ivaBaaga sao baat banato hI [sa saovaa kao Sau$ krnao kI yaaojanaa bana rhI hOºisaivala ko kayaao- kao [sako AMtga-t nahIM rKa gayaa hO @yaukI [nakI samaya saImaa A%yaiQak haotI hO AaOr Aaiqa-k Kca- BaI

janarla saok`oTrI spaoT\-saÁ EaInaoSa baalaa h^ala– maoGanaad saaha komaIkla [MjaIinayairMga p`qama p`stava- ivaiBanna Kola saMGaaoM evaM saMgaznaaoM sao ijamaKanaa ka esaaoisaeSana krvaanaa. [saka mau#ya ]d\doSya ivaiBanna KolaaoM maoM dxa kaoca ]plabQa krvaanaa qaa.hlaaMik hr Kola maoM kaoca ]plabQa kra idyao gayao prntu esaaoisaeSana [sa vajah sao nahIM hao payaa @yaaoMik [sako ilayao hmaoM Apnao yaha^M laMbao TUrnaamaonT Aayaaoijat krvaanao haoto tqaa saaqa hI saaqa hmaarI TIma kao BaI ivaiBanna TUrnaamaonT maoM ihssaa laonao laMbao samaya ko ilayao baahr jaanaa p=ta,jaao saMBava nahIM qaa.

iWtIya p`stava- mau#ya $p sao rOkoT Kola maoM [MTr Aa[-Aa[-TI cayana p`iËyaa hotu ek pardSaIevaM kuSala p`NaalaI kI sqaapnaa krnaa. [sa p`stava kao pUNa- $p sao saflatapUva-k laagaU kr idyaa gayaa AaOr [saI ka pirNaama qaa ik [sa baar [MTr Aa[-Aa[-TI maoM caarao rOkoT KolaaoM maoM hmaaro maoDla Aayao. tRtIya p`stava- hr Kola ko ilayao spaoT-\sa vaIk ka Aayaaojana. [saka maUla ]d\doSya ivaiBanna KolaaoM ko p`it janata maoM jaaga$kta baZanaa qaa.samaya kI kmaI ko karNa [sao pUNa- $p sao laagaU nahIM ikyaa jaa saka prntu p`Oi@Tsa maOca kI saM#yaa maoM kafI [jaafa huAa AaOr lagaBaga hr Kola maoM [sa baar Aaopna Aa[-Aa[-TI ka Aayaaojana krvaayaa gayaa.

jyaada haonao kI gauMjaašSa rhtI hOº[sa p`stava maoM dor ka karNa p`Saasainak p`Baaga maoM badlaavaaoM kao batayaa jaa rha hOº ÍoSamaona faorma ko gazna ka p`stavaÁ¹ ÍoSamaona faorma saala ko Sau$AatI idnaaoM maoM saMpnna krayaa gayaa jahaÐ kovala p`qama vaYa- ko Ca~aoM ko ilae ek gaaoYzI baOzaš gayaIº[sa gaaoYzI ko daOrana p`qama vaYa- ko Ca~aoM ko AaQaarBaUt kiznaa[yaaoM kao saulaJaayaa gayaa ijasamaoM sTUDoMT vaolafoyar ga`up ko laaogaaoM kI kafI Ahma BaUimaka rhIº enauAla irvyau saoSana Á¹ [sa saoSana ka ]_oSya Saasana p`NaalaI kao hr xao~ maoM Aanao vaalaI samasyaaAaoM sao Avagat kranaa qaa jaao kI Aaopna ha]sa saoSana ko maaQyama sao ek hd tk safla rhaºijamaKanaa pdaiQakairyaaoM ko saaqa eosaa saoSana krayaa jaa sakta hO pr Aba ijasamaoM samaya baaQak bana rha hOº saaro GSec AaOr ijamaKanaa pdaiQakarI Apnao p`stava AaOr kt-vya ko p`it ]%trdayaI hO ijasakI jaaÐca kaoš BaI eosao saoSana ko Wara kr sakta hO pr [sao baIca maoM BaI nahIM krayaa jaa sakta hOº]nako Anausaar vaao [sa saoSana kao kaya-kala ko AMt maoM ijamaKanaa ko nae pdaiQakarIyaaoM ko samaxa Aayaaoijat kranao kI yaaojanaa banaa rho hO ºpr ifr BaI Agar iksaI kao iksaI BaI p`kar kI iSakayat yaa pUC taC krnaI hao tao vaao sambaMiQat vyai> sao šmaola ko ja,iryao baat krnao kI sauivaQaa Apnaa sakta hO ºp`stavaaoM ko Aitir> kuC nae SauÉAatÁ¹ kafI proSaainayaaoM ka saamanaa krnao ko baad AaiKr kar sabavao ka ]icat inamaa-Na Sau$ hao caUka hO AaOr ijasakI saovaa Ap`Ola AMt tk Sau$ kra donao kI samBaavanaa batayaI jaa rhI hOºsabavao ko inaQaa-irt BaUima pr kuC samasyaaeÐ Aa rhI qaI¸caUÐik sabavao ko iDja,a[na AaOr ]pkrNa ivadoSa sao Aato hO¸ijasakI vajah sao [sako inamaa-

Na kaya- maoM ivalamba hao gayaaº$sTr ko saaqa BaI [saI p`kar kI samasyaa batayaI gayaI laoikna $sTr ko iDja,a[na kaolakata sao Aanao ko karNa [saka inamaa-Na sabavao sao phlao K%ma hao jaanao ka AMdajaa lagaayaa jaa rha hOº saoMT/la laa[ba`orI ko saamanao vaalao sqaana pr saa[ikla KD,I krnao maoM Ca~aoM kao mauiSklaaoM ka saamanaa krnaa pD, rha hO ijasako ilae maona gaoT ko baayaIM trf saa[ikla sTOMD banaanao ik yaaojanaa tOyaar hao rhI hO ijasako pirNaamasva$p Ca~aoM kao [sa proSaanaI saI inaja,at idlaayaa jaayaogaa kOMpsa ko AMdr Ca~ saMgazna evaM saaosaa[iTyaaoM kI saM#yaa kafI baZ, rhI hO AaOr hmaaro pasa [naka kaoš sahI AakD,a BaI maaOjaUd nahIM hOºhr dUsaro idna nayaI saaosaa[TI ka inamaa-Na hao rha hO ºkaOna saa Ca~ iksa saaosaa[TI sao sambanQa rKta hO yao BaI pta nahIM cala pa rha ijasasao saI vaI vaoirifkoSana maoM proSaainayaaÐ Aa rhI hOº [saI baat kao Qyaana maoM rKto hue [MisTT\yaUT vaobasaa[T pr saaro Ca~ saMgazna evaM saaosaa[iTyaaoM ko laaogaaoM kao rijasTr krnao ka p`ya%na hao rha hO¸ ijanamaoM kuC Ca~ saMgazna evaM saaosaa[iTyaaoM kao ijamaKanaa ko C~Cayaa ko AMdr laanao ka p`yaasa ikyaa jaayaogaa saaqa hI saaqa saaro laaoga DIna Aa^Ô sTUDoMT Afoyar ko AMdr BaI Aa sakoMgao AaOr eosaa hao jaanao sao TNP AaOr ERP ko baIca kI kD,I sauQarogaI ijasasao saI vaI vaoirifkoSana AaOr $ma bauikMga kI proSaainayaaoM ka hla inakalanao maoM BaI sahUilayat rhogaIº Agalao ijamaKanaa pdaiQakairyaaoM ko ilae sandoSaÁ¹ ApUva- nao saBaI kao baQaa[yaaÐ doto hue Agalao vaYako ilae SauBakamanaaeM dI hOº[sa daOrana ]nhoM bahut kuC saIKnao kao imalaogaa AaOr ABaI ]nhoM ijatnaa dbaava AaOr tnaava sahnaa pD, rha hO vaao ja$rI hO AaOr AcCa BaI hO @yaukI yahI ]nako Aanaovaalao kaya-kala maoM madd krogaaº

janarla saok`oTrI spaoT\-saÁ AiBaYaok malhao~a h^ala– rajaoMd` p`saad komaIkla [MjaIinayairMga

[Mtr AašAašTI spaoT\samaIT 2013 maoM AašAašTI KD,gapur kao p`qama sqaana idlaanao ko ilae iKlaaiDyaaoM ko ifTnaosa TosT AaOr eqalaIT\sa ko kaOSala evaM tknaIk maoM sauQaar ko ilae ivaiDyaao enaailaisasa krvaanao ka p`stavaÁ [sa p`stava ko AMtga-t iKlaaiDyaaoM ko ifTnaosa TosT AaOr eqalaIT\sa ko ivaiDyaao enaailaisasa krvaayao gae ijasasao KD,gapur maoM iKlaaiDyaaoM ko str maoM sauQaar huAa. [sa vaYa- ³2013´ [MTr AašAašTI spaoT\sa- maIT maoM KD,gapur nao tIsara sqaana p`aPt ikyaa. spaoT\sa- maoMTriSap p`aoga`ama 'eklavya' Sau$ krnao ka p`stavaÁ [sa p`aoga`ama ko AMtga-t KolaaoM maoM $ica rKnao vaalao Ca~aoM kao Kola sao jauDI sahayata evaM pramaSa- p`dana krnao ka p`avaQaana rKa gayaa qaa¸ prntu samaya kI kmaI¸ sToiDyama AaOr kaoT\sa- maoM p`Oi@Tsa calato rhnao AaOr Ca~avaasaaoM maoM phlao sao hI sahayata AaOr pramaSa- imalato

rhnao ko karNa [sa p`aoga`ama kao p`BaavaI $p sao Sau$ nahIM ikyaa jaa saka. [MTr AašAašTI e@vaoiT@sa maIT sao phlao SaaOyaa- e@vaoiT@sa maIT krvaanao ka p`stavaÁ [sa p`stava kao Amala maoM nahIM laayaa jaa saka¸ @yaaoMik t%kailana ijamaKanaa AQyaxa Wara SaaOyaa- spaoT\sa- maIT kao r_ kr idyaa gayaa¸ r_ haonao ka p`mauK karNa Aayaaojana ko samaya BaarI vaYaa- ko karNa Aanao vaalaI proSaainayaaM qaI. ekoDimak saoSana ko SauÉAat maoM hr Kola ko ilae saoimanaar krvaanao ka p`stavaÁ [sa p`stava kao p`BaavaI ZMga sao laagaU ikyaa gayaa.halaaÐik saoSana ko SauÉAat maoM hmaaro pasa PTIs kI saM#yaa isaf- caar haonao ko karNa hr Kola ko ilae saoimanaar ka Aayaaojana nahIM huAaa p`stava ko Alaavaa ikyao gae kaya- evaM ]plaibQayaaMÁ 29 Agast kao naoSanala spaoT\sa- Do ka Aayaaojana huAa. saBaI samBaaivat [MTr AašAašTI iKlaaiDyaaoM ko ilae ijama ik sauivaQaa mauFt ]plabQa krayaa PTIs kI saM#yaa 4 sao baZakr 7 kI gayaI. vaoTilaiFTMga ko ilae kaoca ]plabQa krayaa gayaa.


maaca- 2014

p`paosala ApDoT

janarla saok`oTrI saaoSala eMD klcarla :dSa-k Bagat raQaaÌYNana ha^la baayaaoToknaaolaajaI [MjaIinayarIMga phlaa p`stava : janarla caOimpyanaiSap saMbaMiQat saMcaar baaQaaAÜM kÜ kma krnao AÝr AiaQak saulaBa jaanakarI p`dana krnao ko ilae saamaaŸk maIiDyaa ka p`BaavaI ]pyaÜga kI rNanaIit maUla $p sao [samao hmanao ek maÜbaa[la vaobasaa[T banaanao ka P`aavaQaana ikyaa qaa jaÜik bana tOyaar hO³http://www.gymkhana.iitkgp.ernet.in/ gcapp ´ AÝr ŸmaKanaa kI vaobasaa[T pr ]plabQa BaI hO. yah maÜbaa[la saa[T kÜ ApDoT nahI rKa jaa saka ¦ [sako ilae vyavasqaapk [MTrÔosa ka ivakasa ikyaa jaa rha hO Ÿsasao ŸmaKanaa P`aadaiQakarI saIQao maoM laa^ga Aa^na krko [sao ApDoT kr sakto hOM. eOsao [MTrfosa ko jaldI bananao kI AaSaa hO.

dUsara p`stava : AašAašTI KD,gapur ko Ca~aoM kI baZ,tI saM#yaa ko saamaaŸk p`itbawta ko baaro maoM qaa.[na ivaiBaÙ gaOr sarkarI saMgaznaÜM kI gaitivaiQayaÜM ko samanvaya ek saamaaŸk ]psaimait ko gazna ka p`stava jaÜ ik [na saamaaŸk saMgaznaÜM kÜ ek idSaa inado-Sa p`dana kro vat-maana maoM pUro ŸmaKanaa saMivaQaana maoM saMSaÜQana krnao ko ilae ek p`iËyaa cala rhI hO Ÿsasao [na samaUhÜM kÜ ŸmaKanaa ka ihssaa banaayaa jaa sako tIsara p`stava : pUro vaYa- isp`Mga fosT kao saiËya banaanao ko ilae ivaiBanna saamaaijak AaOr saaMsÌitk gaitivaiQayaaoM sao saMbaMiQat kayaSaalaaAaoM kao Aayaaoijat krvaanaa qaa ijasasao AašAašTI KD,gapur ko Ca~aoM kao laaBa imala sako hma bajaT kI kmaI ko karNa krnao ko ilae [sa vaYa- isp`Mga fosT maoM [sao laagaU krnao maoM AsamaqarhoM.

janarla saok`oTrI To@naa^laaojaIÁ ramaond` p`saad raQaakRYNana Ca~avaasa e^ga``Iklcar eMD fUD [MjaIinayarIMga phlaa p`stava: Tok¹[vaoMT\sa ko ilae kOmpsa mao Avaoyarnaosa D/a[va AaOr vak-Saa^Psa krvaanaa. yao kama pUro saala Bar ko ilae tao safla nahI hao saka pr ixaitja ko daOrana kaÔI AcCI saM#yaa mao vak-Saa^Psa krvaae gayao . dUsara p`stava: paosT¹ga`^jauyaoT AaOr p`qama vaYako Ca~aoM kI $ica AaOr sahBaaigata baZ,anao ko ilae ijamaKanaa mao ek paosT¹ga`^jauyaoT maoMTr laanaa. maOnao caunaavaaoM ko samaya yao p`paoja,la ek AadSapirisqait kao saaocakr banaayaa qaa ijasamao saBaI pIecaDI AaOr ema¹Tok halsa ko Ca~ ApnaI trf sao hI $ica AaOr jaaoSa idKaeÐgao AaOr mauJao ]nakI ]jaa- kao sahI idSaainad-oSana donaa haogaa pr duBaa-gyavaSa eosaa nahI huAa AaOr [sa maamalao kao yahI tk raok donaa pD,a . tIsara p`stava: kompsa mao p`aoga`aimaMga kI saMsÌit kao baZ,avaa donao ko ilae qaa ³1´ Aap To@naalajaI sTUDoMT ijamaKanao ko tht ek ka^Dsa-¹@laba sqaaipt krnaa caahto hOM. ³2´ ijamaKanaa kI vaobasaa[T ko AMdr ek vaoba¹paoT-la banavaanaa ³3´hOk¹naa[T jaOsao [vaoMT\sa krvaanaa ³4´Alaga¹Alaga p`aoga`aimaMga BaaYaaAaoM kI

lagaatar vak-Saa^Psa rKvaanaa maoro kaya-kala ko SauÉAat ko saaqa hI kuC Ca~aoM nao ek ka^Dsa-¹@laba kI sqaapnaa kI AaOr [nhaonao p`aoga`aimaMga kI saMsÌit kao kOmpsa maoM ÔOlaanao maoM baKUbaI BaUimaka inaBaayaI hO. baaik hOk¹naašT jaOsao kuC Alaga [vaoMT\sa BaI ]nhI ko dayaro maoM Aato hOM prntu [sa ka^D\sa¹@laba kI sqaapnaa AaOr kaya-vaahI maoM maora AaOr ijamaKanaa ka kaoš yaaogadana nahIM hO AaOr vao laaoga pUrI trh hmasao Alaga AaOr [MiDpoMDoMT hOM.halaaÐik vaoba¹paoT-la banavaanaa maorI hI ijammaodarI hO pr Aba tk Tok¹[vaoMT\sa AaOr ixaitja maMo vyast rhnao ko karNa [sa kaya- ko ilae jyaada samaya nahIM imala payaa. maOnaoO ek Tok¹saola kI sqaapnaa kI. yah saola saBaI Tok¹gaitivaiQayaaoM kao ek saU~ mao ipraonao ka kama krogaa . [samaoM ABaI tao basa phlao saala ko sadsyaaoM kao ilayaa gayaa hO jaao 30 kI saM#yaa maoM hOM. [sa saola ka Ahma yaaogadana ixaitja mao rha AaOr AcCI¹KasaI saM#yaa maoM "To@naaolaa^jaI sao jauDI p`dSa-inayaaÐ " BaI krvaayao gayaI AaOr yao ivaiBanna p`kar ko doSaao sao qao.ahaÐ tk kI lassaI¹kOMpona ko ilae Ta[msa Aa^Ô [MiDyaa maoM ek maIiDyaa AaiT-kla BaI Aayaa qaa. prntu [sa saala sao puro caunaavaaoM AaOr ijamaKanaa kI AaQaarBaUt saMrcanaa maoM badlaava ko karNa Tok¹saola ka jyaada kuC BaivaYya nahIM idK rha hO.

7

janarla saok`oTrI saaoSala eMD klcarla : Qaa~I roD\DI saraoijanaI naayaDu h^ala maoTlaija-kla eMD maToiryalsa [MjaIinayarIMga raga vaayalana va igaTar @laasaosa : Qaa~I nao Apnao p`paosala ko taOr pr raga ko maaQyama sao kojaIpI maoM vaayalana va igaTar isaKanao kI ]cca vyavasqaa kr ek baD,a kdma ]zayaa qaa. 10 Agast 2013 sao AarMBa hu[- raga @laasaosa maoM saMgaIt saIKnao ko ilayao [-xauk jana BaarI saM#yaa maoM Aae. kOlkTa myaUija,k AkOdmaI sao caar iSaxak hr rivavaar KD,gapur Aakr 2 baOcaoja, maoM vaayalana va igaTar isaKato hOM. raga ko Sau$AatI daOr maoM ibanaa iksaI iDilavarI ka^sT ko Ca~ Ca~aAaoM kao nayao [MsT/umaoMT\sa idyao gayao. Qaa~I ko Anausaar raga kI sabasao baD,I ]plaibQa yah rhI ik pIjaI evaM yaUjaI sTuDonsa kI samaana BaagaIdarI rhI. Qaa~I ka yah p`paosala kojaIpI maoM [MsT/umaoMTla myaUija,k maoM $ica rKnao vaalaaoM ko ilayao kafI laaBakarI rha. 2 pIjaI Avaoyarnaosa D/a[va Qaa~I nao Apnao dUsaro p`paosala ko taOr pr pIjaI Avaoyarnaosa D/a[va ko maaQyama sao saBaI pIjaI evaM

irsa-ca ska^lar sTuDonsa maoM ijamaKanaa Wara vyavaisqat p`ityaaoigataAaoM kao p`caairt krnao ka ijammaa ilayaa. ]nako vaastivak p`paosala maoM hr pIjaI ha^la jaakr ijamaKanaa kI p`ityaaoigataAaoM kao p`caairt krnao ka ]llaoKna ikyaa qaa prMtu p`aojao@Tr Aaid kI samasyaa ko karNa yah pIjaI Avaoyarnaosa D/a[va ijamaKanaa maoM saBaI pIjaI evaM irsa-ca ska^lar ha^la ko ecapI esaesaema va saao@klT saMbaMiQat laaogaaoM ko saaqa hu[-. 3 esaef, : enTrTonmaoMT ko ilayao kuC BaI krogaa saaonaI TIvaI ko kaya-k`ma enTrTonmaoMT ko ilayao kuC BaI krogaa ko saaqa [-vaoMT\sa kranao ka Qaa~I ka yah p`paosala kaya-k`ma baMd haonao ko karNavaSa pUra na hao payaa. sa~ 2013 14 maoM vaOsao tao ArajaktaeoM Aqaa-t koyaa^saosa kma hue prMtu Qaa~I nao raga ko daOrana hu[- kznaa[-yaaoM ka vayaa#yaana ikyaa. $ma bauikMga kI samasyaaAaoM sao laokr raga ko baaro maoM jana jaaga$gata baZ,anao tk Qaa~I nao hr carNa pr Apnaa Sat\ p`itSat yaaogadana idyaa hO AaOr nayao sa~ ko ilayao inavaa-icat haonao vaalao jaonarla saok`TrI saaoSala eMD klcarla sao vao raga kI prMpra kao inaBaanao kI ]mmaId krtI hOM.

janarla saok`oTrI To@naa^laaojaIÁ ihmaaMSau hItoSa dasa Aaj,aad hala isaivala [MjaIinayarIMga 1: Laws of Motion ko p`arMiBak carNa pUro doSa maoM Aayaaoijat kranaa : [saka ]_oSya Laws of Motion kao ek raYT/Iya maMca p`dana krnaa qaa. [sa laxya kI p`aiPt ko ilae doSa ko caaraoM ihssaaoM ko ivaiBanna kaolaojaaoM sao p`itinaiQayaaoM ³Ambassadors ´ ka cayana ikyaa gayaa qaa tqaa AiQakaiQak saM#yaa maoM ivaVaiqa-yaaoM nao [samaoM p`itBaaga ikyaa. Laws of Motion kI saMrcanaa maoM pirvat-na haonao ka tqaa Aba [saka BOING National Aeromodelling Challenge ko AMtga-t Aayaaoijat haonao ka BaI sakara%mak fla imalaa. 2: snaatkao%tr ivaVaiqa-yaaoM ³PG sTUDoMT\sa ´ maoM soft-skills ko p`ao%saahna ko ilae ivaiBanna vak-SaalaaeÐ Aayaaoijat kranaa: [sa idSaa maoM hmanao phla kI qaI AaOr PG Ca~aoM nao baohtr sahBaaigata idKaš qaI. ikntu Communique Wara pUva-tyaa ivaiBanna¹ivaiBanna vak-Saalaaeи Group discussions¸ PPTs Aaid Aayaaoijat ikyao jaanao ko karNa hmaara AiQaktr ]_oSya pUra hao

gayaa AaOr ]sako baad [sa laxya ivaSaoYa pr kaoš jyaada p`yaasa nahIM ikyaa gayaa. 3: kojaIpI ko tknaIkI Output kao icainht krnao ko ilae ek e ¹magzine Sau$ krnaa: [sa p`stava ka ]_oSya qaa kojaIpI kI tknaIkI ]plaibQayaaoM kao roKaMikt krnaa AaOr Tech GC tqaa inter IIT Tech kao baZ,avaa donaa. yah kaya- Apnao inamaa-Na carNa ko AaiKrI pD,ava pr hO. [sakI Host vaobasaa[T tOyaar hao caukI. jaOsao hI ijamaÓanaa pr [saka paoT-la Aaegaa¸ saaro AaMkD,o [sa pr p`diSa-t kr ide jaaeÐgao. 4: AagaamaI ijamaÓanaa Aa^ifsa QaarkaoM ko ilae saMdoSa: maora saMdoSa yah haogaa ik inter IIT Tech ko ilae kD,I sao kD,I maohnat kroM AaOr p`yaasa kroM ik Agalaa Inter IIT Tech maIT yahIM Aayaaoijat hao. [sasao hmaoM tknaIkI taOr pr baohd laaBa haogaa. saaqa hI saMsqaana kao hala ko }pr varIyata doM.


maaca- 2014

Aa[-ºAa[-ºTIº KD,gapur ka AivaYkar : kupaoYaNa sao laD,nao maoM saxama kRi~ma KaV¹posT pUro doSa maoM vyaapk samasyaa bana cauko kupaoYaNa AaOr BauKmarI sao laD,naa Aba samBava hao sakogaa. Aašº Aašº TIº KD,gapur kI TIma nao kupaoYaNa sao p`BaavakarI ZMga sao inapTnao ko ilae ek eosaa Ìi~ma KaV posT tOyaar ikyaa hO jaao AasaanaI sao posT ko $p maoM ]plabQa haogaa¸ A%yaiQak sasta haogaa¸ saupacya haogaa AaOr saaqa hI saaqa Baaojana maoM

vaaMiCt paoYak t<vaaoM ik AavaSyaktaAaoM kI pUit- krogaa.koMd`Iya iva&ana evaM p`aOVaoigakI maM~alaya ko jaOva p`aOVaoigakI ivaBaaga Wara p`d%t 1º8 kraoD, Épyao kI laagat sao yah piryaaojanaa saMsqaana ko KaV rsaayana evaM tknaIkI p`yaaogaSaalaa maoM tOyaar kI gayaI hO.

Aa[-ºAa[-ºTIº kanapur nao kI UAV piryaaojanaa kI Sau$Aat doSa kI saurxaa AaOr inagaranaI kao AaOr BaI AiQak gamBaIrta sao laoto hue Aašº Aašº TIº kanapur nao maanava riht vaayau yaanaaoM ³UAV piryaaojanaa´ pr kayap`armBa kr idyaa hO. [sa piryaaojanaa ka p`mauK ]_oSya baa( saOnya AaSaMkaAaoM kI inagaranaI krnaa¸ saImaa pr caaOksaI

kao durst krnaa tqaa Aapda p`baMQana jaOsao kayaao-M maoM gaitSaIlata laanaa hO. piryaaojanaa maoM tknaIkI iDja,a[na [sa p`kar ka rKa gayaa hO ijasasao Aanao vaalao samaya maoM [sao }jaa- ko gaOr¹prMpragat sa`aotaoM¸ Kasakr saaOr }jaa- sao saMcaailat ikyaa jaa sako.

IITs AaOr NITs ko ilae [sa baar saMyau@t ka]MisailaMga nahIM maanava saMsaaQana AaOr ivakasa maM~alaya nao Aašº Aašº TIº saMsqaanaaoM ko ilae haonao vaalaI ka]MisailaMga p`iËyaa ko ivaYaya maoM ek ivaSaoYa inaNa-ya ilayaa hO ik [sa vaYa- IITs evaM NITs ko ilae saMyau> ka]MisailaMga ka p`avaQaana nahIM haogaa.5 frvarI kao huš [sa baOzk maoM yah fOsalaa saMyau>

8

KbaroM

ka]MisailaMga p`iËyaa maoM haonao vaalaI gaD,baiD,yaaoM AaOr [sako pScaat ir> rh gayaI saITaoM kI samasyaa ko ma_onaja,r ilayaa gayaa. AagaamaI vaYaao-M maoM vyaapk AQyayana ko baad s a M y a u > ka]MsailaMga p`iËyaa ka iËyaanvana samBaaivat hO.

hirt p`aOVaoigakI ko ilae Aa[-ºAa[-ºTIº KD,gapur nao ikyaa $ 1º45 kraoD, ka inavaoSa Aašº Aašº TIº KD,gapur nao pyaa-varNa saMrxaNa kI mah%ta ko ma_onaja,r kargar kdma ]zato hue Apnao Ca~aoM kao hirt tknaIik ivakisat krnao ko ilae Apnao "[naaovaoSana caOlaoMja ga`aMT" ko AMtga-t $ 1º45 kraoD, ko inavaoSa kao maMjaUrI dI hO. yah p`yaasa Aašº Aašº TIº KD,gapur ko laxya "ivaja,na

2020" kI idSaa maoM ek sakara%mak kdma haogaa AaOr BaavaI samayaaMtrala maoM hirt p`aOVaoigakI ko ivakasa ka saSa> maaQyama BaI.snaatk evaM snaatkao%tr daonaaoM hI vagaao-M ko ivaVaqaI- [sa piryaaojanaa maoM Apnaa yaaogadana doMgao.

kOMsar iTSyaU jaOva¹baOMk kI sqaapnaa Aašº Aašº TIº mad`asa evaM kond`Iya iva&ana AaOr p`aOVaoigakI ivaBaaga ko saaJao p`yaasa sao Aašº Aašº TIº mad`asa nao ek kOMsar iTSyaU jaOva¹baOMk kI sqaapnaa krnao kI phla kI hO. [sa ]pËma ka laxya vyai>gat raoigayaaoM sao kOMsar iTSyaU laokr ]na pr iSaxaNa¸ p`iSaxaNa AaOr SaaoQa

kayaao-M kao p`ao%saahna donaa haogaa. [sasao kOMsar jaOsaI gamBaIr baImaarI ko pUvaa-naumaana AaOr raokqaama kao nayaI gait imalaogaI. iva&ana AaOr p`aOVaoigakI ivaBaaga nao [sa ]pËma kI SauÉAat ko ilae $ 27º81 kraoD, kI QanaraiSa BaI mauhOyaa kra[- hO.

rajanaIitk [MTna-iSap : nayao daOr kI maa^Mga piScamaI doSaaoM maoM p`cailat ikntu pUva- maoM Saayad hI &at rajanaIitk [MTna-iSap jaOsao Akadimak isawaMtaoM kao baI skUla ko ivaVaiqa-yaaoM nao ifr sao ek nayaI phcaana dI hO. ek trf jahaÐ bahuraYT/Iya kMpinayaaoM maoM [MTna-iSap hmaoSaa sao hI Ca~aoM kI p`aqaimakta rhI hO vahIM Aba rajanaOitk paiT-yaaoM ko saaqa [MTnaiSap kI kvaayad cala pD,I hO.ja,aihr hO ik [sa Avasar sao Ca~aoM kao saIQao

hI samaaja ko hr phlaU kao jaananao AaOr saIQao hI paTI- kI yaaojanaaAaoM kao janata ko baIca rKnao ka maaOka imalaogaa. AagaamaI caunaavaaoM ko ilae IIM kaolakata¸ IIM laKna}¸ [iNDyana [MisTT\yaUT Aa^Ô fa^rona T/oD jaOsao saMsqaana ko Ca~aoM nao baIjaopI¸ kaMga`osa¸ AaOr tRNamaUla kaMga`osa jaOsaI paiT-yaaoM ko saaqa [MTnako ilae idlacaspI idKa[- hO.


Issuu converts static files into: digital portfolios, online yearbooks, online catalogs, digital photo albums and more. Sign up and create your flipbook.