Prajnaloka 6th issue

Page 93

ु लकाराणां शििवमशः जयकृ ानसारं

“लृङोऽतीतम, ् िबयाितबम”19 इित। अथात ् लृङः अतीतम, ् ु िबयाितबमाथ भवित। वैयाकरणानसारं िलिधायकं सूऽमि िलििमे लृङ ् िबयाितपौ (पा.सू.– ३/३/१३९) इित सूऽम।् अऽ सूऽ े भिवित ु त।े तथा मयादावचन ेऽवरिन ् इात ् सूऽात ् भिवित इित पदमनवत च सूऽाथ भवित िलििमे भािविन काले च लृङ ् ात ् िबयाितपौ े मु तोिलङ ् इित सूऽिनिदः गमानायाम।् तऽ िलङो िनिमं भवित हेतहु त े मु ावः। एवं चेदमागतं भवित यिङो भिवम, ् हेतहु त े मु ावः, हेतहु त अितपिः चाथ ः इित। िबयाितपििर कोऽथ ः इित िजासायां वदित िबयाया अितपिरितबमेण पतनं सावनम, ् येश े याले वा यियायाः सवः तदिन ् देश े काले वा तत ् सावनं ूसनिमित यावत।् अथात ् ् ाले यिन द् श ् पलते, ु धाथ  यिन क े े वा अिम उ िबयायाः इे ु तिदेश े तिकाले वा ताः िबयायाः ूसनम ् तदिन ्काले इे ् िबयािनिः ु ु अपादानम, ् एव िबयाितपिः। कुतित ् वैगयात इे िबयाितबमः इित। अतीतकालेऽिप लृङः ूयोगः भवित। अत एव कौडभोऽिप ूाह– “सां िबयाितपौ च भूत े भािविन लृङ ् ृतः”20 इित।

िनष ः

ु लृङः अथ ः अतीतम, ् िबयाितबमाथ ः िनषऽयमऽ– जयकृ ानसारं ु भवित। वैयाकरणानसारं लृङः अथ ः अतीतम, ् भािवम, ् िबयाितबमः, े मु ाव। हेतहु त

शाबोधः

् ु यथा यिद वष सहॐमजीिवं तदा पऽशतमजिनम े मु ाव धाथ िबयायामयो तऽ िऽष ु अथष ु मे हेतहु त भिव च कृ थ काातले कृ तौ आौयाातले च अयः भवित। िबयाितपिपे अथ धाथ  िवशेषणतया भवित, िबयाितपिप अथ  च ूथमााथ िवशेतया भवित। अऽ यिद श अिनािरतकालिवशेषवृिः इथ ः। 19 20

शाथ सारमरी, पृ.– ६५। वैयाकरणभूषणसारः, पृ.– ९४। 83

इित। भवित। धाथ अयो अयो स च


Issuu converts static files into: digital portfolios, online yearbooks, online catalogs, digital photo albums and more. Sign up and create your flipbook.